@i bauddha-saṃskrta-granthāvalī-19 ##Buddhist Sanskrit Texts-No. 19 @ii Buddhist Sanskrit Texts-No. 19## avadāna-sataka ##Edited By DR. P. L. VAIDYA The Director, Mithila Institute of Post-Graduate Studies and Rescarch in Sanskrit Learning, Darbhanga PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga 2000## @iii bauddha-saṃskrta-granthāvalī-19 || avadāna-śatakam || mithilāvidyāpīṭhapradhānena vaidyopahvaśrīparaśurāmaśarmaṇā pariśiṡṭa-ślokasūcyādibhi: saṃskrtam | mithilāvidyāpīṭhapradhānena prakāśitam | śakābda: 1921 saṃvat 2056 aiśavīyābda: 2000 @iv ##Copies of this Volume, postage paid, can be had of the Director, Mithila Institute, Darbhanga on receipt of Rs. 150.00 by M.O. or Postal Order or Cash. First Edition: 1958 Second Edition: 2000 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute by 2500th Buddha Jayanti Celebration Committee and the Government of India, Ministry of Education. Printed by Santosh Kumar Dwivedi at the Kishor Vidya Niketan, Bhadaini, Varanasi and Published by Krishnakant Trivedi, Director, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga.## @v anukramaṇikā | ##Introduction in English and Hindi IX-XVI## prathamo varga: 1-29 1 pūrṇabhadra: 1 2 yaśomatī 4 3 kusīda: 7 4 sārthavāha: 11 5 soma: 14 6 vaḍika: 14 7 padma: 18 8 pañcāla: 20 9 dhūpa: 23 10 rājā 26 dvitīyo varga: 30-54 11 nāvikā: 30 12 stambha: 31 13 snātram 33 14 īti: 35 15 prātihāryam 38 16 pañcavārṡikam 40 17 stuti: 42 18 varada: 46 19 kāśikavastram 48 20 divyabhojanam 50 trtīyo varga: 55-77 21 candana: 55 22 padma: 57 23 cakram 59 24 daśaśirā: 61 25 sūkṡmatvak 63 26 śītaprabha: 66 27 nāvikā: 68 28 gandhamādana: 71 29 nirmala: 73 30 valgusvarā: 75 @vi caturtho varga: 78-106 31 padmaka: 78 32 kavaḍa: 80 33 dharmapāla: 82 34 śibi: 83 35 surūpa: 85 36 maitryakanyaka: 87 37 śaśa: 93 38 dharmagaveṡī 96 39 anāthapiṇḍada: 99 40 subhadra: 101 pañcamo varga: 107-127 41 guḍaśālā 107 42 bhaktam 109 43 pānīyam 110 44 varcaghaṭa: 112 45 maudgalyāyana: 113 46 uttara: 115 47 jātyandhā 118 48 śreṡṭhī 120 49 putrā: 121 50 jāmbāla: 123 ṡaṡṭho varga: 128-154 51 krṡṇasarpa: 128 52 candra: 131 53 sāla: 134 54 śrīmatī 136 55 vastram 139 56 śuka: 141 57 dūta: 145 58 mahiṡa: 147 59 upoṡadha: 150 60 haṃsā: 152 saptamo varga: 155-174 61 suvarṇābha: 155 62 sugandhi: 157 63 vapuṡmān 159 @vii 64 balavān 161 65 priya: 163 66 padmākṡa: 163 67 dundubhisvara: 166 68 putrā: 168 69 sūrya: 170 70 mallapatākā 172 aṡṭamo varga: 175-200 71 suprabhā 175 72 supriyā 177 73 śuklā 180 74 somā 182 75 kuvalayā 185 76 kāśikasundarī 188 77 muktā 190 78 kacaṅgalā 192 79 kṡemā 194 80 virūpā 197 navamo varga: 201-230 81 samudra: 201 82 sumanā: 203 83 hiraṇyapāṇi: 205 84 tripiṭa: 208 85 yaśomitra: 210 86 aupapāduka: 213 87 śobhita: 217 88 kapphiṇa: 219 89 bhadrika: 224 90 rāṡṭrapāla: 227 daśamo varga: 231-264 91 subhūti: 231 92 sthavira: 233 93 hastaka: 239 94 lekuñcika: 241 95 saṃsāra: 244 96 guptika: 247 @viii 97 virūpa: 250 98 gaṅgika: 252 99 dīrghanakha: 255 100 saṃgīti: 260 prathamaṃ pariśiṡṭam- kalpadrumāvadānamālāyāṃ subhūtyavadānam 265 dvitīyaṃ pariśiṡṭam-##Stereotyped Constituents of Stories## 297 trtīyaṃ pariśiṡṭam-ślokasūcī 305 @ix ##PREFACE TO THE SECOND EDITION We personally feel great pleasure and satisfaction in presenting the second edition of the Avadānasataka before the Indologists. Dr. P.L. Vaidya alearned Director of the Mithila Research Institute, Darbhanga, Bihar had the privilege to publish this Avadāna in 1958. Since its first publication the book earned so much popularity and fame that the entire published copies now remain out of print. Considering its dies necessity we decided to publish its our earliest commence. It would not be quite irrelevant to say a few words about the book and its popularity in domain of the Buddhist world. In the opinion of some selected Indologists, this Avadāna appears to have been compiled by Acarys Thandi- svara. Also the name of Nandisvara has come to light as a compiler of this Avadāna. In reality the stories of the Avadāna connect our mind to the mean- ing of the Buddhahood. Some stories deal with the miseries which are con- sidered to be the result of our faults and misdeeds. The Avadānasataka contains hundred stories being categorieally divided into ten sections (the vargs). Each and every story has adifferent live of treatment. As regards the previous birth of Buddha, the Avadāna seems to have followed the jatak style. Although the fifth story is missing and we have no evidence as to why this disorder took place. In the openion of the famous Russian Historian Wassilijew, the Avadāna sataka was compiled when the sakys muni preached his first semeon. According to B. Nonzio its first Chinese translation was finished between 223-253 A. D. The Dinara coin is frequently mentioned in the stories and it may therefore be presumed that the Avadāna was compiled in the first cen- tury A. D. on the chronological basis it was finally compiled in the second century A. D. The present stories, compiled in this Avadāna have close similarities of that of the Parinirvanasutra and other Sarvastivada school of thought. Hence the Avadāna is a complete formof the Hinayana school. The worship of the Tathagats seems to have got prime importance throughout the stories but they remain totally isolated from the Bodhisattve cult. In present form, the Avadāna is a purely Sanskrit text of the Theravada school of thought. In the Chinese translation the text takes the Hinayana form and also lacks the Mahāyānc principles. On the whole the Avadānasataks displays the simple style and its stories are frequently repeated at many places. Besides the first ten stories the remaining stories of this Avadāna are of purely Hinaryana nature. In the beginning the Buddha comes to delight his personality and also @x talks about the miseries of life and the ways leading to complete liberation. The Bhikkhv audience preuses the Buddhadesana (preaching of the Buddha). In the stories the ways of liberation have been fully discussed and analysed. An Arahat is also defined in some selected stories. The Avadāna also makes it clear that a son is needed for not only representing his ancestral values but also for leading the humanity towards the reality of life. How a pregnaut woman is treated and how a new born baby is served, are some of the inter- esting features of the stories. Even the stories deal with the just ruler of a country and the theory of Karma is discussed. In them we find a series of Gods approaching the new born Buddha who again tells mystery of his pre- vious birth. The Avadāna also presents a number of examples similar to that of the Divyāvadāna but they are different to some extent. In nature and then the Avadānasataka is of different type from the other Avadānas compiledn by the Mahayānists. Here the Boddhisattve comes to serve as an attendant of the Buddha. The stories dealing with the biographics of Sukavati and Amitabha also testify our arguments. If appears that the Avadānas compiled in this text are neither controlled nor inspired by a definite space of time, but they seem to be related to some refined ideals. As a rule, the complied stories are of orthodoxy nature. Most of the stories are frequently mentioned and they contain almost the same pattern. In some of the stories we come across with a man of pious character, a king with power and fame, manage with joy and Flavour, a young boy with proformed knowledge of all sciences and the personality of Buddha with his previous achievements. Here the Buddha proclaims that a man may also be considered as Buddha and can attain the Buddhahood before deelaring the future incidents, he suites and then the multiceloured rays came out from his face. In reality, the present Avadāna exhibits its fantastic nature but some of the stories inspire the readers with the real values of life. If further remainds of some peculiadties which are not found in many Buddhist works. There are reasons to believe that the work has acquired a very wide reputation among the India and foreing Indologists. Seeing its even increas- ing demand we have strongly felt the dire necessity of the second edition and this is why if is being published at our earliest convenience. Since nothing new has come to light after its first publication. the book is being published with no change. The original text and materials explained so far have been left untouched. We hope, this edition also will be widely wel- comed in the same spirit. Further suggestions if any are cordially invited. Krishnakant Trivedi Director-in-charge, Mithila Research Institute, Darbhanga @xi INTRODUCTION (1) THE EDITION THE Avadānasataka or Century of Noble Deeds of Lord Buddha was edited by Dr. J. S. Speyer of Leiden University (Holland) and published in the Bibliotheca Buddhica III, in 1906-9 (B in marginal references). The present edition is based on this edition, with such modifications as required by modern trends of thought and advance in textual criticism. For fixing his text Dr. Speyer utilized four Mss., three in Nepalese and one in Devanagari scripts and fragments of a fifth. He utilised also the Tibetan and Chinese translations, Feer’s French translation of the work, as also the texts of the Divyavadāna, Kalpadrumavadāna, Bhadrakalpavadāna, Asokavadāna, Vicitrakarnikavadāna, Ratna- vadanamala, Dvatrimsatyavadānamala and avadānakalpalata of Ksemendra. His careful study of this vast material has given us a very readable text of this work. Many of his foot-notes may appear to be superfluous now as textual criticism has made a great advance since the days of Speyer: they only indicate a very methodical handling of his Mss. material. I have retained as many of his foot-notes as appeared to me quite necessary. 2) THE Avadāna LITERATURE The term Avadāna, Sk. Apadana, primarily means good, illustrious, heroic or noble act. It sometimes designates Buddhavacana and constitutes seventh of the twelve Dharma Pravacanas of Sanskrit Buddhism. There must have been a vast literature under this class of which only a fraction is preserved in Mss. We have got only four works in print, viz., Divyavadāna, Jatakamala, avadānakalpalata and the present work. Afew more are printed here and there. It appears from references in the Kalpadrumavadānamala, tenth story of which is printed here in Appendix I, that some scholars specialised in this class of litera- ture and were known as Avadānarthakovida (St. 162) or Avadanika (St. 106), just as some monks were called Suttantika or Abhidhammika or Suttadhara and Vinayadhara. The Avadāna type of literature, is closely related to the Jataka litera- ture with this difference that jataka stories usually refer to the past life of Buddha as Bodhisattva, while in Avadānas Buddha himself plays an important role. @xii The Avadānas and Jatakas do not belong to the higher plane of Buddhist teaching; they do not pretend to afford scope for higher philosophical study or meditation, and hence perhaps works like Jataka, Apadana, Petavatthu, Vimanavatthu, Buddha- vamsa, Cariyapitaka, Theragatha and Therigatha do not find place in Siamese Tripitaka. They are foundto have a place in the Vinaya and Sutta Pitaka in their Pali and Sanskrit versions. The Avadāna Literature can be classified in to three types, two of them canonical and the third post-canonical. The first is to be found in Vinaya texts or Sutras in the episodes or examples of rules. The Divyavadāna belongs to this class. The second canonical type is represented by Apadana and Jataka. The third is represented by all later collections of Avadānas or single avadānas, remnants of which in Sanskrit constitute only a small portion of what once existed. 3 THE AVADANASATAKA AND ITS TRANSLATIONS The Avadānasataka, according to Wessillief, belongs to the first preaching period of Sakyamuni, indicating a high antiquity of the work. It was translated into Chinese in the first half of the 3rd century A. D. as stated in Nanjio’s Catalogue, No. 1324. In Avadāna No. 83 there is a mention of Dinara as a minted coin (laksanahatam dinaradvayam). This indicates that the present collection must be placed later than the beginning of the Chistian era. It would not be far from wrong if we place the date of the present work at about 100 A.D. The Tibetan trans- Lation of the Avadānasataka is found in Tanjur, Mdo. XXIX. Burnouf drew attention of scholars in his work Introduction a l’ Histoire du Buddhisme and gave translations of portions from it. Leon Feer published a translation of the whole work in French in AMG. Vol. XVIII, using the Tibetan translation. Dr. Speyer frequently refers to this translation as well as personal corres- pondence with Feer in his notes in deciding doubtful passages of the text. He has also utilized the Divyavadāna, and several unpublished Avadānas in manuscripts. 4 THE CONTENTS The stories in the Avadānasataka are divided into ten sections or vargas of ten stories each. The fifth story is unfor- tunately lost in the original Sanskrit, but is preserved in its @xiii Tibetan translation. Each section has a special feature of its own. The first and third sections deal with prophecies or vyakaranas of future Buddhahood and Pratyekabuddhahood. The second and fourth (with the exception of No. 40) contain Avadānas of the Buddha in his former existences; though in the second section the story of the present is the main tale, in the fourth the story of the past is predominant, and in that respect resembles a Jataka. The fifth section is devoted to stories about Pretas, several of which resemble those in the Petavatthu. The sixth section contains stories of persons, who, due to the merit of some pious act., obtained Svarga. In sections seven to ten, the heroes become Arhats. The heroes of the seventh are all Sakyas; those of the eighth are all women. The tenth section contains stories emphasizing the evil effects of bad acts in former existences which have acused sufferings to holy persons even in their last existence. The last Avadāna of the collections brings the main story up to the days of Asoka and Upagupta. It should be noted here that the Avadānasataka is a Sanskrit work belonging to Hinayana or Theravada School. According some scholars it belongs to the Sarvastivada School of Hinayana. The Chinese Buddhism knows it as such, for the Hinayana type is noticeable by complete absence of Mahāyana concepts, by relative simplicityof style, and by repetition of several stereotyped phrases. This topic of repetitions of set phrases in the work requires further elaboration. I have given in Appendix II, over twenty- five passages which may be said to be constituent parts of stories in the Collection. I may mention a few:-The opening passage describing Buddha; the closing phrase of approbation of Buddha’s discourse by monks; description of the smile of Buddha and its significance; Buddha’s looking over the world for somebody in distress whom he might rescue; qualities of Arhatship; natural causes of begetting children; treatment of pregnant lady, and nurses for the baby; the country and the king; the formula of Karmavipaka; nocturnal visits of some newly-born gods to Buddha, and the introduction to the stories of the past by Baddha at the demand of his monks. Many of these passages are found in the Divyavadāna, sometimes in full, sometimes in their abrid- ged form introduced by## yāvat, ##But Avadānasataka never uses the usual forms of abridgement such as## yāvat ##or## peyyālaṃ, ##and always gives them in full. @xiv I should like to draw the attention of the reader to a chronological statement in story No. 100, in which the time which elapsed between Buddha’s Parinirvana and the days of Asoka and Upagupta is mentioned as hundred years, while the tradition as recorded by Buddhaghosa, with a detailed chronological data, gives this to be 218 years. A good deal of the text of Nos. 40 and 100 has been borrowed from a Sanskrit redaction of the Maha- parinirvana Sutra. There are similar parallelisms; e. g., a portion of No. 99 is equal to Majjhima Nikaya No. 74, and of No. 90 equal to No. 82. There is one more point to be noted. The difference between Avadānasataka and other Avadānamalas is that the authors of the latter works were followers of Mahayana. The intro- duction of Bodhisattvas among attendants of Buddha, references to Amitabha and Sukhavati in those works clearly prove this point. Mithila Institute. Darbhanga, 20-1-1957} P. L. V. ## @i-iv ##HINDI TEXT## @001 avadānaśatakam | || nama: śrīsarvajñāya || prathamo varga: | tasyoddānam- pūrṇabhadro yaśomatī kusīdo vaṇijastathā | somo vaḍika: padmāṅka: pañcālo dhūpa eva ca | rājānaṃ paścimaṃ krtvā vargo hyeṡa samuddita: ||1|| 1 pūrṇabhadra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kiṃnarairmahoragairiti devanāgayakṡāsuragaruḍakiṃnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | tatra bhagavato’cirābhisaṃbuddhabodheryaśasā ca sarvaloka āpūrṇa: || atha dakṡiṇāgiriṡu janapade saṃpūrṇo nāma brāhmaṇamahāśāla: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsalastyāgaruci: pradānaruci: pradānābhirato mahati tyāge vartate || yāvadasau sarvapāṡaṇḍikaṃ yajñamārabdho yaṡṭum, yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma | yadā bhagavatā rājā bimbisāra: saparivāro vinīta:, tasya ca vinayādvahūni prāṇiśatasahasrāṇi vinayamupagatāni, tadā rājagrhātpūrṇasya jñātayo’bhyāgatya pūrṇasya purastādbuddhasya varṇaṃ bhāṡayituṃ pravrttā dharmasya saṃghasya ca | atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān | tata: śaraṇamabhiruhya rāja- grhābhimukha: sthitvā ubhau jānumaṇḍale prthivyāṃ pratiṡṭhāpya puṡpāṇi kṡipan, dhūpamudakaṃ ca bhagavantamāyācituṃ pravrtta:-āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭamiti | atha tāni puṡpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavata: puṡpamaṇḍapaṃ kṡiptvā tasthu: dhūpo’bhrakūṭavadudakaṃ vaiḍūryaśalākavat || athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha-kuta idaṃ bhadanta nimantraṇamāyāta- miti | bhagavānāha-dakṡiṇāgiriṡvānanda janapade saṃpūrṇo nāma brāhmaṇamahāśāla: prativasati, @002 tatrāsmābhirgantavyam, sajjī bhavantu bhikṡava iti | bhagavān bhikṡusahasraparivrto dakṡiṇāgiriṡu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintāmāpede- yannvahaṃ pūrṇabrāhmaṇamrddhiprātihāryeṇāvarjayeyamiti | atha bhagavāṃstaṃ bhikṡusahasramantardhāpya eka: pātrakarakavyagrahasta: pūrṇasamīpe sthita: | atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca punastvaritatvaritaṃ bhagavata: samīpamupasaṃkramya bhagavantamuvāca-svāgataṃ bhagavan, niṡīdatu bhagavān, kriyatāṃ [(1 ##Portion in [ ] wanting in Mss.##)}āsanaparigraho] mamānugrahārthamiti | bhagavānāha-yadi te parityaktaṃ dīyatāmasminpātra iti | atha pūrṇo brāhmaṇamahāśāla: pañcamāṇavakaśataparivrto bhagavato vividhabhakṡyabhojya- khādyalehyapeyacoṡyādibhirāhārairārabdha: pātraṃ paripūrayitum | bhagavānapi svakātpātrādbhikṡu- pātreṡvāhāraṃ saṃkramayati | yadā bhagavato viditaṃ pūrṇāni bhikṡusahasrasya pātrāṇīti, tadā svapātraṃ pūrṇamādarśitam | tato bhikṡusahasraṃ pūrṇapātramardhacandrākāreṇa darśitavān | devatābhi- rapyākāśasthābhi: śabdamudīritam-pūrṇāni bhagavato bhikṡusahasrasya ca pātrāṇīti | tata: prātihāryadarśanātpūrṇa: prasādajāto mūlanikrtta iva drumo hrṡṭatuṡṭapramudita: udagraprītisaumanasyajāto bhagavata: pādayornipatya praṇidhiṃ kartumārabdha:-anenāhaṃ kuśala- mūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsa- matīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, apari- nirvrtānāṃ parinirvāpayiteti || atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭā- dgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmilaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta: itaścyutā:, nāpyanyatropapannā:, api tvayamapūrva- darśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite citta- mabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrayastriṃśān yāmāṃstuṡitān @003 nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhā- napramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñśubhakrtsnānanabhrakān puṇyaprasavān brha- tphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanā- tmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’- ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantadhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale- ‘ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’- ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | @004 yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | eṡa ānanda pūrṇo brāhmaṇamahāśāla: | anena kuśala- mūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṡyati, daśabhi- rbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || yadā bhagavatā pūrṇo brāhmaṇamahāśālo’nuttarāyāṃ samyaksaṃbodhau vyākrta:, tadā pūrṇena bhagavān saśrāvakasaṃghastraimāsyaṃ yajñavāṭe bhojita: | bhūyaścānena citrāṇi kuśalamūlāni samavaropitāni || tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo māna- yiṡyāma: pūjayiṡyāma:, śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 2 yaśomatī | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragauriti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām | atha pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃgha- puraskrto vaiśālīṃ piṇḍāya prāvikṡat | sāvadānīṃ vaiśālīṃ piṇḍāya caritvā yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya prajñapta evāsane niṡaṇṇa: || atha siṃhasya senāpate: snuṡā yaśomatī nāma abhirūpā darśanīyā prāsādikā | sā bhagavato vicitralakṡaṇojjvalakāyaṃ drṡṭvā atyarthaṃ prasādaṃ labdhavatī | sā śvaśuraṃ papraccha-asti kaścidupāyo yenāhamapyevaṃguṇayuktā syāmiti | atha siṃhasya senāpateretadabhavat-udārā- dhimuktā bateyaṃ dārikā | yadi punariyaṃ pratyayamāsādayet, kuryādanuttarāyāṃ samyaksaṃbodhau praṇidhānamiti viditvoktavān-dārike yadi hetuṃ samādāya vartiṡyasi, tvamapyevaṃvidhā bhaviṡyasi yādrśo bhagavāniti || tata: siṃhena senāpatinā yaśomatyā: prasādābhivrddhyarthaṃ prabhūtaṃ hiraṇyasuvarṇaṃ ratnāni ca dattāni | tato yaśomatyā dārikayā bhagavān saśrāvakasaṃgha: śvo’ntargrhe bhaktenopa- @005 nimantrita: | adhivāsitaṃ ca bhagavatā tasyā anugrahārtham || atha yaśomatī dārikā suvarṇa- mayāni puṡpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ krtvā śatarasamāhāraṃ sajjīkrtya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasye- dānīṃ bhagavān kālaṃ manyata iti | atha bhagavān bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena siṃhasya senāpaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha yaśomatī dārikā sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śatarasenā- hāreṇa svahastaṃ saṃtarpya puṡpāṇi bhagavati kṡeptumārabdhā | atha tāni puṡpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam, yanna na śakyaṃ suśikṡitena karmakāreṇa karmāntevāsinā vā kartum, yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena || atha yaśomatī dārikā tadatyadbhutaṃ devamanuṡyāvarjanakaraṃ prātihāryaṃ drṡṭvā mūlanikrta iva druma: sarvaśarīreṇa bhagavata: pādayornipatya praṇidhānaṃ kartumārabdhā-anenāhaṃ kuśalamūlena citto- tpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti || atha bhagavān yaśomatyā dārikāyā hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvi- rakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kācchidupariṡṭā- dgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpana- mavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakā- steṡu śītī bhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āho- svidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā: nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannaraka- vedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrayastriṇśān yāmāṃstuṡitānnirmāṇaratīn paranirmita- vaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchuṃbhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| @006 yo hyasmindharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyate | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravarti- rājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāṡitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇā- @007 paribhāvitā: ṡaṭ pāramitā: paripūrya ratnamatirnāma samyaksaṃbuddho bhaviṡyati, daśabhi- rbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasyā deyadharmo yo mamāntike cittasyābhiprasāda iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 3 kusīda: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapāta{1. ^piṇḍapātra^ ##promiscuosly in Mss.##}śayanāsana- glānapratyayabhaiṡajyapariṡkarāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme || śrāvastyāmanyatama: śreṡṭhī prativasati, āḍhyo mahādhano mahābhogo vistīrṇaviśāla- parigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ dattvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham | na me putro na duhitā | mamātyayātsarvasvāpateyamaputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | sa śramaṇabrāhmaṇanaimittikasuhrtsaṃbandhibāndhavairucyate-devatāyācanaṃ kuruṡveti || asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyat tadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau | mātā kalyā bhavati rtumatī | gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | tathā hyasau śramaṇabrāhmaṇanaimittikasuhrtsaṃbandhibāndhavavipralabdho’putra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṡānāyācate sma | tadyathā-ārāma- devatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: saha- dharmikā nityānubandhā api devatā āyācate sma | sa caivamāyācanaparastiṡṭhati | anyatamaśca sattvo’nyatamasmātsattvanikāyāccyuttvā tasya prajāpatyā: kukṡimavakrānta: || pañcāveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti, viraktaṃ puruṡaṃ jānāti | kālaṃ jānāti rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśādgarbho’va- krāmati taṃ jānāti | dārakaṃ jānāti, dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati || sā āttamanāttamanā: svāmina ārocayati-diṡṭyā āryaputra vardhase | āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyatīti | so’pyātta- @008 manāttamanā: pūrvakāyamatyu{1.##Speyer suggests that## abhyunnamayya ##may be more correct.##}nnamayya dakṡiṇaṃ bāhumabhiprasārya udānamudānayati-apyevāhaṃ cira- kālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: pratibibhryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpya- tītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā krtyāni krtvā asmākaṃ nāmnā dakṡiṇā- mādekṡyate-idaṃtayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvopari- prāsādatalagatāmayantritāṃ dhārayati | śīte śītopakaraṇairuṡṇe uṡṇopakaraṇairvaidyaprajñaptai- rāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṡāyaistiktāmlalavaṇamadhurakaṭu- kaṡāyavivarjitairāhārairhārārdhahāravibhūṡitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya || sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāta: abhirūpo darśanīya: prāsādika: | janmani cāsya tatkulaṃ nanditam | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya: ūcu:- yasmādasya janmani sarvakulaṃ nanditam, tasmād bhavatu dārakasya nanda iti nāmeti | tasya nanda iti nāma vyavasthāpitam || nando dārako’ṡṭābhyo dhātrībhyo datto dvābhyā- maṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrī- bhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyai- ścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā mahān saṃvrtta: pañcavarṡa: ṡaḍvarṡo vā, tadā kusīda: saṃvrtta: paramakusīda: | necchati śayanāsanādapyuthātum | tena tīkṡṇāniśitabuddhitayā antargrhasthenaiva śāstrāṇyadhītāni || atha śreṡṭhina etadabhavat-yo’pi me kadācitkarhiciddevatārādhanayā putro jāta:, so’pi kusīda: paramakusīda: | śayanāsanādapi nottiṡṭhate | tatkiṃ mamānenedrgjātīyena putreṇa, yo nāma svasthaśarīro bhūtvā paśuriva saṃtiṡṭhatīti || sa ca śreṡṭhī pūraṇābhiprasanna: | tena ṡaṭ tīrthikā: śāstāra: svagrhamāhūtā:-api nāma ayaṃ dārakasteṡāṃ darśanādgauravajāta: śayanāsanā- dapi tāvaduttiṡṭhet | atha kusīdo dārakastāṃśchāstr#n drṡṭvā cakṡu:saṃprekṡaṇāmapi na krtavān, ka: punarvāda utthāsyati vā abhivādayiṡyati vā, āsanena vā upanimantrayiṡyati || atha sa grhapatistāmevāvasthāṃ drṡṭvā suṡṭhutaramutkaṇṭhita: kare kapolaṃ dattvā cintāparo vyavasthita: || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttakānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrnaṇāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ @009 navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavarti- prativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭa- saṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa: ko’pāyaprāgbhāra:, kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam | kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām | kamāryadhanavirahitamārya- dhanaiśvaryādhipatye pratiṡṭhāpayeyam | kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṡurviśodhayāmi | kasyānavaropitāni kuśalamūlānyavaropayeyam | kasyāvaropitāni paripāca- yeyam | kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| paśyati bhagavān-ayaṃ dāraka: kusīdo maddarśanādvīryamārapsyate yāvadanuttarāyāṃ samya- ksaṃbodhau cittaṃ pariṇāmayiṡyatīti | tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhā: kanakavarṇamarīcaya utsrṡṭā:, yaistadgrhaṃ samantā- davabhāsitam | kalpasahasraparibhāvitāśca maitryaṃśava utsrṡṭā:, yairasya sprṡṭamātraṃ śarīraṃ prahlā- ditam | sa itaścāmutaśca prekṡitumārabdha:-kasya prabhāvānmama śarīraṃ prahlāditamiti | tato bhagavān bhikṡugaṇaparivrtastadgrhaṃ praviveśa | dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahā- puruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātireka- prabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca puna: paraṃ prasādamāpanna: | sahasā svayamevotthāya bhagavato’rthe āsanaṃ prajñapayati | evaṃ cāha-etu bhagavān, svāgataṃ bhagavata:, niṡīdatu bhagavān prajñapta evāsana iti | athāsya mātāpitarāvantarjanaścādrṡṭapūrvaprabhāvaṃ drṡṭvā paramaṃ vismayamāpannā: || tata: kusīdo dārako harṡavikasitābhyāṃ nayanābhyāṃ bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṡita:, vīryārambhasya cānuśaṃsa: | candanamayīṃ cāsya yaṡṭimanuprayacchati-imāṃ dāraka yaṡṭimākoṭayeti | sat āmākoṭayitumārabdha: | athāsau yaṡṭirākoṭyamānā manojñaśabdaśravaṇaṃ karoti, vividhāni ca ratnanidhānāni paśyati | tasyaitadabhavat-mahān batāyaṃ vīryārambhe viśeṡo yannvahaṃ bhūyasyā mātrayā vīryamārabheyeti | sa śrāvastyāṃ ghaṇṭāvaghoṡaṇaṃ sārthavāhamātmānamuddhoṡya ṡaḍvārān mahā- samudramavatīrṇa: | tata: siddhayānapātreṇa mahāratnasaṃgrahaṃ krtvā bhagavānantarniveśane saśrāvaka- saṃgho bhojita: | anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ krtam || atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvi- rakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīla- pītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā @010 adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ pahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti, tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: prati- prasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇā- viśeṡā: pratiprasrabdhā: iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti tāścāturmahārājikāṃstrayastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’- ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃvyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha ca tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||1|| @011 gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||2|| tatkālaṃ svayamadhigamyavīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||3|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||4|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda kusīdo dārako’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho loke bhaviṡyati, daśabhi- rbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || idamavocadbhagavān | āttamanasaste ca bhikṡavo bhagavato bhāṡitamabhyanandan || 4 sārthavāha: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo mahāsārthavāho mahāsamudrādbhagnayānapātra āgata: | sa dvirapi trirapi svadevatā- yācanaṃ krtvā mahāsamudramavatīrṇo bhagnayānapātra evāgata: | tato’sya mahān kheda utpanna: | sa imāṃ cintāmāpede-ko me upāya: syādyena dhanārjanaṃ kuryāmiti | tasyaitadabhavat-ayaṃ buddho bhagavān sarvadevaprativiśiṡṭatara: ātmahitaparahitapratipanna: kāruṇiko mahādharmakāma: prajāvatsala:, yannvahamidānīmasya nāmnā punarapi mahāsamudramavatareyam | siddhayānapātrastvāgacche- yaṃ cedpārdhena dhanenāsya pūjāṃ kuryāmiti || @012 sa evaṃ krtavyavasāya: punarapi mahāsamudramavatīrṇa: | buddhānubhāvena ca ratnadvīpaṃ saṃprāpya mahāratnasaṃgrahaṃ krtvā kuśalasvastinā svagrhamanuprāpta: | sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṡitumārabdha: | tasya nānāvicitrāṇi ratnāni drṡṭvā mahāṃllā[lau ?]bha utpanna: | cintayati ca-mayā īdrśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṡyati | yannvahametāni svasyā: patnayā {1. ##S## āyasena ##for## āya: | tena} āya: | tena kārṡāpaṇadvayena vikrīya bhagavato gandhaṃ dadyāmiti | sa kārṡāpaṇa- dvayenāgaruṃ krītvā jetavanaṃ gata: | tato’patrapamāṇarūpo dvārakoṡṭhake sthitvāgaruṃ dhūpitavān || atha bhagavāṃstadrūpamrddhyabhisaṃskāramabhisaṃskrtavān yena sa dhūpa upari vihāyasamabhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavadavasthita: | tasya tadatyadbhutaṃ devamanuṡyāvarjanakaraṃ prātihāryaṃ drṡṭvā mahān prasāda utpanna: | sa svacittaṃ paribhāṡitavān-naitanmama pratirūpaṃ syādyadahaṃ bhagavantaṃ ratnairnābhyarcayeyamiti || atha tena sārdhavāhena bhagavān saśrāvakasaṃgho’nta- rniveśane bhaktenopanimantrita: | tata: praṇītenāhāreṇa saṃtarpya mahāratnairavakīrṇa: | tatastāni ratnāni upari vihāyasamabhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaścāvasthita:, yanna śakyaṃ suśikṡitena karmakāreṇa karmāntevāsinā vā kartum, yathāpi taduddhasya buddhānu- bhāvena devatānāṃ ca devatānubhāvena || atha sārthavāho dviguṇajātaprasādastatprātihāryadarśanānmūlanikrtta iva drumo bhagavata: pādayornipatya praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti || atha bhagavāṃstasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṡkārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapīta- lohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā nāpyanyatropapannā: | api tvayamapūrva- darśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: @013 parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇya- prasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmindharmavinaye apramattaścariṡthati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’nta- rdhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyeka- bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotrṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | @014 yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhiṡalanti te janaudhā: ||6|| iti || bhagavānāha-evametadānanda evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa sārthavāho’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittasyābhiprasāda: || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 5 soma: | [nopalabhyate katheyam |] [##Lost##] 6 vaḍika: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo grhapati: śreṡṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśāla- parigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: grhapate: patnī āpannasattvā saṃvrttā | sā navānāṃ māsānāmatyayātprasūtā | dārako jāto abhirūpo darśanīya: prāsādika: || tasya jātau jātimahaṃ krtvā vaḍika iti nāmadheyaṃ krtavān pitā | vaḍiko dārako’ṡṭābhyo dhātrībhyo datta: aṃsadhātrībhyāṃ kṡīradhātrībhyāṃ maladhātrībhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvrtta: pañcavarṡo ṡaḍvarṡo vā, tadā gurau bhaktiṃ krtvā sarvaśāstrāṇi adhītāni | tīkṡṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gata: || tadanantaraṃ tasya vaḍikasya kiṃcitpūrvajanmakrtakarmavipākena śarīre kāyikaṃ du:khaṃ patitam iti du:khī bhūtaścintāpara: sthita:-kiṃ pāpaṃ krtaṃ mayā, yadidaṃ kāyikaṃ du:khaṃ mama śarīre jātam | tasya pitāpi putrasyedaṃ kāyikaṃ du:khabhāvaṃ drṡṭvā mahadudvigna: putrātyayaśaṅkayā dīnamānasa: śokāśruvyāptavadānastvaritaṃ vaidyamāhūya tasya putrasya rogaṃ darśayati-ko roga:, @015 kena hetunā mama putrasya dehe jāta iti | tata: sa vaidyastasya rogacihnaṃ drṡṭvā cikitsāṃ kartumārabdha: | tathāpi tasya rogaśāntirna bhavati, punarvrddhirbhavati | pitā putrasya rogaṃ vrddhaṃ jātaṃ drṡṭvā avaśyaṃ putro mariṡyati, yadvaidyenāpi cāsya rogasya cikitsituṃ na śakyate, iti mūrcchayā bhūmau patita: | taṃ drṡṭvā bhūyo’pi putrasya cintā jātā | bhūyo’pi cintayā mānasī vyathā jātā | sad ārako rogī bhūto’śakyo’pi vadituṃ kathaṃcitpitaraṃ babhāṡe-mā tāta sāhasam | dhairyamavalambyottiṡṭha | mamātyayāśaṅkayā mā bhūstvamapi mādrśa: | mama nāmnā devānāṃ pūjāṃ kuru, dānaṃ dehi | tato mama svasthā [svāsthaṃ] bhaviṡyati | sag rhapatiriti putrasya vaca ākarṇya sarvadevebhya: pūjāṃ krtavān | sarvabrāhmaṇatīrthikaparivrājakebhyo dānaṃ dattavān | tathāpi tasya rogaśāntirna bhavati | tadā tasya mahān mānaso du:kho’bhūt | sarvadeveṡu pūjā krtā, dāno’pi datta: pitrā mama, tathāpi svasthā na bhavati | tatastathāgataguṇānanusmrtya buddhaṃ namaskāraṃ kartumārabdha: || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavarti- prativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādha- prāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanai- śvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| tato bhagavatā vaḍikasya grhapate: putrasya tāmavasthāṃ drṡṭvā sūryasahasrātirekaprabhā: kanakavarṇā marīcaya: srṡṭā:, yaistadgrhaṃ samantādavabhāsitam | kalpasahasraparibhāvitāśca maitryaṃśava utsrṡṭā:, thairasya sprṡṭamātraṃ śarīraṃ prahlāditam | tato bhagavāṃstasya dvārakoṡṭhakamanu- prāpta: | dauvārikapuruṡeṇāsya niveditaṃ bhagavān dvāre tiṡṭhatīti | atha vaḍika: śreṡṭhiputro labdhaprasādo’dhigatasamāśvāsa āha-praviśatu bhagavān, svāgataṃ bhagavate, ākāṅkṡāmi bhagavato darśanamiti | atha bhagavān praviśya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavān vaḍikamuvāca-kiṃ te vaḍika bādhata iti | vaḍika uvāca-kāyikaṃ ca me du:khaṃ cetasikaṃ @016 ceti | tato’sya bhagavatā sarvasattveṡu maitryupadiṡṭā-ayaṃ te cetasikasya pratipakṡa iti | laukikaṃ ca cittamutpādayāmāsa-aho bata śakro devendro gandhamādanāt parvatāt kṡīrikā- moṡadhīmānayediti | sahacittotpādādbhagavata: śakro devendro gandhamādanāt parvatāt kṡīrikā- moṡadhīmānīya bhagavate dattavān | bhagavatā ca svapāṇinā grhītvā vaḍikāya dattā-iyaṃ te kāyikasya du:khasya paridāhaśamanīti || sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato’ntike cittaṃ prasādayāmāsa | prasanna- cittaśca rājña: prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasāhasreṇa vastreṇācchādya sarvapuṡpamālyairabhyarcitavān | tataścetanāṃ puṡṇāti sma, praṇidhiṃ ca cakāra-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsita:, evamahamapyanāgate’dhvani andhe loke anāyake apariṇāyake buddho bhūyāsamatī- rṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti || atha bhagavān vaḍikasya dhātuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapītalohitāva- dātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastā- dgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasāda- saṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva: | asyānubhāvenāsmākaṃ kāraṇā- viśeṡā: pratiprasrabhyante | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanu- ṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubha- krtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||2|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||3|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | @017 anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidhoraṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||4|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya dhīra{1. ##S usually## vīra, ##but here## dhīra.} buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyanena vaḍikena grhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānandavaḍiko grhapatiputro’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya śākyamunirnāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhivaiśāradyai- stribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @018 7 padma: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyārcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśāyanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | yadā bhagavāṃlloke notpanna āsīt, tadā rājā prasenajit tīrthikadevatārcanaṃ krtavān puṡpadhūpa- gandhamālyavilepanai: | yadā tu bhagavāṃlloke utpanna:, rājā ca prasejiddaharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān, tadā prītisaumanasyajātastrirbhagavantamupasaṃkramya dīpadhūpa- gandhamālyavilepanairabhyarcayati || athānyatama ārāmiko navaṃ padmamādāya rājña: prasenajito’rthaṃ śrāvastīṃ praviśati | tīrthikopāsakena ca drṡṭa: [prṡṭa]śca-kimidaṃ padmaṃ vikrīṇiṡye ? sa kathayati-āmeti | sa kretukāmo yāvadanāthapiṇḍado grhapatistaṃ pradeśamanuprāpta: | tena tasmād dviguṇena mūlyena vardhitam | tata: parasparaṃ vardhamānau yāvacchatasahasraṃ vardhitavantau | athārāmikasyaitadabhavat- ayamanāthapiṇḍado grhapatiracañcala: sthirasattva: | nūnamatra kāraṇena bhavitavyamiti | tena saṃśayajātena sa tīrthikābhiprasanna: puruṡa: prṡṭa:-kasyārthe bhavānevaṃ vardhata iti | sa āha- ahaṃ bhagavato nārāyaṇasyārthe iti || anāthapiṇḍada āha-ahaṃ bhagavato buddhasyārthe iti | ārāmika āha-ka eṡa buddho nāmeti ? tato’nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātā: | tata ārāmiko’nāthapiṇḍadamāha-grhapate ahaṃ svayameva taṃ bhagavantamabhyarca- yiṡya iti || tato’nāthapiṇḍado grhapatirārāmikamādāya yena bhagavāṃstenopasaṃkrānta: | dadarśā- rāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājita- gātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanācca ārāmikeṇa tatpadmaṃ bhagavati kṡiptam | tata: kṡiptamātraṃ śakaṭacakrapramāṇaṃ bhūtvā upari bhagavata: sthitam || atha sa ārāmikastatprātihāryaṃ drṡṭvā mūlanikrtta iva drumo bhagavata: pādayornipatya krtakarapuṭaścetanāṃ puṡṇāti, praṇidhiṃ ca kartumārabdha:-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpa- yiteti || atha bhagavāṃstasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvati, tasminsamaye nīlapītalohitā- vadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastā- @019 dgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbuda- maṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasāda- saṃjanānārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇā- viśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyi- kān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇa- śubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyā- mantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā acirṡo bhagavantaṃ tri: pradakṡiṇaīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| @020 gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samya- ksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasi tvamānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjāṃ krtām | evaṃ bhadanta | eṡa ārāmiko’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya padmottamo nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 8 pañcāla: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme || tena khalu samayenottarapañcālarājo dakṡiṇapañcālarājena saha prativiruddho babhūva {1. ##There seems to be a gap in all Mss. which should describe the war and intervention of Buddha.##} | * * * atha rājā prasenajitkauśalyo yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekānte niṡaṇṇo rājā prasenajitkauśalyo bhagavantamidamavocat-bhagavānnāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā, anyonyavairiṇāṃ vairapraśamayitā | ayaṃ cottarapañcālo rājā dakṡiṇapañcālarājena saha prati- viruddha: | tau parasparameva mahājanavipraghātaṃ kuruta: | tayorbhagavān dīrgharātrānugatasya vairasyopaśamaṃ @021 kuryādanukampāmupādāyeti | adhivāsayati bhagavān rājña: prasenajita: kauśalyasya tūṡṇī- bhāvena | atha rājā prasenajitkauśalyo bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavata: pādau śirasā vanditvotthāyāsanātprakrānta: || atha bhagavāṃstasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrānta: | anupūrveṇa cārikāṃ caran vārāṇasīmanuprāpto vārāṇasyāṃ viharati rṡipatane mrgadāve | yāvattayorviditaṃ bhagavānasmadvijitamanuprāpta iti | yāvadbhagavatā rddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājastrāsita: | sa bhīta ekarathamabhiruhya bhagavatsakāśamupasaṃkrānta: | tasya bhagavatā vairapraśamāya dharmo deśita: | sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam || dakṡiṇapañcālarājenāpi bhagavān saśrāvakasaṃghastraimāsyaṃ śatarasenāhāreṇopanimantrita:, śatasāhasreṇa ca vastreṇācchādita: | praṇidhānaṃ krtam-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpa- yiteti || atha bhagavān dakṡiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvi- rakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapīta- lohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adha- stādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbuda- maṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā niṡatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasāda- saṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvā ca evaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭā- dgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhā- napramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| @022 yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante |narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme kare’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe kare’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmanta- rdhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati, uṡṇīṡe’nta- rdhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇāṃ buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena dakṡiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda pañcālarājo’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇaparibhāvitā: @023 ṡaṭ pāramitā: paripūrya vijayo nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyai- stribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda: || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 9 {1. ##Mss## dhūma: ##which probably stands for## dhūpa:}dhūpa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ dvau śreṡṭhinau | tāvanyonyaṃ prati viruddhau babhūvatu: | tābhyāmeka: pūraṇe’bhiprasanna:, dvitīyo buddhe bhagavati | tatastayo: parasparaṃ kathā{2. ##Speyer reads## kathā:saṃkathya ##against Mss.##}sāṃkathyaviniścaye vartamāne pūraṇopāsaka āha-buddhātpūraṇo viśiṡṭatara iti | buddhopāsaka āha-bhagavān samyaksaṃbuddho viśiṡṭatara iti | tatastābhyāṃ sarvasvāpaharaṇe bandhanikṡepa: krta: || yāvadrājña: prasenajita: śrutam | tenāmātyānāmājñā dattā-tayormīmāṃsā kartavyeti | tatastairamātyai: sarvavijite ghaṇṭāvaghoṡaṇaṃ kāritam-saptame divase buddhatīrthikopāsakayormīmāṃsā bhaviṡyati, ye cādbhutāni draṡṭukāmāste āgacchantviti | tata: saptame divase vistīrṇāvakāśe prthivīpradeśe’nekeṡu prāṇiśatasahasreṡu saṃnipatiteṡu gaganatale cānekeṡu devatāsahasreṡu saṃnipati- teṡu gomayamaṇḍalake klrpte sarvagandhamālyeṡūpahrteṡu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ krtam- yena satyena pūraṇaprabhrtaya: ṡaṭ śāstāro loke śreṡṭhā:, anena satyenemāni puṡpāṇi ayaṃ ca dhūpa: idaṃ ca pānīyaṃ tānupagacchantviti || evaṃ pravyāhatamātre tāni puṡpāṇi bhūmau patitāni, agnirnirvrta:, pānīyaṃ prthivyāmastaṃ parikṡayaṃ paryādānaṃ gatam | tato mahājanakāyena kilakilāprakṡveḍoccai- rnādo mukta:, yamabhivīkṡya tīrthyopāsakastūṡṇībhūto maṅku{3. ##Speyer## madgubhūta:.}bhūta: srastaskandho’dhomukho niṡprati- bhāna: pradhyānaparama: kare kapolaṃ dattvā cintāparo vyavasthita: || tato bhagavacchrāvakeṇa harṡotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyāmekāṃsamuttarā- saṅgaṃ krtvā dakṡiṇajānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya satyopayācanaṃ krtam-yena satyena bhagavān sarvasattvānāmagrya:, anena satyenemāni puṡpāṇi dhūpa udakaṃ bhagavantamupagacchantviti | evaṃ pravyāhrtamātre tāni puṡpāṇi haṃsapaṃktirivākāśe jetavanābhimukhaṃ saṃprasthitāni, dhūpo’bhrakūṭa- vat, udakaṃ vaiḍūryaśalākavat | atha sa mahājanakāyastatprātihāryaṃ drṡṭvā kilakilā- prakṡveḍoccai:śabdaṃ kurvaṃsteṡāṃ saṃprasthitānāṃ prṡṭhata: prṡṭhata: samanubaddha: || @024 tatastāni puṡpāṇi bhagavata upari sthitāni, dhūpa udakaṃ cāgrata: | tata: sa mahājanakāyo labdhaprasādo bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | teṡāṃ bhagavānidaṃ sūtraṃ bhāṡate sma- tisra imā brāhmaṇagrhapatayo’graprajñaptaya: | katamāstisra: ? buddhe agraprajñapti:, dharme, saṃghe agraprajñapti: | buddhe agraprajñapti: katamā ? ye kecidbrāhmaṇagrhapataya: sattvā apadā vā dvipadā vā bahupadā vā, rūpiṇo vā arūpiṇo vā, saṃjñino vā asaṃjñino vā, naiva- saṃjñino nāsaṃjñina:, tathāgato’rhan samyaksaṃbuddhasteṡāmagra ākhyāta: | ye kecidbuddhe’bhiprasannā:, agre te’bhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṃkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate brāhmaṇagrhapatayo buddhe agraprajñapti: | dharma agraprajñapti: katamā ? ye keciddharmā: saṃskrtā vā asaṃskrtā vā, virāgo dharmasteṡāmagra ākhyāta: | ye keciddharme’bhiprasannā:, agre te abhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṃkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate brāhmaṇagrhapatayo dharme agraprajñapti: | saṃgheṡu agraprajñapti: katamā ? ye kecitsaṃghā vā gaṇā vā pūgā vā pariṡado vā, tathāgataśrāvakasaṃghasteṡāmagra ākhyāta: | ye kecit saṃghe’bhi- prasannā:, agre te’bhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṃkṡitavyo deveṡu devabhūtānāṃ manuṡyeṡu manuṡyabhūtānām | iyamucyate brāhmaṇagrhapataya: saṃghe agraprajñapti: || asmin khalu dharmaparyāye bhāṡyamāṇe teṡāṃ brāhmaṇagrhapatīnāṃ kaiścidbuddhadharmasaṃgheṡu prasāda: pratilabdha:, kaiściccharaṇagamanaśikṡāpadāni grhītāni, kaiścitpravrajya idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā, sarvasaṃskāragatī: śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhanya, sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | tena ca tīrthyopāsakena tathāgatāntike prasāda: pratilabdha: | tato mūlanikrtta iva druma: pādayornipatya praṇiṃdhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti || atha bhagavāṃstasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati- @025 na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānu- bhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchati, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmita- vaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato- ‘ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartu- kāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’nta- rdhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye- ‘ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samya- ksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| @026 tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasi tvamānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda tīrthopāsako’nena kuśalamūlena cittotpādena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya acalo nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 10 rājā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdaivairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena rājā prasenajit kauśalo rājā ca ajātaśatru: ubhāvapyetau parasparaṃ viruddhau babhūvatu: | atha rājā ajātaśatruścaturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalamabhiniryāto yuddhāya || aśrauṡīdrājā prasenajitkauśala:-rājā ajātaśatruścaturaṅgabalakāyaṃ saṃnahya hasti- kāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca abhiniryāto yuddhāyeti | śrutvā ca caturaṅgabalakāyaṃ saṃnahya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānamajātaśatruṃ pratyabhiniryāto yuddhāya | atha rājñā ajātaśatruṇā rājña: prasenajita: kauśalasya sarvo hastikāya: paryasta:, aśvakāyo rathakāya: pattikāya: paryasta: | rājā prasenajitkauśalo jito bhīto bhagna: parājita: parā- prṡṭhīkrta ekarathena śrāvastīṃ praviṡṭa: | evaṃ yāvat trirapi || @027 atha rājā prasenajit kauśala: śokāgāraṃ praviśyak are kapolaṃ dattvā cintāparo vyavasthita: | tatra ca śrāvastyāmanyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśāla- parigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena śrutaṃ yathā rājā prasenajitkauśalo jito bhagna: parāprṡṭhīkrta:, ekaratheneha praviṡṭa iti | śrutvā ca punaryena rājā prasenajit kauśalastenopasaṃkrānta: | upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṡā ca vardhayitvā ca- kimarthaṃ deva śoka: kriyate ? ahaṃ devasya tāvatsuvarṇamanuprayacchāmi, yena deva: punarapi yatheṡṭa{1. ##Mss.## yatheṡṭapravāraṇaṃ ##for## ^pracāraṇaṃ,}pracāraṇaṃ kariṡyatīti | tena tasya mahān suvarṇarāśi: krta: yatropaviṡṭa: puruṡa utthitaṃ puruṡaṃ na paśyati, utthito vā upaviṡṭam || atha rājñā prasenajitkauśalyena svaviṡaye carapuruṡā: samantata utsrṡṭā:-śrṇuta janapravādāniti | yāvajjetavane dvau mallāvanyonyaṃ saṃjalpaṃ kuruta:-asti kesarī nāma saṃgrāma: | tatra ye kātarā: puruṡāste saṃgrāmaśirasi sthāpyante, ye madhyāste madhye, ye utkrṡṭā: śūrapuruṡāste prṡṭhata iti | tataste rājñe iti veditavanta: | śrutvā ca rājā prasenajit kauśalastathā caturaṅgabalakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ ca rājānamajāta- śatrumabhiniryāto yuddhāya | tato rājñā prasenajitā kauśalena rājño’jātaśatrorvaidehīputrasya sarvo hastikāya: paryasta:, aśvakāyo rathakāya: pattikāya: paryasta: | rājānamapyajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāprṡṭhīkrtaṃ jīvagrāhaṃ grhītvā ekarathe’bhiropya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡīdati | ekāntaniṡaṇṇo rājā prasenajitkauśalo bhagavantamityavocat-ayaṃ hi bhadanta rājā ajātaśatrurdīrgharātramavairasya me vairī, asapatnasya sapatna: | na cecchāmyenaṃ jīvitād vyaparopa- yitum, yasmādvayasyaputro’yaṃ bhavati | muñcāmyenamiti | muñca mahārājetyuktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṡate- {2. dhammapada 201 ##and## saṃyutta-sagāthavagga, 3.2.4.}jayo vairaṃ prasavati du:khaṃ śete parājita: | upaśānta: sukhaṃ śete hitvā jayaparājayam ||1|| atha rājña: prasenajita: kauśalasyaitadabhavat-yanmayā rājyaṃ pratilabdham, tadasya śreṡṭhina: prasādāt | yannvahamenaṃ vareṇa pravārayeyamiti | atha rājā prasenajitkauśalastaṃ śreṡṭhinaṃ vareṇa pravārayati | sa kathayati-ākāṃkṡāmi varam-saptāhaṃ me yathābhirucitaṃ rājyamanuprayacchateti | tato rājñā sarvavijite ghaṇṭāvaghoṡaṇaṃ kāritam-dattaṃ me śreṡṭhine saptāhamekaṃ rājyamiti | yāvattena śreṡṭhinā buddhapramukho bhikṡusaṃgha: saptāhaṃ bhaktenopanimantrita:, rājā ca prasenajit saparivāra: | yāvantaśca kāśikośaleṡu janakāyā: prativasanti, teṡāṃ dūtasaṃpreṡaṇaṃ krtam-saptāhaṃ yūyaṃ sakalā yatheṡṭacāriṇa: sukhasparśaṃ viharata | kiṃcidāgatya buddhaṃ śaraṇaṃ gacchata, dharmaṃ ca @028 bhikṡusaṃghaṃ ca | māmakaṃ ca bhojanaṃ bhuñjānāstathāgataṃ paryupāsadhvamiti | tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkrta:, bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni | saptāhasyātyayena bhagavata: pādayornipatya cetanāṃ puṡṇāti, praṇidhiṃ ca cakāra-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānā- māśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti || atha bhagavāṃstasya śreṡṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasminsamaye buddhā: bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapītalohitā- vadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastā- dgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbuda- maṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nitapanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭā- dgacchanti, tāśvāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhā- napramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmindharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- ratnardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravarti- rājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, @029 nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṃkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasi tvamānanda anena śreṡṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ krtam, mahājanakāyaṃ ca kuśale niyuktam | evaṃ bhadanta | eṡa ānanda śreṡṭhī anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeya- samudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāramitā: paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @030 dvitīyo varga: | tasyoddānam- nāvā stambhaṃ ca snātraṃ ca tatheti: pratisārakam (prātihāryakam) | pāñcavārṡikaṃ stutirvarada: kāśikaṃ divyabhojanam || 11 nāvikā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati nadyā ajiravatyā adhastā- nnāvikagrāme | atha ten āvikā yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte nyaṡīdan | ekāntaniṡaṇṇāṃ stānnāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha te nāvikā utthāyāsanādekāṃsa- muttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamūcu:-adhivāsayatu bhagavānasmākaṃ nadyā ajiravatyāstīre śvobhaktena sārdhaṃ bhikṡusaṃghena | nausaṃkrameṇottārayiṡyāma iti | adhivāsayati bhagavānnāvikānāṃ tūṡṇībhāvena || atha nāvikā nadyā ajiravatyāstīramapagatapāṡāṇaśarkarakaṭha{1. ##The word## kaṭhalla ##is promiscuously spelt as## kaṭhala ##or## kaṭhalya ##in Mss.##}llaṃ vyavasthāpayāmāsu- rucchritacchatradhvajapatākaṃ nānāpuṡpāvakīrṇaṃ gandhaghaṭikāvadhūpitam | praṇītamāhāraṃ krtavanta: | prabhūtaṃ ca puṡpasaṃgrahaṃ krtvā nausaṃkramaṃ puṡpamaṇḍapairalaṃkārayāmāsu: | bhagavataśca dūtena kāla- mārocayāmāsu:-samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena nāvikagrāmakastenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane nyaṡīdat | atha te nāvikā: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayanti saṃpravāra- yanti | anekaparyāyena śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapa{2. ##Mss.## apanīya pātraṃ ##for## apanītapātraṃ. ##Compare## onītapattapāṇiṃ ##in Pali.##}nītapātraṃ nīcatarāṇyāsanāni grhītvā bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavāṃsteṡāṃ nāvikānāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā anekairnāvikai: srota- āpattiphalāni prāptāni, kaiścitsakrdāgāmiphalāni, kaiścidanāgāmiphalāni, kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścitpratyeka- bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau | sarvā ca sā parṡad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā | tatastairnāvikairbhagavān mahatā satkāreṇa nausaṃkrameṇottārita: sārdhaṃ bhikṡusaṃghena || @031 bhikṡavo buddhapūjādarśanādāvarjitamanaso buddhaṃ bhagavantaṃ papracchu:-kutremāni bhagavata: kuśalamūlāni krtānīti | bhagavānāha-tathāgatenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni, yena tathāgatasyaivaṃvidhā pūjā | icchatha bhikṡava: śrotum ? evaṃ bhadanta | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato- ‘rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa dvāṡaṡṭyarhatsahasraparivrto janapadacārikāṃ caran gaṅgātīra- manuprāpta: | tasmin samaye’nyatara: sārthavāho’nekaśataparivāro nadyāṃ gaṅgāyāṃ sārthamuttārayati | tasmiṃśca pradeśe mahattaskarabhayam | atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṡaṡṭya- rhatsahasraparivrtam | drṡṭvā ca puna: cittaṃ prasādayāmāsa | prasannacittaśca bhagavantamāmantritavān- tatprathamatarameva bhagavantaṃ tārayiṡyāmīti | adhivāsayati bhāgīratha: samyaksaṃbuddha: sārthavāhasya tūṡṇībhāvena | tatastena sārthavāhena bhāgīratha: samyaksaṃbuddho dvāṡaṡṭayarhatsahasraparivrto mahatyā vibhūtyā nausaṃkrameṇottārita: | praṇītena cāhāreṇa saṃtarpyānuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ krtam || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena sārthavāho babhūva, ahaṃ sa: | mayā sa bhāgīratha: samyaksaṃbuddho dvāṡaṡṭyarhatsahasraparivrto nausaṃkrameṇo- ttārita:, praṇītenāhāreṇa saṃtarpita:, praṇidhānaṃ ca krtam | tasya me karmaṇo vipākenānanta- saṃsāre mahatsukhamanubhūtam | idānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasyaivaṃvidhā pūjā | tasmāttarhi bhikṡava evaṃ śikṡitavyam-yacchāstāraṃ satkariṡyāmo gurukariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 12 stambha: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kauravyeṡu janapadacārikāṃ caran kauravyaṃ nagaramanu- prāpta: | sa ca kauravyo janakāyo buddhavaineya udāracitta: pradānaruciśca | tato bhagavata etadabhavat-yannvahaṃ śakraṃ devendraṃ marudgaṇaparivrtamāhvayeyam, yaddarśanādeṡāṃ kuśalamūlavivrddhi: @032 syāditi | tato bhagavāṃllaukikaṃ cittamutpādayati-aho bata śakro devendro marudgaṇasahāyo gośīrṡacandamayaṃ stambhamādāya gacchediti | sahacittotpādācchakro devendro marudgaṇaparivrta āgato yatra viśvakarmā catvāraśca mahārājā anekadevanāgayakṡakumbhāṇḍaparivrtā gośīrṡa- candanastambhamādāya | hāhākārakilakilāprakṡveḍoccairnādaṃ kurvāṇā bhagavato’rthe gośīrṡa- candanamayaṃ prāsādamabhisaṃskrtavanta: | tatastasminprāsāde śakreṇa devendreṇa bhagavān saśrāvaka- saṃgho divyenāhāreṇa divyena śayanāsanena divyairgandhamālyapuṡpai: satkrto gurukrto mānita: pūjita: || atha kauravyo janakāyastāṃ divyāṃ vi{1. ##Speyer suggests## vibhūtikāṃ ##for## vibhūṡikāṃ.}bhūṡikāṃ drṡṭvā paraṃ vismayamāpanna imāṃ cintā- māpede-nūnaṃ buddho bhagavāṃlloke’grya: | yattu nāma sendrairdevai: pūjyata iti āvarjitamanā bhagavantamupasaṃkrānta: | bhagavata: pādābhivandanaṃ krtvaikānte nyaṡīdat | ekāntaniṡaṇṇa: kauravyo janakāyastasminprāsāde’tyarthaṃ prasādamutpādayati || tato bhagavāṃstatprāsādamantardhāpya anityatāpratisaṃyuktāṃ tādrśīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā anekai: kauravyanivāsibhirmanuṡyai: srotaāpattiphalānyanuprāptāni, kaiścitsakrdāgāmi- phalāni, kaiścidanāgāmiphalāni, kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiści- cchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau | sarvā ca sā parṡad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā || tataste bhikṡavo bhagavato divyapūjādarśanādāvarjitamanaso buddhaṃ bhagavantaṃ papracchu:- kutromāni bhagavatā kuśalamūlāni krtānīti || bhagavānāha-tathāgatenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaśyaṃbhāvīni, yena tathāgatasyaivaṃvidhā pūjā | icchatha bhikṡava: śrotum ? evaṃ bhadanta | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani brahmā nāma samyaksaṃbuddho loka udapādi, tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | atha brahmā samyaksaṃbuddho dvāpaṡṭyarhatsahasraparivrto janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | aśrauṡīdrājā kṡatriyo mūrdhābhiṡikta:-brahmā samyaksaṃbuddho dvāṡaṡṭyarhatsahasra- parivrto janapadacārikāṃ carannasmākaṃ vijitamanuprāpta iti | śrutvā ca punarmahatyā rājaddharyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhastenopasaṃkrānta: | upasakramya brahmaṇa: samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyapīdat | ekāntaniṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktaṃ bhagavān bodhikarakairdharmai: samādāpayati | atha sa rājā labdhaprasāda utthāyā- sanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidavocat-adhivāsayatu @033 me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāya | ahaṃ bhagavantaṃ saśrāvakasaṃghamupasthāsyāmi cīvara- piṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārairiti | adhivāsayati brahmā samyaksaṃbuddho rājñastūṡṇībhāvena | atha sa rājā mūrdhābhiṡikto bhagavato’rthe gośīrṡacandanamayaṃ prāsādaṃ kārayāmāsa | sa taṃ vicitrairvastrālaṃkārairalaṃkrtaṃ nānāpuṡpāvakīrṇaṃ gandhadhaṭikādhūpitaṃ bhagavata: saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhairvastraviśeṡairācchādyānuttarāyāṃ samyaksaṃboddhau praṇidhiṃ cakāra || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā kṡatriyo mūrdhābhiṡikto babhūva, ahaṃ sa: | yanmayā brahmaṇa: samyaksaṃbuddhasyaivaṃvidhā pūjā krtā, tasya me karmaṇo vipākenānantasaṃsāre mahatsukhamanubhūtam | idānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddha- syaivaṃvidhā pūjā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡabo bhagavato bhāṡitamabhyanandan || 13 snātram | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni | te mārgātparibhraṡṭā vālukāsthalamanuprāptā: | te gharmaśramaparipīḍitā: kṡīṇapathyādanāśca madhyāhna- samaye tīkṡṇakararaśmisaṃtāpitā jaloddhrtā iva matsyā: prthivyāmāvartante du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānā: | tāni devatāsahasrāṇyāyācante-tadyathā-śiravavaruṇakubera- vāsavādīni | na cainān kaścitparitrātuṃ samartha: || tatra cānyatara upāsako buddhaśāsanābhijña: | sat ān vaṇija āha-bhavanto buddhaṃ śaraṇaṃ gacchantviti || tata ekaraveṇa sarvaeva buddhaṃ śaraṇaṃ gatā: || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalapratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ @034 navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavarti- prativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādha- prāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanai- śvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| yāvatpaśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān | tataścakṡu:- saṃpreṡaṇamātreṇa jetavane’ntārhito bhikṡugaṇaparivrtastaṃ pradeśamanuprāpta: | dadrśuste vaṇjo bhagavantaṃ sabhikṡusaṃgham | drṡṭvā ca uccairnādaṃ muktavanta: | tato bhagavatā laukikaṃ citta- mutpāditam-aho bata śakro devendro māhendraṃ varṡamutsrjatu, śītalāśca vāyavo vāntviti | sahacittotpādādbhagavata: śakreṇa māhendraṃ varṡamutsrṡṭam, śītalāśca vāyava: preṡitā:, yatasteṡāṃ vaṇijāṃ trṡā vigatā, dāhaśca praśānta: | tatastairvaṇigbhi: saṃjñā pratilabdhā | bhagavatā caiṡāṃ mārga ākhyāto yena śrāvastīmanuprāptā: || te mārgaśramaṃ prativinodya tato bhagavatsakāśamupasaṃkrāntā: | teṡāṃ bhagavatā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā kaiścitsrota āpattiphalamadhigatam, kaiścitsakrdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡā- tkrtam, kaicicchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau | yadbhūyasā ca sā parṡadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhagavan, yāvadime vaṇijo bhagavatā kāntāramārgātparitrātā: | sahacittotpādācca māhendravarṡaṃ vrṡṭam | śītalāśca vāyava: pravātā iti | bhagavānāha-tathāgatenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato- ‘rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā @035 devamanuṡyāṇāṃ buddho bhagavān | atha candana: samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | atha rājā kṡatriyo mūrdhābhiṡikto yena candana: samyaksaṃbuddhastenopa- saṃkrānta: | upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṡīdat | ekānte niṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktaṃ candanaṃ samyaksaṃbuddho bodhikarakairdharmai: samādāpayati | atha rājā kṡatriyo mūrdhābhiṡikta utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena candana: samyaksaṃbuddhastenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddhamidamavocat-adhivāsayatu me bhagavānasyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṡusaṃgheneti | adhivāsayati candana: samyaksaṃbuddho rājñastūṡṇībhāvena | tatra ca samaye mahatī anāvrṡṭi: prādurbhūtā, yayā nadyudapānānyalpasalilāni saṃvrttāni, puṡpaphalaviyuktāśca pādapā: | tato rājā candanaṃ samyaksaṃbuddhamadhyeṡituṃ pravrtta:-bhagavan, asminnagaramadhye puṡkariṇīṃ gandhodakaparipūrṇāṃ kārayiṡyāmi, yatra bhagavān saśrāvakasaṃgha: snāsyati | apyeva nāma bhagavata: snānādasmin me vijite devo varṡediti | adhivāsayati bhagavāṃścandana: samyaksaṃbuddho rājñastūṡṇībhāvena || tato rājñā kṡatriyeṇa mūrdhābhiṡiktenāmātyebhya ājñā dattā-gandhodakaṃ sajjīkurvantu bhavanta:, ratnamayāṃśca kumbhān, yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṡyāma iti | tato rājñā amātyagaṇaparivrtena tannagaramapagatapāṡāṇaśarkarakaṭhallaṃ vyavasthāpitamucchritadhvajapatākaṃ nānā- puṡpāvakīrṇaṃ gandhodakapariṡiktaṃ vicitradhūpadhūpitam | puṡkariṇī cāsya kāritā | tato bhagavāṃścandana: samyaksaṃbuddha: sarvānugrahārthamekacīvaraka: puṡkariṇyāṃ sthita: | tato rājñāmātya- gaṇaparivrtena candana: samyaksaṃbuddha: saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpita: | sahasnānādeva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṡamutsrṡṭaṃ yena sarvasasyāni niṡpannāni | taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā | aneke ca gandhastūpā: pratiṡṭhāpitā: | ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatā:, sarve te parinirvrtā: | ahamekasteṡāmavaśiṡṭa: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya māna- yitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 14 īti: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- @036 nivāpe | tasmiṃśca samaye nāḍakanthāyāṃ mahājanamarako babhūva | tato janakāyo rogai: pīḍita: tāni tāni devatāsahasrāṇyāyācate śivavaruṇakuberavāsavādīni | na cāsya sā ītirupaśamaṃ gacchati | athānyatama upāsako nāḍakanthāyāṃ prativasati | san āḍakantheyān brāhmaṇagrhapatīnidamavocat-eta yūyaṃ buddhaṃ śaraṇaṃ gacchata, taṃ ca bhagavantamāyācadhvamihāgama- nāya | apyeva bhagavatā svalpakrcchreṇāsyā ītervyupaśama: syāditi | atha nāḍakantheyā brāhmaṇa- grhapatayo bhagavantamāyācituṃ pravrttā:-āgacchatu bhagavānasmād vyasanasaṃkaṭānmocanāyeti || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgraha- vastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvā- gatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrva- samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhā- payeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripāca- yeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto nāḍakanthāmanuprāpta: | tato bhagavatā tannagaraṃ sarvaṃ hrdi maitryā sphuṭam, yato maracā: prakrāntā:, ītiśca vyupaśāntā | tatasteṡāṃ brāhmaṇagrhapatīnāṃ buddhadarśanānmahāprasāda utpanna:, prasāda- jātaiśca bhagavān saśrāvakasaṃgha: cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: saṃpra- vārita: | tatastebhyo bhagavatā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā anekairbrāhmaṇagrhapatibhi: srotaāpattiphalamanuprāptam, aparai: sakrdāgāmiphalamanuprāptam, aparai: anāgāmiphalam, aparai: pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | sarvaṃ ca tannagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvrttam || bhikṡava: saṃśayajātā: sarvasaṃśayachettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yāvadime sattvā bhagavata: prasādāt vyasanagatā: santo vyasanātparimuktā iti | bhagavānāha- tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaiva tāni karmāṇi krtānyupacitāni | @037 ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, na abdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato’- rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā deva- manuṡyāṇāṃ buddho bhagavān | atha candra: samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rāja- dhānīmanuprāpta: | aśrauṡīdrājā kṡatriyo mūrdhābhiṡiktaścandra:-samyaksaṃbuddho’smākaṃ vijitamanuprāpta iti | śrutvā ca punarmahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candra: samyaksaṃ- buddhastenopasaṃkrānta: | upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṡīdat | ekāntaniṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktaṃ candra: samyaksaṃbuddho bodhikarakai- rdharmai: samādāpayati | atha rājā kṡatriyo mūrdhābhiṡikto labdhaprasāda utthāyāsanādekāṃsa- muttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena candra: samyaksaṃbuddhastenā- ñjaliṃ praṇamya candraṃ samyaksaṃbuddhamidamavocat-adhivāsayatu me bhagavāniha vāsaṃ traimāsyaṃ sārdhaṃ bhikṡusaṃghena | ahaṃ bhagavantamupasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapari- ṡkārairiti | adhivāsayati candra: samyaksaṃbuddho rājñastūṡṇībhāvena | tasya ca rājño nagare tena samayena mahājanamarako babhūva, ītiśca, yena sa mahājanakāyo’tīva saṃtapyate | tato rājñā vyādhipraśamanārthaṃ candra: samyaksaṃbuddho’dhīṡṭa:-sādhu bhagavan, kriyatāmasyā īterupaśamo- pāya iti | tato bhagavāṃścandra: samyaksaṃbuddho rājānamuvāca-gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya, asya ca mahāntamutsavaṃ kuru | sarvaṃ ca mahājanakāyaṃ buddhānusmrtau samādāpayeti | te svastirbhaviṡyatīti | tato rājñā yathānuśiṡṭaṃ sarvaṃ tathaiva ca krtam | taddhetutatpratyayaṃ ca sarvā ītaya: praśāntā: | tata: sa janakāyo labdhaprasādo rājāmātyapaurāśca buddhaṃ śaraṇaṃ gatā:, dharmaṃ saṃghaṃ ca śaraṇaṃ gatā: || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā krtā | tasya me karmaṇo vipākena devamanuṡyasaṃprāpakaṃ saṃsāre mahatsukhamanubhūtam | idānīmapi taddhaitukyeva vibhūti:, yena yaccintayāmi yatprārthaye tattathaiva sarvaṃ samrdhyati | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @038 15 prātihāryam | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahorāgābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati sma veṇuvane kalandaka- nivāpe | yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitādvyaparopita:, svayameva ca rājye pratiṡṭhita:, tadā ye aśrāddhāste balavanto jātā:, śrāddhāstu durbalā: saṃvrttā: | yāvadanyatamo vrddhāmātyo’śrāddho bhagavacchāsanavidveṡī, sa brāhmaṇebhyo yajñamārabdho yaṡṭum | tatrānekāni brāhmaṇaśatasahasrāṇi saṃnipatitāni | tai: kriyākāra: krta:-na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam | atha te brāhmaṇā: krtā{1.##Speyer reads## krtāvaya: ##and holds that it stands for##krtāvina: ##from## krtāvin, ##similar to## vijitāvī, bhuttāvī ##in Pali.##}vaya: samagrā: saṃmodamānā vīthīmadhye vedoktena vidhinā śakramāyācituṃ pravrttā:-ehyehi ahalyājāra || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprati- viśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādha- prāpta:, ko’pāyanimna: ko’pāyapravaṇa: ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanai- śvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| paśyati bhagavān-ime brāhmaṇā: pūrvāvaropitakuśalamūlā grhītamokṡamārgā: svahitai- ṡiṇo’bhimukhā nirvāṇe bahirmukhā: saṃsārādakalyāṇamitrasaṃsargādidānīṃ macchāsanaṃ vidviṡanti, yannvahameṡāṃ vinayahetorautsukyamāpadyeyeti | atha bhagavāñchakraveṡamabhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritumārabdha: | tataste brāhmaṇā hrṡṭatuṡṭapramuditā udagraprīti- @039 saumanasya jātā ekasamūhenoktavanta:-ehyehi bhagavan, svāgataṃ bhagavata iti | tato bhagavān śakraveṡadhārī prajñapta evāsane niṡaṇṇa: | eṡa śabdo rājagrhe nagare samantato visrta:-yajñe śakro devendro’vatīrṇa iti | yaṃ śrutvānekāni prāṇiśatasahasrāṇi saṃnipatitāni | tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṡamantardhāpya buddhaveṡeṇaiva sthitvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā ṡaṡṭyā brāhmaṇasahasrairviṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srota āpattiphalaṃ sākṡātkrtam, anekaiśca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yāvadebhirbrāhmaṇairbhagavantamāgamya satyadarśanaṃ krtam, anekaiśca prāṇiśatasahasrairmahān prasādo’dhigata iti | bhagavānāha-tathāgatenaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃ bhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupa- citāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani indradamano nāma samyaksaṃbuddho loke udapādi tathā- gato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyānāṃ buddho bhagavān | sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | sā rājadhānī tīrthikāvaṡṭabdhā | aśrauṡīdanyatamo rājā kṡatriyo mūrdhābhiṡikta indradamana:- samyaksaṃbuddho’smākaṃ vijitamanuprāpta iti | śrutvā ca punarmahatyā rājarddhyā mahatā rājānu- bhāvena samanvāgato yenendradamana: samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṡaṇṇa: | ekānte niṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktamindradamana: samyaksaṃbuddho bodhikarakairdharmai: samādāpayati | atha sa rājā labdhaprasāda utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yenendradamana: samyaksaṃbuddhastenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddhamidamavocat- adhivāsayatu me bhagavāṃstraimāsyavāsāya | ahaṃ bhagavantamupasthāsyāmi cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārairiti | bhagavānāha-asti tem ahārāja vijite kaścidvihāro yatrāgantukā gamikāśca bhikṡavo vāsaṃ kalpayiṡyantīti ? rājovāca-nāsti bhagavan, kiṃ tarhi tiṡṭhatu bhagavān, ahaṃ vihāraṃ kārayiṡyāmi, yatrāgantukā gamikāśca bhikṡavo vāsaṃ kalpayiṡyantīti | tato rājñā tathāgatasyārthe vihāra: kārita: aviddhaprākāratoraṇo gavākṡa- @040 niryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasaṃpūrṇastarugaṇaparivrto nānā- puṡpaphalopeta: | krtvā ca bhagavata: saśrāvakasaṃghasya niryātita: | adhīṡṭaśca bhagavān mahā- prātihāryaṃ prati | tato bhagavatā indradamanena samyaksaṃbuddhena rājño’dhyeṡayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam, yaddarśanādrājā sāmātyanaigamajānapada: sarve ca nāgarā: suprasannā: śāsane saṃraktatarā: saṃvrttā: || kiṃ manyadhve bhikṡavo yo’sau tena kālena samayena rājā babhūva, ahaṃ sa: | mayā sā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā krtā | tasya me karmaṇo vipākena saṃsāre’nantaṃ sukhamanubhūtam | idānīṃ me tathāgatasya sata iyaṃ śāsanaśobhā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 16 pañcavārṡikam | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati sma veṇuvane kalandaka- nivāpe | yadā devadattena mohapuruṡeṇa bhagavacchāsane’narthasahasrāṇi krtāni, na ca śakitaṃ bhagavato romeñjanamapi kartum, tadā rājānamajātaśatrumāmantritavān-kriyatāṃ rājagrhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam, piṇḍakena vā pratipādayitavya: | evamayamalabdhalābho’labdhasaṃmāno niyatamanyadeśaṃ saṃkrāntiṃ kariṡyatīti | rājñā tathā kāri- tam | tatra ye upāsakā drṡṭasatyāste rodituṃ pravrttā:-hā kaṡṭamanāthībhūtaṃ rājagrhanagaraṃ yatra hi nābhodumbarapuṡpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantamāsādya tasya na śakyate saṃgraha: kartumiti | eṡa śabda: śrutiparaṃparayā bhikṡubhi: śruta: | tata āyuṡmatānandena yathāśrutaṃ bhagavato nivedita: | bhagavānāha-alpotsukastvamānanda bhava, tathāgatā evātra kālajñā: | api tu yāvacchāsanaṃ me tāvacchrāvakāṇāmupakaraṇavaikalyaṃ na bhaviṡyati prāgevedānīmiti || atrāntare śakrasya devānāmindrasyādhastājjñānadarśanaṃ pravartate | sa paśyati bhagava- cchāsanasyaivaṃvidhāṃ vikrtim | sahadarśanādeva dāyakadānapatīnāmutsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārthamajātaśatrordevadattasya ca madadarpacchittyarthamātmanaśca prasādasaṃjananārthaṃ sakalaṃ rājagrhamudāreṇāvabhāsenāvabhāsyoccai:śabdamudāharitavān-eṡo’hamadyāgreṇa bhagavantaṃ saśrāvaka- saṃghaṃ divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārairupasthāsyāmi | ityuktvā yena @041 bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte sthita: | atha śakro devendro bhagavantamidamavocat-adhivāsayatu me bhagavānasminneva rājagrhe nagare | ahaṃ bhagavantamupasthāsyāmi divyaiścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārairiti | bhaga- vānāha-alaṃ kauśika, krtametadyāvadeva cittamabhiprasannam | bahavo hi loke puṇyakāmā iti | śakra: prāha-adhivāsayatu me bhagavān pañcavarṡāṇi | tathāgatasyārthe pañcavārṡikaṃ kari- ṡyāmīti | bhagavānāha-alaṃ kauśika, krtametadyāvaccittamabhiprasannam | bahavo hi loke puṇyakāmā iti | śakra: prāha-adhivāsayatu me bhagavān pañca divasāniti | tato bhaga- vān svapuṇyabalapratyakṡīkaraṇārthaṃ śakrasya ca devendrasyānugrahārthamanāgatapañcavārṡikaprabandhaheto- ścādhivāsitavāṃstūṡṇībhāvena || atha śakro devendro bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā tadveṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān, divyāni cāsanāni, divyā: puṡkaraṇīrdivyaṃ ca bhojanam | atha bhagavān prajñapta eva āsane niṡaṇṇa: | tata: śakro devendra: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā anekadevatāsahasraparivrta: svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | paśyati ca rājā ajātaśatrurupariprāsādatalagata: san bhagavato veṇuvane evaṃvidhāṃ pūjām | drṡṭvā ca puna- rvipratisārajāto mahāntaṃ prasādaṃ praveditavān | rājagrhanivāsinaśca paurā dharmavegaprāptā rājānamupasaṃkramyaivamūcu:-muṡyante deva mahārāja rājagrhanivāsina: paurā:, yatra nāma devā: pramattā: santa: pramādavihāriṇo divyān viṡayānapahāya bhagavantaṃ pūjayanti | sādhu deva uddhāṭyatāṃ kriyākāra iti || tato rājñā ajātaśatruṇā kriyākāramuddhāṭya rājagrhe nagare ghaṇṭāvaghoṡaṇaṃ kāritam- kriyatāṃ bhagavata: satkāro yathāsukhamiti | tato rājagrhanivāsina: paurā: saparivārā hrṡṭatuṡṭapramuditā udagraprītisaumanasyajātā: puṡpagandhamālyānyādāya bhagavantaṃ darśanāyopa- saṃkrāntā: | tato devairmanuṡyaiśca bhagavato mahān satkāra: krta:, bhagavatā ca tadadhiṡṭhānaṃ devamanuṡyāṇāṃ tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā anekaidavamanuṡyai: satyadarśanaṃ krtam || bhikṡavo bhagavata: pūjāṃ drṡṭvā saṃśayajātā bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhaga- vata: śāsane evaṃvidha utsava iti | bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīghātau vipacyante, nābdhātau, na tejodhātau, @042 na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ratnaśailo nāmasamyaksaṃbuddho loka udapādi tathāgato’- rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā deva- manuṡyāṇāṃ buddho bhagavān | sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | tasyāṃ ca rājadhānyāṃ dharmabuddhirnāma rājā rājyaṃ kārayati | tasyāṃ ca rājadhānyāṃ mahatī īti: | tata- stena rājñā ītipraśamanahetorbhagavān śrāvakasaṃghastraimāsye bhaktenopanimantrita: | trayāṇāṃ māsānā- matyayena sā īti: praśāntā | tato rājñā nāgaraiścāvarjitamānasaistathāgatasya saśrāvaka- saṃghasya pañcavārṡikaṃ krtam | āha ca- rājabhūtena ānanda ratnaśailo mahādyuti: | adhīṡṭa: śāntikāmena akārṡītpañcavārṡikam ||2|| iti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | yanmayā ratnaśailasya tathāgatasya pañcavārṡikaṃ krtam, tena me saṃsāre mahatsukhamanubhūtam | taddhaituka- ścedānīṃ tathāgatasyaivaṃvidha: satkāra: | parinirvrtasya ca me śāsane anekāni pañcavārṡika- śatāni bhaviṡyanti | tasmāttarhi bhikṡava evaṃ śikṡitavyam yacchāstāraṃ satkariṡyāmo guru- kariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopa- niśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 17 stuti: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ pañcamātrāṇi gāndharvikaśatāni goṡṭhikānāṃ prativasanti | tatra ca kāle supriyo nāma gāndharvikarājo’bhyāgata: | tasyaivaṃvidhā śakti:-ekasyāṃ tantryāṃ sapta svarānādarśayati, ekaviṃśatiṃ mūrcchanā: | sa ṡaṇmahānagarāṇya{1. ##Mss.## apaṭunāni; ##Speyer reads## apaṭukāni, ##having no skilled musicians, on the strength of Tibetan translation.##}paṭukānyudghoṡayamāṇa: śrāvastīmanuprāpta: | śrāvastīnivāsibhiśca gāndharvikai rājñe niveditam | rājāha-alpotsukā bhavantu bhavanta:, vayamatra kālajñā bhaviṡyāma iti || @043 atha supriyasya gāndharvikarājasyaitadabhavat-evamanuśrūyate rājā prasenajidgāndharve’tīva kuśala: | yannvahamanena saha vādamārocayeyamiti | tata: supriyo gāndharvikarājo yena rājā prasenajitkauśalastenopasaṃkrānta: | upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat- śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti | yadi tea guru, mīmāṃsasveti | tato rājñā prasenajitā tasya vikṡepa: krta: | uktaśca-sādho asti me gururjetavane sthito’nuttaro gāndharvikara: | ehi tatsamīpaṃ yāsyāma iti | atha rājāc prasenajitkauśala: pañcamātrai- gāndharvikarāja: | ehi tatsamīpaṃ yāsyāma iti | atha rājā prasenajitkauśala: pañcamātrai- rgāndharvikaśatai: parivrta: supriyaṇa gāndharvikarājenānekaiśca prāṇiśatasahasrairjetavanaṃ gata: || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavarti- prativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭa- saṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahita- māryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāva- ropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| tato bhagavān vaineyajanānugrahārthaṃ laukikaṃ cittamutpāditavān | aho bata pañcaśikho gandharvaputra: saptagandharvasahasraparivrto vaidūryadaṇḍāṃ vīṇāmādāya matsakāśamupasaṃkrāmediti | sahacittotpādātpañcaśikho gandharvaputra: saptagandharvasahasraparivrto bhagavantaṃ yathāvadabhyarcya bhaga- vato vaidūryadaṇḍāṃ vīṇāmupanayati sma | tata: supriyo gandharvarājo bhagavata: purastādvīṇāmanu- śrāvitumārabdha: | yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāśca darśayitumārabdha:, yacchravaṇādrājā prasenajidanyatamaśca mahājanakāya: paraṃ vismayamāpanna: | tato bhagavānapi vaidūryadaṇḍāṃ vīṇāmāśrāvitavān-yata ekaikasyāṃ tantryāmaneke svaraviśeṡā mūrcchanāśca bahu- prakārā darśitā:, te ca śūnyākāreṇaiva | idaṃ ca śarīraṃ vīṇāvadādarśitavān, svarānindriya- vat, mūrcchanāścittadhātuvat | yacchravaṇādāvarjita: supriyo gandharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena hridameva pañca- gaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā @044 parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭa- kāñcana: ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakoṡo vidyābhijñā- pratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || tata āvarjitā devanāgayakṡāsuragaruḍakinnaramahoragā bhagavacchāsane rakṡāvaraṇaguptiṃ kartumārabdhā: | pañcānāmapi gāndharvikaśatānāṃ prītisaumanasyajātānāmetadabhavat-vayaṃ nīce karmaṇi vartāmahe krcchravrttayaśca | yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagara- praveśenopanimantrayemahīti | yāvattairgāndharvikairlabdhānujñairbhagavān śaśrāvakasaṃgho nagarapraveśe- nopanimantrita: | adhivāsitaṃ ca bhagavatā teṡāṃ gāndharvikāṇāṃ tūṡṇībhāvena | tatastairgāndharvikai rājāmātyapaurajānapadasahāyai: sarvā śrāvastī nagarī apagatapāṡāṇaśarkarakaṭhallā gandhodaka- pariṡiktā nānāpuṡpāvakīrṇā vicitradhūpadhūpitā puṡpavitānamaṇḍitā | te ca gāndharvikā: svayameva vīṇāmādāya mrdaṅgaveṇupaṇavādiviśeṡairupasthānaṃ cakru:, praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsu: || tato bhagavān smitamakārṡīt | dharmatā khalu yasminsamaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-nahyeva vayaṃ bhavanta itaścyutā:, nāpyanyatro- papannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃ- strāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||2|| yo hyasmindharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||3|| @045 atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato- ‘ntardhīyante | anāgataṃ karma vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyā- mantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartu- kāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’nta- rdhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’nta- rdhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe antyardhīyante || atha tā arciṡo bhagavantaṃ tri:pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||4|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||5|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||6|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||7|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda ebhirgāndharvikairmamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | ete ānanda gāndharvikā: anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate’dhvani varṇasvarā nāma pratyekabuddhā bhaviṡyanti hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | ayameṡāṃ deyadharmo yo mamāntike cittaprasāda iti || @046 bhikṡava: saṃśyajātā: sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta bhagavatā kuśalamūlāni krtāni yeṡāmayamanubhāva iti | bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||8|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathā- gato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | atha rājña udyānaṃ sarvakuśalas aṃpannaṃ babhūva | atha sa bhagavāṃstadudyānaṃ praviśya rājānugrahārthamanya- tamaṃ vrkṡamupaśritya niṡaṇṇa: | tata: saṃstaraṃ prajñapya tejodhātuṃ samāpanna: | atha rājā kṡatriyo mūrdhābhiṡikta: strīmayena tūryeṇa vādyamānenodyānaṃ praviṡṭa: | atha sa rājā tadudyānamanuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa citta- damavyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam | drṡṭvā ca puna: prasādajāta: sa rājā sānta:puro vividhena vādyena vādyamānena bhagavantaṃ tata: samādhe: prabodhayāmāsa, praṇītena cāhāreṇa pratipāditavān, anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ krtavān || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | yanmayā prabodhanasya samyaksaṃbuddhasya pūjā krtā, tenaiva hetunā idānīṃ mama gāndharvikairevaṃvidha: satkāra: krta: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayi- ṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 18 varada: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡaisurarairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | atha śrāvastyāmanyatama: pāradāriko maline karmaṇi vartate | sa rājapuruṡairgrhītvā rājña upanāmita: | @047 tato rājñā aparādhika iti krtvā vadhya utsrṡṭa: | sa rājapuruṡairnīlāmbaravasanairudyataśastrai: karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśrṅgāṭakeṡvanuśrāvyamāṇo dakṡiṇena nagaradvāreṇa apanīyate || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgraha- vastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvā- gatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamā- pattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe vā pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pari- pakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | dadarśa sa puruṡo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca punarbhagavata: pādayornipatya bhagavantamidamavocat-varārho’smi bhagavan, iṡṭaṃ me jīvitaṃ prayaccheti | tato bhagavānāyuṡmantamānandamāmantrayate-gaccha ānanda rājānaṃ prasena- jitam | vada-anuprayaccha me etaṃ puruṡam, pravrājayāmīti | athāyuṡmānānando yena rājā prasenajitkauśalastenopasaṃkrānta: | upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ bhagavadvacanenovāca- anujānīhi, bhagavānetaṃ puruṡaṃ pravrājayatīti | bhavyarūpa iti viditvā rājñā prasena- jitkauśalenānujñāta: | sa bhagavatā pravrājita upasaṃpāditaśca | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatana- patanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhaṡvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyā- vidāritāṇḍakoṡo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samrdhyatīti | bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu @048 jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaṃśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānya- śubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathā- gato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño’grāsanika: | athendradhvaja: samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya tāṃ rājadhānīṃ piṇḍāya prāvikṡat | adrākṡītsa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhā- laṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca punarmūlanikrtta iva drumo bhagavata: pādayornipatyovāca-varārho’smi sugata, nipīdatu bhagavānagrāsana iti | atha bhagavānindradhvaja: samyaksaṃbuddhastasyānugrahārthamagrāsane niṡaṇṇa: | agrāsane niṡaṇṇaścendra- dhvaja: samyaksaṃbuddha: tena brāhmaṇena padaśatena stuta:, praṇītenaṃ cāhāreṇa pratipādita:, anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ krtam | taddhaitukaṃ yāvadāvarjitā rājāmātyapaurā: || tatkiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena brāhmaṇo babhūva, ahaṃ sa: | yanme indradhvajasya tathāgatasya pūjā krtā, taddhaitukaṃ ca me saṃsāre anantaṃ sukhamanubhūtam | api yaccintayāmi, yatprārthaye, tatsarvaṃ samrdhyati | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya māna- yitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 19 kāśikavastram | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhe viharati veṇuvane kalandakanivāpe | yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni drṡṭāni, tadā tena krtapratyupakāra- saṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ grhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān @049 saśrāvakasaṃgho rājakule bhaktenopanimantrita:, māgadhakānāṃ ca paurāṇāmājñā dattā-bhagavato nagarapraveśe puṡpagandhamālyavilepanai: pūjā kartavyā, sarvaṃ ca rājagrhaṃ nagaramapagatapāṡāṇaśarkara- kaṭhallaṃ vyavasthāpayitavyam, nānāpuṡpāvakīrṇamucchritadhvajapatākaṃ yāvacca veṇuvanaṃ yāvacca rājagrham, atrāntarā sarvo mārgo vicitrairvastrairācchādayitavya iti | amātyaiśca sarvamanuṡṭhitam | tato rājā bimbisāra: svayameva bhagavato mūrdhani śataśalākaṃ chatraṃ dhārayati, pariśeṡā: paurā: bhikṡusahasrasya || atha bhagavān dānto dāntaparivāra: śānta: śāntaparivāro mukto mukta- parivāra āśvasta āśvastaparivāro vinīto vinītaparivāro’rhannarhatparivāro vītarāgo vīta- rāgaparivāra: prāsādika: prāsādikaparivāro vrṡabha iva gogaṇaparivrto gaja iva kalabhagaṇa- parivrta: siṃha iva daṃṡṭrigaṇaparivrto haṃsa iva haṃsagaṇaparivrto suparṇīva pakṡigaṇaparivrto vipra iva śiṡyagaṇaparivrta: svaśva iva turagagaṇaparivrta: śūra iva yodhagaṇaparivrto deśika ivādhvagagaṇaparivrta: sārthavāha iva vaṇiggaṇaparivrta: śreṡṭhīva pauragaṇaparivrta: koṭṭarāja iva mantrigaṇaparivrtaścakravartīva putrasahasraparivrtaścandra iva nakṡatragaṇaparivrta: sūrya iva raśmisahasra- parivrto dhrtarāṡṭra iva gandharvagaṇaparivrto virūḍha iva kumbhāṇḍagaṇaparivrto virūpākṡa iva nāgagaṇaparivrto dhanada iva yakṡagaṇaparivrto vemacitrīvāsuragaṇaparivrta: śakra iva tridaśa- gaṇaparivrto brahmā iva brahmakāyikaparivrta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudāntairindriyairasaṃkṡobhiteryāpathapracāro’nekairāveṇikairbuddhadharmai: parivrto bhagavāṃstatpuraṃ praviśati || yadā ca bhagavatā indrakīle pādo nyasta:, tadeyaṃ mahāprthivī ṡaḍvikāraṃ prakampitā | bhagavata: purapraveśe evaṃ rūpāṇyadbhutāni bhavantyanyāni ca | tadyathā-saṃkṡiptāni viśālībhavanti, hastina: krośanti, aśvāśca heṡante, rṡabhā nardanti, grhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti, andhāścakṡūṃpi pratilabhante, badhirā: śrotram, mūkā: pravyāharaṇasamarthā bhavanti, pariśiṡṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante, madyamadākṡiptā vimadībhavanti, viṡapītā nirviṡībhavanti, anyonyavairiṇo maitrīṃ pratilabhante, gurviṇya: svastina: prajāyante, bandhanabaddhā vimucyante, adhanā dhanāni pratilabhante, āntarikṡāśca devāsuragaruṡakinnara- mahoragā divyaṃ puṡpamutsrjanti || atha bhagavānevaṃvidhayā vibhūtyā rājakulaṃ praveṡṭumārabdha: | rājā ca bimbisāra: svayameva bahirdvāraśālastho gośīrṡacandanodakena pādyaṃ grhītvā bhagavata: pādau bhikṡusaṃghasya ca prakṡālayati | sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śatarasenāhāreṇa pratipāda- yāmāsa | bhuktavantaṃ kāśikavastrairācchāditavān | taddhaitukaṃ ca āvarjitā māgadhakā: paurā: || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kutremāni bhagavatā kuśalamūlāni krtāni, yato bhagavata evaṃvidhā pūjā bhikṡusaṃghasya ceti | @050 bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau:, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani kṡemaṃkaro nāma samyaksaṃbuddho loka udapādi, tathā- gato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | aśrauṡīdrājā kṡatriyo mūrdhābhiṡikta:-kṡemaṃkara: samyaksaṃbuddho janapadacārikāṃ carannasmākaṃ rājadhānīmanuprāpta iti | śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgata: | yena bhagavān kṡemaṃkara: samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya kṡemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṡaṇṇa: | ekānte niṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktaṃ kṡemaṃkara: samyaksaṃbuddho bodhikarakairdharmai: samādāpayati | atha sa rājā labdhaprasāda: kṡemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa | śatasāhasreṇa ca vastreṇā- cchādayāmāsa | parinirvrtasya ca samantayojanaṃ stūpaṃ kāritavān krośamuccatvena || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | yanmayā kṡemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā krtā, tena mayā saṃsāre’nantaṃ sukhamanubhūtam | idānīṃ tenaiva hetunā rājā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā krtā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 20 divyabhojanam | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhe viharati veṇuvane kalandakanivāpe | tatra anyatara: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito @051 vaiśravaṇadhanapratispardhī tīrthyābhiprasannaśca | sa āyuṡmatā mahāmaudgalyāyanenāvarjita: śāsane ca avatārito bhagavatyatyarthamabhiprasanna: | sa ca grhapatirudārādhimukta: | tenāyuṡmān mahāmaudga- lyāyana ukta:-sahāyo me bhava icchāmi bhagavata: pūjāṃ kartumiti | adhivāsayatyāyuṡmān mahā- maudgalyāyanastasya grhapatestūṡṇībhāvena, athāyuṡmān mahāmaudgalyāyanastaṃ grhapatimādāya yena bhagavāṃstenopasaṃkrānta:, upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekānta- niṡaṇṇa āyuṡmān mahāmaudgalyāyano bhagavantamidamavocat-ayaṃ bhadanta grhapatirākāṅkṡati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum | tadasya bhagavānadhivāsayedanukampāmupādāyeti | adhi- vāsayati bhagavāṃstasya grhapatestūṡṇībhāvena | atha sa grhapatirbhagavatastūṡṇībhāvenādhivāsanāṃ viditvā śatarasamāhāraṃ samudānayati, puṡpagandhamālyavilepanāni ca | āyuṡmatāpi mahā- maudgalyāyanena śakro devendro’dhīṡṭa:-kriyatāmasya grhapaterupasaṃhāra iti | tata: śakreṇa deve- ndreṇa veṇuvanaṃ nandanavanamabhinirmitam, airāvaṇasupratiṡṭhitasadrśāni ca nāgasaha{1. ##There seems to be a gap in the text, according to Speyer. The Tibetan translation seems to support Speyer’s view, but the## aśokāvadāna ##indicates that there is no gap##.}srāṇi * * * * * vālavyajanena vījayanti | supriyapañcaśikhatumbaruprabhrtīni cānekāni gandharvasahasrāṇyupanītāni ye vicitrairvādyaviśeṡai- rvādyaṃ kurvanti, divyaṃ ca sudhābhojanam | tata: sa grhapatirdivyamānuṡairupakaraṇairbhagavantamupasthāya sarvāṅgeṇa bhagavata: pādayornipatya praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpa- yiteti | atha bhagavāṃstasya grhapaterhetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasminsamaye nīlapīta- lohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpana- mavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhutamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇā- viśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyi- @052 kān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇa- śubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīṡe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigatya{1. ##Mss. are equally divided in reading## adhigatya ##as against usual## adhigamya.} vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡavāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| @053 nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena grhapatinā mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda grhapatiranena kuśalamūlena cittotpādena deyadharmapari- tyāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitā: ṡaṭ pāra- mitā: paripūrya divyānnado nāma samyaksaṃbuddho bhaviṡyati daśabhirbalaiścaturbhirvaiśāradyaistribhi- rāveṇikai: smrtyupasthānairmahākaruṇayā ca | ayamasya deyadharmo yo mamāntike cittaprasāda: | etacca prakaraṇaṃ rājā bimbisāro māgadhakāśca paricārakā: śrutvā paraṃ vismayamāpannā: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhagavan yāvadanena grhapatinā bhagavān saśrāvakasaṃgho divyamānuṡībhirrddhibhirabhyarcita iti || bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||7|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | atha pūrṇa: samyaksaṃbuddho janapadacārikāṃ carannanyatamāṃ rājadhānīmanuprāpta: | aśrauṡīdrājā kṡatriyo mūrdhābhiṡikta:-pūrṇa: samyaksaṃbuddho janapadacārikāṃ carannasmākaṃ rāja- dhānīmanuprāpta iti | śrutvā ca punarmahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena pūrṇa: samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvai- kānte niṡaṇṇa: | ekānte niṡaṇṇaṃ rājānaṃ kṡatriyaṃ mūrdhābhiṡiktaṃ pūrṇa: samyaksaṃbuddho bodhi- karakairdharmai: samādāpayati | atha rājā kṡatriyo mūrdhābhiṡikta: pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārairupanimantritavān | adhivāsitaṃ ca pūrṇena samyaksaṃbuddhena rājñastūṡṇībhāvena | atha rājā kṡatriyo mūrdhābhiṡikta: pūrṇasya samyaksaṃbuddhasya tūṡṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārairupasthāya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṡaṃ kāritavān, yatrānekai: prāṇiśatasahasrairmahāprasādo labdha: | taddhetutatpratyayaṃ ca te parinirvrtā: || @054 kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | yanmayā pūrṇasya samyaksaṃbuddhasya tādrśī pūjā krtā, tena me saṃsāre’nantaṃ sukhamanubhūtam tenaiva ca hetunā tathāgatasya ca me śreṡṭhinā śakreṇa ca īdrśī pūjā krtā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo ca bhagavato bhāṡitamabhyanandan || @055 trtīyo varga: | tasyoddānam- candano hyatha padmaśca cakraṃ daśaśirāstathā | sūkṡmatvak śītadīptiśca nāvikā gandhamādana: | nirmalo valgusvaraśca vargo bhavati sattama: || 21 candana: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho magadheṡu janapadeṡu cārikāṃ caran gaṅgātīra- manuprāpta: | tena khalu puna: samayena gaṅgātīrasya nātidūre stūpamavarugṇaṃ vātātapābhyāṃ pariśīrṇam | bhikṡubhirdrṡṭvā bhagavān prṡṭa: kasya bhagavannayaṃ stūpa iti | bhagavānāha-candano nāma pratyekabuddho babhūva, tasyeti | bhikṡava ūcu:-kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmā- bhinirvrttiśceti | bhagavānāha-icchatha yūyaṃ bhikṡava: śrotuṃ yathā candanasya pratyekabuddhasyo- tpattirnāmābhinirvrttiśca ? evaṃ bhadanta | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ cākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimba- ḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | so’putra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṡānāyācate | tadyathā- ārāmadevatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: sahadhārmikā nityānubaddhā api devatā āyācate | asti caiṡa loke pravādo yadāyācana- heto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyadekaikasya putrasahasramabhavi- ṡyat tadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | sa caivamāyācanaparastiṡṭhati | tasya codyāne mahāpadminī | tatra padmamatipramāṇaṃ jātam | taddivase divase vardhate na tu phullati | tata ārāmikeṇa rājñe niveditam | rājñā ukta: parīkṡyatāmetatpadmamiti | yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitam | tasya ca padmasya karṇikāyāṃ dāraka: paryaṅkaṃ baddhvāvasthita:, abhirūpo darśanīya: @056 prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa ucca{1. ##Speyer suggests## uccaghoṇa: ##which in unnecessary in view of## tuṅganāsa:.}ghoṡa: saṃgatabhrū- stuṅganāsa: dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrto’śītyānuvyañjanairvirājitagātra: | tasya mukhātpadmagandho vāti śarīrācca candanagandha: | tata ārāmikeṇa rājñe niveditam | tato rājā sāmātya: sānta:puraśca tadudyānaṃ gata: | sahadarśanāttena dārakeṇa rājā saṃbhāṡita:- ehi tāta, ahaṃ te’putrasya putra iti | tato rājā hrṡṭatuṡṭapramudita uvāca-evameva putra yathā vadasīti | tato rājā padminīmavagāhya taṃ dārakaṃ padmakarṇikā{2. padmakarṇikāyā, ##as suggested by Speyer, is better.##}yāṃ grhītvā pāṇitale sthāpitavān | yatra yatra sa dāraka: pādau sthāpayati, tatra tatra padmāni prādurbhavanti | tatastasya candana iti nāma krtam || yadā candano dārako’nupūrveṇa mahān saṃvrtta:, tadā nāgarai rājā vijñapta:-ihāsmākaṃ deva nagaraparva pratyupasthitam | tadarhati devaścandanaṃ kumāramutsraṡṭam | asmābhi: saha parvānu- bhaviṡyati, padmaiśca sarvamadhiṡṭhānamalaṃkariṡyatīti | rājāha-evamastviti | tataścandana: sarvā- laṃkāravibhūṡito’mātyaputraparivrto vividhairvādyairvādyamānai rājakulādbahirupayāti nagaraparva pratya- nubhavitum | tatra tasya gacchata: padavinyāse padavinyāse padmāni prādurbhavanti darśanīyāni manoramāṇi ca | tānyarkaraśmibhi: sprṡṭamātrāṇi mlāyanti śuṡyanti || atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanā- dyoniśo manasikāra utpanna:-yathemāni padmāni utpannamātrāṇi śobhante, arkaraśmiparitāpitāni mlāyanti śuṡyanti, evametadapi śarīramiti | tasyaivaṃ cintayatastulayata upaparīkṡamāṇasya saptatriṃśadbodhipakṡyadharmā abhimukhībhūtā: | tena tasyaiva janakāyasya madhye sthitena pratyeka- bodhi: sākṡātkrtā | yāvacchuddhāvāsakāyikairdevaistasmai kāṡāyāṇyupanāmitāni | tāni ca prāvrtya gaganatalamutpatita:, vicitrāṇi ca prātihāryāṇi kartuṃ pravrtta:, yaddarśanādrājñāmātya- naigamasahāyena mahān prasāda: pratilabdho vicitrāṇi ca kuśalamūlānyavaropitāni | bhagavānāha-ataścandanasya pratyekabuddhasyotpattirnāmābhinirvrttiśceti || bhikṡavo bhagavantaṃ papracchu:-kāni bhadanta candanena pratyekabuddhena karmāṇi krtāni yenāsya śarīraṃ sugandhi tīkṡṇendriyaśceti | bhagavānāha-kāśyape bhagavati pravrajito babhūva, tatrānena keśanakhastūpe gandhāvaseka: krta:, puṡpāṇi cāvaropitāni, pratyekabodhau cānena mārgo bhāvita: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @057 22 padma: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhīṃ cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | ācaritametanmadhyadeśe yadārāmikā: padmānyādāya vīthīṃ gatvā vikrīṇate | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | anyatamā ca strī dārakaṃ svabhujābhyāmādāya vīthīmavatīrṇā | dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrā- tirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca puna: prasādajāta: sahasā bāhumabhiprasārya ārāmikasakāśātpadmaṃ grhītvā bhagavato mūrdhni prakṡiptavān | tatastatpadmaṃ śakaṭaśakramātraṃ bhūtvopari vihāyasi sthitam | bhagavantaṃ ca gacchantamanu: gacchati, tiṡṭhantaṃ tiṡṭhati | tato bhagavatā padmarāgasadrśā prabhā utsrṡṭā yayā sakalā śrāvastī avabhāsitā, taddhaitukaṃ ca rājāmātyapaurā: āvarjitā: || tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitā- nnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhā- napramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brha- tphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātme- tyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| @058 atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyā- mantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-etametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samya- ksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṡiptam | evaṃ bhadanta | eṡa ānanda dārako’nena kuśalamūlena cittotpādena deyadharmapari- tyāgena ca pañcadaśa kalpān vinipātaṃ na gamiṡyati | divyamānuṡasukhamanubhūya padmottaro nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @059 23 cakram | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho {1. ##Mss. wrongly read## śrāvastyāṃ ##for## rājagrhe.}rājagrhe viharati veṇuvane kalandakanivāpe | rājagrhe’nyatama: sārthavāho mahāsamudramavatīrṇa: | tasya bhāryā yauvanavatī | sā svāmino’rthe utkaṇṭhati paritapyati, na cāsyā bhartā āgacchati | tayā nārāyaṇasya praṇipatya prati- jñātam-yadi me bhartā śīghramāgacchati, ahaṃ te sauvarṇacakraṃ pradāsyāmīti | tatastasyā: svāmī svastikṡemābhyāṃ mahāsamudrādāśu pratyāgata: | tayā sauvarṇacakraṃ kāritam | sā dāsīgaṇaparivrtā cakramādāya gandhadhūpapuṡpaṃ ca, devakulaṃ saṃpratisthitā || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprati- viśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka; krcchrasaṃkaṭa- saṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa: ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe vā pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnanasya hastoddhāramanupradadyām, kamāryadhanavirahita- māryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāva- ropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| paśyati bhagavān-iyaṃ dārikā maddarśanātpratyekabodhe: kuśalamūlānyavaropayiṡyatīti | tata: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto rājagrhaṃ piṇḍāya prāvikṡat | athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrta- maśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanācca labdhaprasādā bhagavati sauvarṇacakraṃ kṡeptumārabdhā | tata- śceṭikayā vāryate-nāyaṃ nārāyaṇa iti | sā vāryamāṇāpi tīvraprasādāvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṡipya gandhamālyaṃ ca dattavatī || @060 tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāści- dadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ taṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropa- pannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāya- striṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||2|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||3|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||4|| @061 gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jīnā jitāraya: ||5|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||6|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||7|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṡiptam | evaṃ bhadanta | eṡā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmapari- tyāgena ca pañcadaśa kalpān vinipātaṃ na gamiṡyati, divyaṃ mānuṡaṃ sukhamanubhūya ca cakrāntaro nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste ca bhikṡavo bhagavato bhāṡitamabhyanandan || 24 daśaśirā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho magadheṡu janapadacārikāṃ caran gaṅgātīramanuprāpta: sārdhaṃ bhikṡusaṃghena | adrākṡuste bhikṡavo dūrata eva purāṇastūpaṃ vātātapavarṡairavarugṇaṃ prarugṇam | drṡṭvā ca punarbhagavantaṃ papracchu:-kasyaiṡa bhadanta stūpa iti | bhagavānāha-daśaśirasa: pratyeka- buddhasyeti | bhikṡava: ūcu:-kuto bhadanta daśaśirasa: pratyekabuddhasyotpattirnāmābhinirvrtti- śceti | bhagavānāha-icchatha yūyaṃ bhikṡava: śrotumiti ? ta ūcu:-evaṃ bhadanteti | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati, rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ @062 taskararogāpagataṃ śālīkṡugomahiṡasaṃpannam | dhārmiko dharmarājo dharmasthito dharmeṇa rājyaṃ kāra- yati | sa ca rājā aputra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṡā- nāyācate | tadyathā-ārāmadevatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā: balipratigrāhikā devatā: | sahajā: sahadhārmikā: nityānubaddhā api devatā āyācate | sa caivamāyācanapara- stiṡṭhati | tasya codyāne mahatī padminī utpalakumudapadmapuṇḍarīkasaṃchannā haṃsacakravākakāraṇḍa- vādiśakunopaśobhitā nalinī | tatra padmamatipramāṇamakaṇṭakaṃ sahasotpannam | taddivase divase vardhate, na tu phullati | tata ārāmikeṇa rājñe niveditam | rājñā ukta:-parirakṡyatāmetatpadma- miti | yāvadapareṇa samayena sūryodaye tatpadmaṃ vikasitam | tasya padmasya karṇikāyāṃ dāraka: paryaṅkaṃ baddhvāvasthita: abhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa uccaghoṡa: saṃgatabhrūstuṅganāsa: dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃ- krto’śītyānuvyañjanairvirājitagātra: | taṃ drṡṭvā ārāmikeṇa rājñe niveditam | śrutvā rājā sāmātya: sānta:puraśca tadudyānaṃ gata: | dadarśa rājā padmakarṇikāyāṃ tathā vibhrājamānam | drṡṭvā ca punarhrṡṭatuṡṭapramudita udagraprītisaumanasyajāta: padminīmavagāhya taṃ grhītvā mahatā satkāreṇa svagrhamānīya śramaṇabrāhmaṇanaimittikānāṃ nivedya trīṇi saptakānyekaviṃśatiṃ divasān jātasya jātimahaṃ krtvā daśaśirā iti nāmadheyaṃ krtavān || daśaśirā dāraka: aṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṡai: | āśu vardhate hradastha- miva paṅkajam | sa ca kumāra: śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: | sa paśyati pitaraṃ rājadharme sthitaṃ sāvadyamavadyāni karmāṇi kurvāṇam | drṡṭvā ca kumāra: saṃvigna: pitaraṃ vijñāpayāmāsa-anujānīhi māṃ tāt, pravrajiṡyāmi svākhyāte dharmavinaye iti | yāvatpitrānujñāta: keśaśmaśru avatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajita: | tena vinopadeśena saptatriṃśadbodhipakṡān dharmānāmukhīkrtya pratyekā bodhi: sākṡātkrtā | sa gaganatalamutpatya pitu: sakāśe vicitrāṇi prātihāryāṇi cakāra | tato rājñā traimāsyaṃ piṇḍakenopanimantrita: | sa śarīrabhārodvahanaparikhinno vicitrāṇi prātihāryāṇi darśayitvā indhanakṡayādivāgnirnirvrti{1. ##Speyer reads## nivrttim ##for## nirvrtim.}mupajagāma | tasyaiṡa stūpa iti || atha bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta daśa- śirasā karmāṇi krtāni, yena mātu: kukṡau nopapanna:, padma upapanna iti | bhagavānāha-daśaśira- saiva bhikṡava: karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaśyaṃbhāvīni | daśaśirasā karmāṇi krtānyupacitāni ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyu- dhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | @063 na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvamatīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | atha vipaśyī samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto bandhumatīṃ rājadhānīṃ piṇḍāya prāvikṡat | anyataraśca sārthavāha: padmamādāya vīthīṃ pratipanna: | athāsau paśyati vipaśyinaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānu- vyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanādbhagavata upari tatpadmaṃ cikṡepa | tat kṡiptamātraṃ bhagavata upari śakaṭa- cakramātraṃ bhūtvā bhagavantaṃ gacchantamanugacchati, tiṡṭhantamanutiṡṭhati | yāvadvipaśyinā samyaksaṃbuddhena sa sārthavāha: pratyekabodhau vyākrta: | tato hrṡṭatuṡṭapramuditamanā: svagrhamāgata: | prajāpatī cāsya tena kālena prajāyamānā sasvaraṃ kranditavatī | tena paricārikā prṡṭā- kimidamiti | tayā samākhyātam | tata: sārthavāha: saṃvigna: praṇidhānaṃ kartumārabdha:-mā kadācitsaṃsāre mātu: kukṡāvupapadyeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena sārthavāho babhūva, ayaṃ sa daśaśirā: pratyekabuddha: | tena kuśalamūlenaikaviṃśatiṃ kalpān na kadācinmātu: kukṡāvupapanna: | paścime cāsya bhave iyaṃ vibhūti: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhārya śrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 25 sūkṡmatvak | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāmanyatama: śreṡṭhī āḍhyo mahādhano mahābhoga: prabhūtavittopakaraṇa: prabhūtasattvasvāpateya: prabhūtamitrāmātyajñātisālohita: | sa ca grhapati: śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: | tasyaitadabhavat- ime bhogā: jalacandrasvabhāvā: marīcisadrśā anityā adhruvā anāśvāsikā viparimāṇa- dharmāṇa: pañcabhirugradaṇḍai: sādhāraṇā: | yannvahamasārebhyo bhogebhya: sāramādadyāmiti | tena bhagavān saśrāvakasaṃgho bhaktenopanimantrita: | grhaṃ cāpagatapāṡāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ @064 candanavāripariṡiktaṃ vicitragandhaghaṭikāsurabhidhūpadhūpitaṃ nānāpuṡpābhikīrṇam | puṡpāsanāni prajñaptāni | tata: susvādaśītarasapānāni bhakṡyabhojyāni ca sajjīkrtya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | tato bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena tasya grhapaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha sa grhapati: sukhopaviṡṭaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītenāhāreṇa svahastaṃ saṃtarpayati saṃpravārayati | svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhauta- hastamapanītapātraṃ nīcatarāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavāṃstaṃ grhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya tūṡṇīṃbhūta: | atha sa grhapatirlabdhaprasāda: pādayornipatya cetanāṃ puṡṇāti || tato bhagavān smitaṃ vidarśitavān | dharmatā khalu yasmin samaye buddhā: bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇī- bhūtā nitapanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ sattvānāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśanā: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahā- rājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapuro- hitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇāśubhāñchubhakrtsnā- nanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāmahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’nta- @065 rdhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravarti- rājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇa jalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena śreṡṭhinā mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda śreṡṭhī anena kuśalamūlena cittotpādena deyadharmapari- tyāgena ca sūkṡmatvagiti nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @066 26 śītaprabha: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyā- manyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: | tasyaitadabhavat-ime bhogā jalacandrasvabhāvā gajakarṇasadrśā anityā adhruvā anāśvāsikā vipariṇāmadharmāṇa: pañcabhirugradaṇḍai: sādhāraṇā: | yannvahamasārebhyo bhogebhya: sāramādadyāmiti | tena grīṡmakāle vartamāne bhagavān saśrāvakasaṃgho bhaktenopa- nimantrita: | grhaṃ cāpagatapāṡāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṡiktaṃ vicitra- gandhaghaṭikāsurabhidhūpadhūpitaṃ nānāpuṡpābhikīrṇam | puṡpāsanāni prajñaptāni | tata: śītarasāni pānakāni bhakṡyabhojyāni ca sajjīkrtya bhagavato dūtena kālamārocayati-samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | tato bhagavān pūrvāhṇe nivāsya pātra- cīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena tasya grhapaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha sa grhapati: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavāṃstaṃ grhapatiṃ dharmyayā kathayā saṃdarśayati samā- dāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīṃbhūta: | atha sa grhapatirlabdhaprasāda: pādayornipatya cetanāṃ puṡṇāti || tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti, ye śītanarakāsteṡūṡṇībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān @067 yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇya- prasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato- ‘ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartu- kāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’nta- rdhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye- ‘ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samya- ksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| @068 nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena grhapatinā mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda grhapatiranena kuśalamūlena cittotpādena deyadharmapari- tyāgena ca śītaprabho nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 27 nāvikā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho magadheṡu janapadacārikāṃ caran gaṅgātīramanuprāpta: | atha bhagavān bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena nāvikāstenopasaṃkrānta: | upa- saṃkramya nāvikānidamavocat-uttārayantu bhavanto māmimāṃ nadīmiti | nāvikā ūcu:- tarapaṇyaṃ prayaccheti | tato bhagavāṃstānnāvikānidamavocat-ahamapi bhavanto nāvika: pūrvamāsam | mayā hi rāganadīpatito nandastārita:, dvepārṇavapatito aṅgulimāla:, mānārṇava- patito mānastabdho māṇava:, mohārṇavapatita urubilvakāśyapastārita: | na ca me tarapaṇyaṃ yācitā iti | tathāpyucyamānā na pratipādyante tārayitum || anyatamena nāvikena bhagavato aṡṭāṅgopetaṃ svaraṃ śrutvā tāṃ ca rūpasaṃpadaṃ drṡṭvā prasāda- jātenoktam-ahaṃ bhagavantaṃ saśrāvakasaṃghamuttārayiṡyāmīti | tato bhikṡavo nāvamabhirūḍhā: | bhagavānrddhyā agrata eva tasya nāvikasyāpārimāttīrātpārime tīre sthita: | tata: san āvikasta- drddhiprātihāryaṃ drṡṭvā āvarjitamanā: pādayornipatita: | tasmai bhagavatā tādrśī caturāryasatyasaṃprati- vedhikī dharmadeśanā krtā, yāṃ śrutvā tena nāvikena viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhitvā srota{1. ##Mss. rarely give## srotaāpatti; ##they usually read## srotāpatti ##under the influence of Pali word.##}āpattiphalaṃ prāptam | sa drṡṭasatyastrirudānamudānayati-idamasmākaṃ @069 bhadanta na mātrā krtaṃ na pitrā na rājñā na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||1|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||2|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||3|| iti || dvitīyasya nāvikasya mahān vipratisāra utpanna: | tena bhagavata: pādayornipatya atyayo deśita:, bhagavāṃśca saśrāvakasaṃgha: piṇḍakena pratipādita: || bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇabhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnya- manātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||4|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||5|| @070 atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato- ‘ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartu- kāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||6|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||7|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||8|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||9|| iti || bhagavānāha-evametadānanda evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anena nāvikena mamāntike cittaṃ prasāditam | evaṃ bhadanta | eṡa ānanda nāviko’nena kuśalamūlena cittotpādena deya- dharmaparityāgena ca anāgate’dhvani saṃsārottaraṇo nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyeka- buddhaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @071 28 gandhamādana: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | ācaritametanmadhyadeśe-bhūyasā madhyadeśanivāsino jānapadā vicitrairanulepanairgātra- manulimpanti | yāvadanyatamo grhapatiputra: | tasya dārikā śrāddhā bhadrā kalyāṇāśayā lohitacandanaṃ pinaṡṭi | bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto rājagrhaṃ piṇḍāya prāvikṡat | adrākṡīt sā dārikā buddhaṃ bhagavantaṃ dvā- triṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūrya- sahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca dārikāyā mahān prasāda utpanna: | tato labdhaprasādāyā etadabhavat-kiṃ mamānenaivaṃvidhena jīvitena yāhamīdrśaṃ kṡetramāsādya na śaknomi dāridryadoṡādbhagavata: kārān kartumiti || tatastayā svajīvitamagaṇayitvā ubhau pāṇī lohitacandanena pralipya bhagavata: pādayora{1. aṅgada ##is an ornament, here figure of that ornament, Compare## pādāṅgudaṃ. ##Speyer suggests that## aṅgadāyitaṃ ##would be better than## aṅgade krte.}ṅgade krte, bhagavatā ca rddhyā sakalaṃ rājagrhanagaraṃ candanagandhenāpūritam | tato dārikā tatprātihāryaṃ drṡṭvā prasannacittā bhagavata: pādayornipatya cetanāṃ puṡṇāti-anena kuśalamūlena pratyekāṃ bodhiṃ sākṡātkuryāmiti || tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā:, api tu ayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitā- nnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapra- māṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalā- @072 na brhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡa- yanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravarti- rājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇa jalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || @073 bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anayā dārikayā mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡā ānanda dārikā kuśalamūlena cittotpādena deyadharmaparityāgena ca gandhamādano nāma pratyekabuddho bhaviṡyati | ayamasyā deyadharmo yo mamāntike cittaprasāda: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 29 nirmala: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devamanuṡ{1. ##Mss. read## manuṡya ##here inplace of usual## ^nāgayakṡa^.}yāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatama ārāmika: | sa dantakāṡṭhamādāya śrāvastīṃ praviśati | naimittikaśca dvāre’vasthita: | sa kathayati-ya etaddantadhāvanaṃ bhakṡayiṡyati, sa śatarasaṃ bhojanaṃ bhakṡayiṡyati | tadvacanamārāmikeṇa śrutam | śrutvā caivaṃ cintayāmāsa-kasmāyetaddantadhāvanaṃ dadyām | yena me mahān saṃmāna: syāditi | tasyaitadabhavat-ayaṃ buddho bhagavān sacarācare loke jaṅgamaṃ puṇyakṡetramavandhyamahāphalaṃ ca | yannvahamidaṃ buddhāya bhagavate dadyāmiti || atha sa ārāmiko dantakāṡṭhamādāya yena bhagavāṃstenopasaṃkrāta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekāntasthita: sa ārāmiko bhagavantamidamavocat-idaṃ bhagavan dantakāṡṭhaṃ pratigrhyatāṃ mamāntikādanukampāmupādāyeti | atha bhagavānārāmikasyā- nugrahārthaṃ gajabhujasadrśaṃ suvarṇavarṇaṃ bāhumabhiprasārya grhītavān, grhītvā bhakṡitavān, bhakṡayitvā cainamārāmikasyāgrato visarjitavān, visarjya taddantakāṡṭhaṃ prthivyāṃ nikhātavān | nikhāt- mātrameva ca tacchākhāpatrapuṡpaphalasamrddho mahānyagrodha: parimaṇḍalastatraiva kṡaṇe nirvrtta: | yasya cchāyāyāṃ niṡadya bhagavatā anekeṡāṃ devamanuṡyāṇāṃ dharmo deśita: | tato’nāthapiṇḍadena grhapatinā bhagavān śatarasenāhāreṇa pratipādita: || atha sa ārāmiko bhagavadupasthānātprātihāryāccāvarjitamanā mūlanikrtta iva druma: pādayornipatya praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena pratyekāṃ bodhiṃ sākṡātkuryāmiti || tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- @074 dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā ni- patanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā:, api tu ayamapūrvadarśana: sattva: | asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇya- prasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’nta- rdhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakra- vartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athāyu- ṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| @075 gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda evametat | nāhetvapratyayamānanda tathāgatā arhanta: samya- ksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda anenārāmikeṇa mamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | eṡa ānanda ārāmiko’nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trayodaśakalpān vinipātaṃ na gamiṡyati, paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe nirmalo nāma pratyekabuddho bhaviṡyati | ayamasya deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopa- niśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 30 valgusvarā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | saṃbahulāśca goṡṭhikā madyamadākṡiptā vīṇāmrdaṅgapaṇavairvividhairvādyairvādyamānairnrtyanto gāyanta utpalapadmapuṇḍa- rīkavārṡikādibhirudārapuṡpairāsaktakaṇṭheguṇā viśiṡṭāmbaravasanā bahi: śrāvastyā nirgacchanti | bhagavāṃśca śrāvastyāṃ piṇḍāya prāvikṡat | dadrśuste goṡṭhikā buddhaṃ bhagavantaṃ dvātriṃśatā mahā- puruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ @076 jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanācca teṡāṃ yo’sau madyamada: sa prativigata: | tato vigatamadyamadā: prasādāvarjitamanaso nrtyagītavādyairbhagavata upasthānaṃ cakru:, nīla- padmāni copari bhagavato nicikṡipu: | nikṡiptāni copari bhagavato nīlakūṭāgāro nīla- cchatraṃ nīlamaṇḍapa ivāvasthitāni | tāni ca bhagavantaṃ gacchantamanugacchanti, tiṡṭhantamanu- tiṡṭhanti | bhagavatā ca nīlaprabhā utsrṡṭā, yayā śrāvastī indranīlamaṇisadrśaprabhā avasthitā || atha te goṡṭhikā labdhaprasādā: cetanāṃ puṡṇanti-anena vayaṃ kuśalamūlena pratyekāṃ bodhiṃ sākṡātkuryāmeti || tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścayutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā:, api tu ayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnya- manātmetyudghoṡayanti, gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’nta- rdhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | @077 cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: | athā- yuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | paśyasyānanda ebhirgoṡṭhikairmamaivaṃvidhaṃ satkāraṃ krtam | evaṃ bhadanta | ete ānanda goṡṭhikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca viṃśatyantarakalpān vinipātaṃ na gamiṡyanti, paścime bhave paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe valgusvarā nāma pratyekabuddhā bhaviṡyanti | ayameṡāṃ deyadharmo yo mamāntike cittaprasāda iti | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yadbuddhapratyekabuddhāryaśrāvakeṡu kārān kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan | @078 ca{1. ##Speyer has used some fragments of a Ms. containing this## varga, ##and has designated the references to them by F.##}turtho varga: | tasyoddānam- padmaka: kavaḍaścaiva dharmapāla: śibistathā | surūpo maitrakanyaśca śaśo dharmagaveṡiṇā | anāthapiṇḍada: subhadraśca vargo bhavati samuddita: || 31 padmaka: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śaratkālasamaye bhikṡavo rogeṇa bādhyante pītapāṇḍukā: krśaśarīrā durbalāṅgā: | bhagavāṃstvalpā- bādho’lpātaṅko’rogo balavān | taddarśanādbhikṡavo bhagavantaṃ papracchu:-paśya bhadanta ete bhikṡava: śāradikena rogeṇa bādhyante, pītapāṇḍukā: krśaśarīrā durbalāṅgā: | bhagavāṃstvalpā- bādho’lpātaṅko balavānarogajātīya:, samapākayā ca grahaṇyā samanvāgata iti || bhagavānāha-tathāgatenaivaitāni bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | mayaitāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandha- dhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ padmako nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakamekaputramiva rājyaṃ kārayati | sa ca rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca mahati tyāge vartate | tasmiṃśca samaye vārāṇasyāṃ kālavaiṡamyāddhātuvaiṡamyādvā vyādhirutpanna: | prāya: sattvānāṃ pāṇḍuroga: saṃvrtta: | tato rājñā tān drṡṭvā kāruṇyamutpāditam-mayā hyeṡāṃ paritrāṇaṃ karaṇīyaṃ cikitsā ceti | tata: sa rājā sarvaviṡayanivāsino vaidyān saṃnipātya teṡāṃ sattvānāṃ nidānamāśayānuśayaṃ copalakṡya @079 svayamārabdhaścikitsāṃ sarvauṡadhasamudānayaṃ ca kartum | tataścikitsyamānānāṃ teṡāṃ sattvānāṃ bahava: kālā atikrāntā: | na ca śakyante vaidyadravyauṡadhaparicārakasaṃpannā api ciki- tsitum | tato rājñā sarvavaidyānāhūya ādarajātena puna: prṡṭā:-ko’tra heturyena me duścikitsya iti | vaidyā vicārya guṇadoṡānekamatenāhu:-deva kālavaiṡamyāddhātuvaiṡamyācca lakṡyāmahe | api tu deva astyaikabhaiṡajyaṃ rohito nāma matsya: | yadi tasya prāpti: syāt, śakyante cikitsitumiti | tato rājā rohitaṃ matsyaṃ samanveṡitumārabdha: | sa bahubhirapi cārapuruṡairmrgyamāṇo na labhyate | tataste rājñe niveditavanta: || atha rājā apareṇa samayena bahiryāṇāya nirgacchati | te ca vyādhina ekasamūhena sthitvā rājānamūcu:-paritrāyasva mahārāja asmānasmadvyādhe: | prayaccha jīvitamiti | tato rājā karuṇadīnavilambitairakṡarairucyamānastadāturavacanaṃ śrutvā kāruṇyādākampitahrdaya: sāśrudurdinavadanaṃ cintayāmāsa-kiṃ mamānenaivaṃvidhena jīvitena rājyaiśvaryādhipatyena vā īdrśena, yo’haṃ pareṡāṃ du:khārtānāṃ na śakto’smi śāntiṃ kartumiti | evaṃ vicintya rājā mahānta- marthotsargaṃ krtvā jyeṡṭhaṃ kumāraṃ rājyaiśvaryādhipatyeṡu pratiṡṭhāpya bandhujanaṃ kṡamayitvā paurāmātyāṃśca kṡamayitvā dīnān samāśvāsya aṡṭāṅgasamanvāgataṃ vrataṃ samādāya upariprāsādatalamabhiruhya dhūpapuṡpa- gandhamālyavilepanaṃ ca kṡiptvā prāṅmukhaṃ praṇidhiṃ kartuṃ prārabdha:-yena satyena satyavacanena mahā- vyasanagatān sattvān vyādhiparipīḍitān drṡṭvā svajīvitamiṡṭaṃ parityajāmi | anena satyena satyavākyena asyāṃ vālukāyāṃ nadyāṃ mahān rohitamatsya: prādurbhaveyam | ityuktvā prāsādatalā- dātmānaṃ mumoca || sa patitamātra: kālagato nadyāṃ vālukāyāṃ mahān rohitamatsya: prādurbhūta: | iti deva- tābhi: sarvavijite śabda utsrṡṭa:-eṡa dīrghakālamahāvyādhyutpīḍitānāmamrtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsya prādurbhūta: iti | yata: sahaśravaṇānmahājanakāya: śastravyagrakara: piṭakānādāya nirgatya vividhaistīkṡṇai: śastrairjīvita eva māṃsānyutkartitumārabdha: | sa ca bodhisattvo vikartyamānaśarīrastān sarvān maitryā sphu{1. ##Speyer reads## sphuran ##and justifies his reading.## spharan ## from ## sprś, ##Palī# phara, ##is more accurate.##}ran sabāṡpāśruvadanaścintayāmāsa-lābhā me sulabdhā: yannāma ime sattvā madīyena māṃsarudhireṇa sukhino bhaviṡyantīti | tadanenopakrameṇa sattvān dvādaśavarṡāṇi svakena māṃsarudhireṇa saṃtarpayāmāsa, na cānuttarāyā: samyaksaṃbodheścittaṃ nivartitavān || yadā teṡāṃ sattvānāṃ sa vyādhirupaśāntastadā tena rohitamatsyena śabda udīrita:- śrṇvantu bhavanta: sattvā: | ahaṃ sa rājā padmaka: | mayā yuṡmākamarthe svajīvitaparityāgenāya- mevaṃvidha ātmabhāva upātta: | mamāntike cittaṃ prasādayadhvam | yadāhamanuttarāṃ samyaksaṃbodhi- @080 mabhisaṃbhotsye, ahaṃ tadā yuṡmānatyantavyodha: parimocya atyantaniṡṭhe nirvāṇe pratiṡṭhāpayiṡyāmīti | tacchravaṇāt sa janakāyo labdhaprasādo rājāmātyapaurāśca puṡpadhūpamālyavilepanairabhyarcya praṇidhānaṃ kartumārabdhā:-atiduṡkarakāraka, yadā tvamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyethā:, tadā te vayaṃ śrāvakā: syāmeti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena padmako nāma rājā babhūva, ahaṃ sa: | yadevaṃvidhā: parityāgā: krtā:, tena me saṃsāre’nantasukhamanubhūtam | idānīmapyanuttarāṃ samyaksaṃbodhimabhisaṃbuddha:, samapākayā ca grahaṇyā samanvāgata: | yena me aśitapītakhāditāsvāditaṃ samyak sukhena pariṇamati | alpābādho rogatātītaścāsmi | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yatsarvasattveṡu dayāṃ bhāvayiṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 32 ka{1. ##I have retained the reading of Mss. and Speyer. The usual word is## kavala, ##a morsel or lump of food.##}vaḍa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tatra bhagavān bhikṡūnāmantrayate sma-sacedbhikṡava: sattvā jānīyurdānasya dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, apīdānīṃ yo’sā- vapaścimaka: kavaḍaścarama ālopa:, tato’pi nādattvā’saṃvibhajya paribhuñjīta sacellabheta dakṡiṇīyaṃ pratigrāhakam | na caiṡāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhet | yasmāttarhi sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvi- bhāgasya ca phalavipākam, tasmātte adattvā’saṃvibhajya paribhuñjate āgrhītena cetasā, utpannaṃ caiṡāṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhati || idamavocadbhagavān | idamuktvā sugato hyathāparametaduvāca śāstā- evaṃ hi sattvā jānīyuryathā proktaṃ maharṡiṇā | vipāka: saṃvibhāgasya yathā bhavati mahārthika: ||1|| nādattvā paribhuñjīranna syurmatsariṇastathā | na caiṡāmāgrahe cittamutpadyeta kadācana ||2|| @081 yasmāttu na prajānanti bālā mohatamovrtā: | tasmāttu bhuñjate sattvā āgrhītena cetasā | utpannaṃ caiṡāṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhati ||3|| yadā bhagavatā etatsūtraṃ bhāṡitaṃ tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:- āścaryaṃ bhadanta yadbhagavān dānasya varṇaṃ bhāṡate dānasaṃvibhāgasya ca phalavipāka- miti | bhagavānāha-kimatra bhikṡava āścaryaṃ yattathāgato dānasya varṇaṃ bhāṡate, dānasaṃvi- bhāgasya phalavipākamiti ? yanmayātīte’dhvani yācanakahetormukhadvāragata: svakavaḍa: parityakta: | tacchruṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye’ham || bhūtapūrvaṃ bhikṡavo’tīte'dhvani brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikakalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ kārayati | sa rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca | mahati tyāge vartate | yāvadapareṇa samayena maha- ddurbhikṡaṃ prādurbhūtaṃ durbhikṡāntarakalpasadrśam | tataste janakāyā durbhikṡākālabhayabhītā: kṡutkṡāma- kaṇṭhakapolā: pretāśrayasadrśā: saṃgamya samāgamyaikasamūhena rājānamupasrtya jayenāyuṡā ca vardhayitvocu:-deva paritrāyasva asmānasmāddurbhikṡabhayāt | prayaccha jīvitamiti | tato rājā koṡṭhāgārikaṃ puruṡamāmantritavān-asti bho puruṡa koṡṭhāgāre annapānaṃ yadasmākaṃ syādeṡāṃ ca janakāyānām ? iti śrutvā koṡṭhāgārika āha-parigaṇya deva sasyāni ākhyāsyāmīti | tato gaṇitakuśalairgaṇanāṃ krtvā sarveṡāṃ viṡayanivāsināṃ divase divase ekakavaḍo rājño dvau kavaḍāviyantaṃ kālaṃ bhaviṡyatīti samākhyātam | tato rājā janakāyānāhūyoktavān-tena hi bhavanto divasānudivasamāgatya rājakule kavaḍamabhyavahrtya gacchateti | tataste pratidivasa- māgatya pratyekamekaikaṃ kavaḍamabhyavahrtya yatheṡṭaṃ gacchanti || athānyatamo brāhmaṇastasyāṃ gaṇanāyāṃ nāsīt | parebhyaśca śrutvā rājānamuvāca-deva janapadagatena me śrutā gaṇanā | dīyatāṃ mamāpi kavaḍa iti | tato rājā svakātkavaḍadvayā- dekaṃ brāhmaṇāya dattavān | ekaṃ kavaḍaṃ janasāmānyamabhyavahartuṃ pravrtta: || śakrasya devendrasyādhastājjñānadarśanaṃ pravartate | tasyaitadabhavat-atiduṡkaraṃ bata vārā- ṇaseyo rājā karoti, yannvahamenaṃ mīmāṃseyeti | atha śakro devendro brāhmaṇaveṡamātmānamabhinirmāya bhojanakāle rājānamupasrpta: | jayenāyuṡā ca vardhayitvovāca-bubhukṡito’haṃ kuruṡva svakavaḍenānugrahamiti | tato rājā svajīvitaparityāgaṃ vyavasāyakāruṇyāt svakavaḍaṃ brāhma- ṇāya dattvānāhāratāṃ pratipanna: | yāvatṡaḍbhaktacchedā anenopakrameṇa krtā: | taṃ ca mahājanakāyaṃ bhuñjānaṃ drṡṭvā parāṃ prītimāpede | atha śakro devendrastaṃ rājño'tiduṡkaraṃ vyavasāyaṃ drṡṭvā brāhmaṇa- veṡamantardhāpya svena rūpeṇa sthitvā rājānaṃ saṃvardhayāmāsa-sādhu sādhu mahārāja, āvarjitā @082 vayaṃ bhavatānena duṡkareṇa vyavasāyena, sanāthaścāyaṃ janakāya īdrśena prajāpālakena | na duṡyatāṃ tava vijite sarvabījāni, vāpyantām | ahaṃ saptame divase tathāvidhaṃ māhendraṃ varṡa- mutsrakṡyāmi, yena sarvasasyāni niṡpatsyanta iti | rājñā tathā kāritam | śakreṇāpi tathāvidhaṃ māhendraṃ varṡamutsrṡṭam, yena durbhikṡaṃ vinivartitaṃ subhikṡaṃ prādurbhūtam || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena brahmadatto nāma rājā babhūva, ahaṃ sa: | mayā tānyevaṃvidhe durbhikṡe vartamāne svajīvitaparityāgādevaṃvidhāni dānāni dattāni | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yaddānāni dāsyāma: puṇyāni kari- ṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 33 dharmapāla: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhe viharati veṇuvane kalandakanivāpe | yadā devadattena mohapuruṡeṇa bhagavato vadhārthena dhanapālako hastināga utsrṡṭa:, udapāno viṡacūrṇena cāvakīrṇa:, vadhakapuruṡāścotsrṡṭā: | sa bhagavato dīrgharātraṃ vadhaka: pratyarthika: pratyamitra:, bhagavāṃścāsya maitracitto hitacitto’nukampācittena ca pratyupasthita: | tadā bhikṡavo bhagavantaṃ papracchu:-paśya bhagavan yāvadayaṃ devadatto bhagavato vadhāyodyata:, bhagavāṃ- ścāsya maitracitto hitacitto’nukampacittena pratyupasthita iti || bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṡo vigatamoha: parimukto jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsebhya: sarvajña: sarvākārajña: sarvajñānajñeyavaśiprāpta: | yattu mayā atīte’dhvani sarāgeṇa sadveṡeṇa samohena daharaka- vayasyavasthitena vadhāya parākrāntasyāsyāntike naivaṃ cittaṃ dūṡitam | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye’ham || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | sa ca rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca mahati tyāge vartate | tasya ca rājño durmatirnāma devī caṇḍā roṡaṇī sāhasikā | ekaputraśca dharmapālo nāmnā tasyā eva durmatyā: sakāśājjāta: | sa ca dharmapālo dayāvān śrāddho bhadra: kalyāṇā- @083 śaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: | sarveṡāṃ ca vārāṇaseyānāṃ brāhmaṇagrhapatīnāmiṡṭa: kānta: priyo manāpo darśanena | sa copādhyāyasakāśaṃ gatvā dārakai: saha lipiṃ paṭhati || yāvadrājā apareṇa samayena vasantakālasamaye saṃpuṡpiteṡu pādapeṡu haṃsakrauñcamayūraśuka- śārikākokilajīvaṃjīvakanirghoṡite vanaṡaṇḍe devyā sahānta:puraparivrta udyānabhūmiṃ nirgata: | tatra ca rājña udyāne’nta:purajanena saha krīḍata īrṡyāroṡaparītā durmatirdevī kupitā | rājñā cāsyā ardhaṃ pītakaṃ varjitam | tayā kupitayā rājña: saṃdeśo visarjita:-putrasyāhaṃ rudhiraṃ pibeyam, yadyahaṃ tavārdhaṃ pītakaṃ pibeyamiti | kāmān khalu pratisevamānasya nāsti kiṃcit pāpakaṃ karmākaraṇīyamiti | tato rājā brahmadatto dhārmiko’pi san kāmarāgaparyava- sānavigamādanta:purajanena sāntvyamāno’pi krodhāgninā prajvalita: | tatastena saṃpravrddha- krodhenājñā dattā-gacchata, dharmapālasya galaṃ chittvā rudhiraṃ pāyayataināmiti || tato dārakaśālāvasthito dharmapāla: kumāra: śrutvā rodituṃ pravrtta: | evaṃ cāha-dhik sattvasabhāgatāṃ saṃsāre, yatra nāma krodhavaśādaṅgani:srtamapi sutaṃ parityajantīti | tato dharmapāla: sarvālaṃkāravibhūṡita: pitu: pādayornipatya kathayati-sādhu tāta prasīda | niraparādhaṃ mā māṃ parityākṡī: | iṡṭāśca sarveṡāṃ pitr#ṇāṃ putrā iti | rājā kathayati-putraka yadi te mātā kṡamate, ahamapi kṡame iti | tato dharmapāla: prarudan mātu: sakāśamupasaṃkrānta: pādayornipatya krtakarapuṭa uvāca-amba kṡamasva, mā māṃ jīvitādvyaparopayeti | sā evaṃ karuṇadīnavilambitairakṡarairucyamānā na kṡamate | tato vadhyaghātaistīkṡṇena śasterṇa dharmapālasya kumārasya galaṃ chittvā durmatirdevī rudhiraṃ pāyitā | na ca durmatyā vipratisāro jāta: | dharma- pālo’pi kumāro mātāpitrvadhyaghāteṡu cittaṃ prasādya kālagata: || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena dharmapālo nāma kumāro babhūva, ahaṃ sa: | sā durmatirdevī, eṡa devadatta: | tadāpi me vadhakahastagatenāsya maitraṃ cittamutpāditam | idānīmapyahamasya vadhāyodyatasya maitracitto hitacitta: anukampā- citta: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yatsarvasattveṡu maitraṃ cittaṃ bhāvayiṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 34 śibi: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- @084 bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ bhikṡūṇāṃ dvau saṃnipātau bhavata: | eka āṡāḍhyāṃ varṡopanāyikāyāṃ dvitīya: kārtikyāṃ pūrṇamāsyām | tatra bhikṡava: pātrāṇi pacanti, cīvarāṇi dhāvayanti, pāṃsukūlyāni ca sīvyanti | yāvadanyatamo bhikṡuścīvaraṃ syotukāma: sūcīchidraṃ sūtrakaṃ na śaknoti pratipādayitum | sa karuṇadīnavilambitairakṡarairuvāca-ko loke puṇyakāma iti | bhagavāṃścāsya nātidūre caṃkrame caṃkramyate | tato bhagavān gambhīramadhuraviśadakalaviṅkamanojña- dundubhinirghoṡo gajabhujasadrśabāhumabhiprasārya kathayati-ahaṃ bhikṡo loke puṇyakāma iti | tato’sau bhikṡurbhagavata: pañcāṅgopetaṃ svaramupaśrutya saṃbhrāntastvaritatvaritaṃ bhagavata: pāṇiṃ grhītvā svaśirasi sthāpayitvāha-bhagavan, anena te pāṇinā trīṇi kalpāsaṃkhyeyāni dānaśīlakṡāntivīryadhyānaprajñā upacitā: | atha ca punarbhagavānāha-atrpto’haṃ bhikṡo puṇyai:, labdharaso’haṃ bhikṡo puṇyai:, ato me trptirnāstīti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavān puṇyamayai: saṃskārairatrpta iti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṡo vigatamoha: parimukto jātijarāvyādhimaraṇaśokaparideva- du:khadaurmanasyopāyāsebhya: sarvajña: sarvākārajña: sarvajñānajñeyavaśiprāpta: | yattvahamatīte’dhvani sarāga: sadveṡa: samoho’parimukto jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsebhyo’- trpta: puṇyamayai: saṃskārai: | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani śibighoṡāyāṃ rājadhānyāṃ śibirnāma rājā rājyaṃ kāra- yati, rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalaha- ḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | sa ca śibī rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāru- ṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca | mahati tyāge vartate | sa kalyamevotthāya yajñavāṭaṃ praviśya annamannārthibhya: prayacchati, vastraṃ vastrārthibhya: | dhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ parityāgaṃ karoti | na cāsau puṇyamayai: saṃskāraistrptiṃ gacchati | so’nta:puraṃ praviśyānta:purajanasya bhaktā- cchādanaṃ prayacchati, kumārāṇāmamātyānāṃ bhaṭabalāgrasya naigamajānapadānām || atha rājña: śiberetadabhavat-saṃtarpitā anena manuṡyabhūtā:, kṡudrajantavo’vaśiṡṭā:, kena saṃtarpayitavyā iti | sa parityaktavibhavasarvasva ekaśāṭakanivasita: svaśarīrāvaśeṡa- ścintāmāpede | tasyaitadabhavat-kṡudrajantubhya: svaśarīramanuprayacchāmīti | sa śastreṇa svaśarīraṃ takṡayitvā yatra daṃśamaśakāstatrotsrṡṭakāya: pratiṡṭhate | priyamivaikaputrakaṃ rudhireṇa saṃtarpayati || śakrasya devendrasyādhastājjñānadarśanaṃ pravartate | tasyaitadabhavat-kimayaṃ śibī rājā sattvānāmarthamevaṃ karoti, uta karuṇayā ? yannvahamenaṃ jijñāseyeti | tato bhinnāñjanamasivarṇaṃ @085 grdhraveśamātmānamabhinirmāya rājña: śibe: sakāśamupasaṃkramya mukhatuṇḍakenākṡyutpāṭayituṃ pravrtta: | na ca rājā saṃtrāsamāpadyate | kiṃ tu maitre#viśālābhyāṃ nayanābhyāṃ taṃ grdhramālokya kathayati- vatsa, yanmadīyāccharīrātprayuñjase, tena praṇaya: kriyatāmiti | tata āvarjita: śakro devendro brāhmaṇaveṡamātmānamabhinirmāya rājña: śibe: purastāt sthitvā kathayati-sādhu pārthiva, dīyatā- metannayanadvayamiti | rājovāca-mahābrāhmaṇa grhyatāṃ yadabhirucitam, na me’tra vighna: kaści- dastīti | tata: śakro devendro bhūyasyā mātrayābhiprasanno brāhmaṇaveṡamantardhāpya svarūpeṇa sthitvā rājānamabhyutsāhayannuvāca-sādhu sādhu bho: pārthiva, suniścitā te buddhi:, akampyaste praṇidhi:, anugatā te sattveṡu mahākaruṇā, yatra nāma tvaṃ saṃtrāsakareṡu dharmeṡu viśārado: | na cirāttvamanena vyavasāyenānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena śibirnāma rājā babhūva, ahaṃ sa: | tadānīmapi me puṇyamayai: saṃskāraistrptirnāsti, prāgevedānīm | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yaddānāni dāsyāma:, puṇyāni kariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 35 surūpa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | yadā bhagavān pratisaṃlayanādutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati, kṡaudraṃ madhvivāneḍakam, anekaśatā ca parṡadbhagavata: sakāśānmadhuramadhuraṃ dharmaṃ śrṇotyāneñjamānai- rindriyai:, tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta yāvaddharmaratnasyāmī bhājanabhūtā: sattvā ādareṇa śrotavyaṃ manyanta iti | bhagavānāha-yathā tathāgatena bhikṡava ādarajātena dharma: śrutaścodgrhītaśca, tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ surūpo nāma rājā rājyaṃ kārayati, rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalaha- ḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomarhiṡīsaṃpannamakhilamakaṇṭakam | ekaputrakamiva rājyaṃ pālayati | sa ca rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca | mahati tyāge vartate | tasya ca rājña: sundarikā nāma devī abhirūpā darśanīyā prāsādikā @086 sarvāṅgapratyaṅgopetā, sundarakaśca nāmnā ekaputra iṡṭa: kānta: priyo manāpa: kṡānto’pratikūla: | athāpareṇa samayena rājña: surūpasya dharma abhilāṡa utpanna: | tena sarve amātyā: saṃni- pātyoktā:-paryeṡata me grāmaṇyo {1. ##Speyer suggests## dharma ##for## dharmān ##which is better than the plural form.##}dharmān, dharmo me rocata iti | tataste amātyā: krtakarapuṭā rājānaṃ vijñāpayanti–durlabho mahārāja dharma: | śrūyate mahārāja buddhānāṃ loke utpādāddharma- syotpādo bhavatīti | tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṡaṇaṃ kāritam- yo me dharmaṃ vakṡyati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi, mahatā ca satkāreṇa satkari- ṡyāmīti | tato bahava: kālā atikrāntā: | na ca kaściddharmadeśaka upalabhyate | tata: sa rājā dharmahetorutkaṇṭhati paritapyati || śakrasya ca devānāmindrasyādhastājjñānadarśanaṃ pravartate | sa paśyati rājānaṃ dharma- hetorvihanyamānam | tasyaitadabhavat-yannvahaṃ surūpaṃ rājānaṃ mīmāṃseyeti | tato yakṡarūpamātmāna- mabhinirmāya vikrtakaracaraṇanayano’nekapariṡanmadhyagataṃ rājānametadavocat-nanu dharmābhilāṡī bhavān, ahaṃ te dharmaṃ vakṡyāmīti | tato dharmaśravaṇātprītiprāmodyajāto rājā yakṡametaduvāca- brūhi guhyaka dharmān śroṡyāmīti | guhyaka uvāca-{2. ##Speyer suggests## suhita, sudhita ##for## sukhita.} sukhitasya bata mahārāja dharmā abhila{3. ##Some Mss. read## abhilaṡanti. abhilasanti ##means make their appearance##.}santi | bubhukṡito’smi, bhojanaṃ tāvanme prayaccheti | tacchrutvā rājā pauruṡeyānāmantrayā- māsa-ānīyantāmasya bhakṡyabhojyaprakārā iti | yakṡa āha-sadyohatarudhiramāṃsabhakṡyo’ham | etaṃ me sundaramekaputrakaṃ prayaccheti | śrutvā rājā paraṃ viṡādamāpanna:-kadācitkarhi- cinme’dya dharmaśabda āsādita: | so’pyanargheṇa mūlyeneti | tata: sundara: kumārastadupaśrutya pitu: pādayornipatya rājānaṃ vijñāpayāmāsa-marṡaya deva | pūryatāṃ devasyābhiprāyam, prayaccha māṃ guhyakāyāhārārthamiti | tato rājā tamekaputrakamiṡṭaṃ kāntaṃ priyaṃ manāpaṃ kṡāntamapratikūlaṃ dharmasyārthe yakṡāya dattavān || tato yakṡeṇa rddhibalādhānādrājña: parṡadaśca tathā darśito yathāṅgapratyaṅgāni prthagvikrtya bhakṡitāni, rudhiraṃ ca pīyamānam | * * * drṡṭvā rājā dharmābhilāṡī na viṡādamāpanna: | sa guhyako rājānamuvāca-atrpto’smi bho: pārthiva, bhūyo me prayaccheti | tato rājā tasmai dayitāṃ bhāryāṃ dattavān | sāpi tenaivākāreṇa darśitā | tato bhūyo rājānamuvāca-bho pārthiva, adyāpi trptirna labhyata iti | tato rājā yakṡamuvāca-vatsa datto me ekaputrako bhāryā ca dayitā, kiṃ bhūya: prārthayase iti | guhyaka uvāca-svaśarīraṃ me prayaccha | anena trptimupayāsyāmīti | rājovāca-yadi svaśarīraṃ te pradāsyāmi, kathaṃ punardharmaṃ śroṡyāmi ? kiṃ nu{4. tu ##for## nu ##in better and easier to understand.##}pūrvaṃ me dharmaṃ vada, paścādgrhītadharmā śarīraṃ parityakṡyāmīti | tato guhyakena rājānaṃ prati- jñāyāṃ pratiṡṭhāpyānekaśatāyā: pariṡada: purastāddharmo deśita: || @087 priyebhyo jāyate śoka: priyebhyo jāyate bhayam | priyebhyo vipramuktānāṃ nāsti śoka: kuto bhayamiti ||1|| tato rājā asyā gāthāyā: sahaśravaṇātprahlāditamanā: prītisaumanasyendriyajāto yakṡamuvāca-idaṃ guhyaka śarīram, yatheṡṭaṃ kriyatāmiti || tata: śakro devendro rājānaṃ meruvadakampyamanuttarāyāṃ samyaksaṃbodhau viditvā yakṡarūpa- mantardhāpya svarūpeṇa sthitvā prasādavikasitābhyāṃ nayanābhyāmekena prāṇinā putraṃ grhītvā dvitīyena ca bhāryāṃ rājānamabhyutsāhayannuvāca-sādhu sādhu satpuruṡa | drḍhasaṃnāhastvam | na- cirādanena vyavasāyena anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase | ayaṃ ca te iṡṭajanasamāgama iti | tato rājā śakraṃ devendramidamavocat-sādhu sādhu kauśika, krto’smākaṃ dharmābhi- prāya: pūritaśceti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena surūpo nāma rājā babhūva, ahaṃ sa: | sundara: kumāra ānanda: | sundarikā eṡā eva yaśodharā | tadāpi me bhikṡavo dharmahetoriṡṭabandhuparityāga: svajīvitaparityāgaśca krta:, prāgevedānīm | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yaddharmaṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | dharmaṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 36 maitra{1. ##The story of## maitrakanyaka ##is represented on the sculptures of the temple of Bora Budur in Java.##}kanyaka: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tatra bhagavān bhikṡūnāmantrayate sma-sabrahmakāṇi bhikṡavastāni kulāni yeṡu kuleṡu mātāpitarau samyaṅmānyete, samyak pūjyete, samyaksukhena parihriyete | tatkasya heto: ? brahmabhūtau hi kula- putrasya mātāpitarau sahadharmeṇa | sācāryakāṇi tāni kulāni yeṡu kuleṡu mātāpitarau samya- ṅmānyete samyakpūjyete samyaksukhena parihriyete | tatkasya heto: ? ācāryabhūtau hi kula- putrasya mātāpitarau sahadharmeṇa | āhavanīyāni tāni kulāni yeṡu kuleṡu mātāpitarau samyaṅ mānyete samyakpūjyete samyaksukhena parihriyete | tatkasya heto: ? āhavanīyau hi kulaputrasya @088 mātāpitarau sahadharmeṇa | sāgnikāni tāni kulāni yeṡu kuleṡu mātāpitarau samyaṅ mānyete, samyak pūjyete, samyaksukhena parihriyete | tatkasya heto: ? agnibhūtau hi kulaputrasya mātā- pitarau sahadharmeṇa | sadevakāni tāni kulāni yeṡu kuleṡu mātāpitarau samyaṅ mānyete samyak pūjyete samyak sukhena parihriyete | tatkasya heto: ? devabhūtau hi kulaputrasya mātāpitarau sahadharmeṇa | idamavocadbhagavān | idamuktvā sugato hyathāparametaduvāca śāstā- brahmā hi mātāpitarau pūrvācāryau tathaiva ca | āhavanīyau putrasya agni: syāddaivatāni ca ||1|| tasmādetau namasyeta satkuryāccaiva paṇḍita: | udvartanena snānena pādānāṃ dhāvanena ca | athavā annapānena vastraśayyāsanena ca ||2|| tayā sa paricaryayā mātāpitrṡu paṇḍita: | iha cānindito bhavati pretya svarge ca modate ||3|| yadā bhagavatā etatsūtraṃ bhāṡitam, tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavān mātāpitrguruśuśrūṡāvarṇavādīti | bhagavā- nāha-kimatra bhikṡava āścaryaṃ yadidānīṃ tathāgato vigatarāgo vigatadveṡo vigatamoha: parimukto jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsai: sarvajña: sarvākārajña: sarvajñānajñeyavaśi- prāpto mātāpitrguruśuśrūṡāyā varṇavādī | yattu mayātīte’dhvani sarāgeṇa sadveṡeṇa samohe- nāparimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāyāsairmātu: svalpamapakāraṃ krtvā mahaddu:khamanubhūtam | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ mitro nāma sārthavāho babhūva āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putrā jāyante mriyante ca | sa kare kapolaṃ datvā cintāparo vyava- sthita:-anekadhanasamuditaṃ me grham | na me putro na duhitā | mamātyayātsarvasvāpateya- maputrakamiti krtvā rājño vidheyaṃ bhaviṡyatīti | tasya vayasyakenopadiṡṭam-yadi te putro jāyate, tasya dārikānāma sthāpayitavyam | evamasau cirajīvī bhaviṡyatīti | so’putra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṡānāyācate | tadyathā-ārāmadevatā vanadevatā- ścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: sahadhārmikā nityānubaddhā api devatā āyācate | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitara- śceti | tacca naivam | yadyevamabhibhaviṡyat, ekaikasya putrasahasramabhaviṡyat tadyathā rājñaścakra- vartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśceti | katameṡāṃ trayāṇāṃ sthānānām ? mātāpitarau raktau bhavata: saṃnipatitau | mātā kalyā bhavati rtumatī | @089 gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhi- taraśca | sa ca āyācanaparastiṡṭhati | anyatamaśca sattvo’nyatamasmātsattvanikāyāccyuta: tasya prajāpatyā: kukṡimavakrānta: | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti, viraktaṃ jānāti | kālaṃ jānāti, rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśād garbho’vakrāmati, taṃ jānāti | dārakaṃ jānāti, dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanāttamanā: svāmina ārocayati-diṡṭyāryaputra vardhase, āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyatīti | so’pyāttamanāttamanā: pūrvakāyamabhyunnamayya dakṡiṇaṃ bāhumabhiprasārya udānamudānayati-apye- vāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta:, krtyāni me kurvīta, bhrta: pratibibhryāt, dāyādyaṃ pratipadyeta, kulavaṃśo me cirasthitika: syāt, asmākaṃ cāpya- tītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni datvā puṇyāni krtvā asmākaṃ nāmnā dakṡiṇā- mādekṡyate-idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvopari- prāsādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇai:, uṡṇe uṡṇopakaraṇai: vaidyaprajñaptairāhārai- rnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṡāyai:, tiktāmlalavaṇamadhurakaṭuka- kaṡāyavivarjitairāhārai: | hārārdhahāravibhūṡitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa uccaghoṡa: saṃgatabhrūstuṅganāsa: sarvāṅgapratyaṅgopeta: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate- kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-ayaṃ dārako mitrasya putra: kanyā ca | tasmā- dbhavatu dārakasya maitrakanyako nāmeti || maitrakanyako dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | pitā cāsya mahāsamudramavatīrṇa:, tatraiva ca nidhanamupayāta: | yadā maitrakanyako mahān saṃvrttastadā mātaramuvāca-amba pitāsmākaṃ kiṃkarmaphalopajīvī āsīt ? tata: paścādahamapi tathā kariṡyāmīti | mātā kathayati-putraka pitā te okkarika āsīt | ākāṅkṡamāṇa: tvamokkarikatvaṃ kuru | sā cintayati-yadyahasmai vakṡyāmi mahāsamudravaṇi- gāsīditi, eṡo’pi kadācinmahāsamudramavatīrṇastatraiva nidhanamupagacchediti || tenaukkarikāpaṇo vyavasthāpita: | tata: prathame divase catvāra: kārṡāpaṇā: saṃpannā: | te’pi tena māturniryātitā:-ebhiramba śramaṇabrāhmaṇakrpaṇavanīpakān pratipādayasveti | @090 yāvadapareṇocyate-pitā te gāndhikāpaṇika āsīditi, tenaukkaritvaṃ tyaktvā gāndhikāpaṇo vyavasthāpita: | aṡṭau kārṡāpaṇā: saṃpannā: | te’pi tena māturniryātitā: | yāvadapareṇocyate- pitā te hairaṇyika: āsīditi, tena tamāpaṇaṃ tyaktvā hairaṇikāpaṇo vyavasthāpita: | tata: prathame divase ṡoḍaśa kārṡāpaṇā: saṃpannā: | te’pi tena māturniryātitā: | dvitīye divase dvātriṃśatkārṡāpaṇā: saṃpannā: | te’pi tena māturniryātitā: | yāvaddhairaṇyikairīrṡyāprakrtai: sarvānadhiṡṭhānavyavahārān viditvokta:-maitrakanyaka, kiṃ tavānayā adharmajīvikayā ? pitā te mahāsamudravaṇigāsīt | kena tvaṃ kusaṃvyavahāre niyukta iti | sa hairaṇyikavacanasaṃcodito māturgatvā kathayati-amba evamanuśrūyate pitāsmākaṃ mahāsamudravaṇigāsīditi | tadanujānīhi, ahamapi mahāsamudramavatariṡyāmīti | mātā kathayati-evametatputraka | kiṃ tu tvaṃ bāla eka- putrakaśca | mā māṃ parityajya mahāsamudramavatariṡyasīti | sa īrṡyāprakrtibhirakalyāṇamitrairvipra- labdho na nivartate | tatastena māturvacanamavacanaṃ krtvā vārāṇasyāṃ nagaryāṃ ghaṇṭāvaghoṡaṇaṃ kāritam-śrṇvantu bhavanto vārāṇasīnivāsino vaṇija:-maitrakanyaka: sārthavāho mahāsamudra- mavatariṡyati | ye yuṡmākamutsahante maitrakanyakena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartum, te mahāsamudragamanīyaṃ paṇyaṃ samudānayantviti | sa krtakutūhalamaṅgala- svastyayana: pañcavaṇikśataparivāra: śakaṭairbhārairmūṭai: piṭakairuṡṭrairgobhirgardabhairmahāsamudragamanīyaṃ paṇyaṃ samudānīya saṃprasthita: | mātā cāsya snehavyākulahrdayā sāśrudurdinavadanā pādayorlagnā- putraka mā māṃ parityajya mahāsamudramavatareti | atha sa evaṃ karuṇadīnavilambitairalpākṡarai- rucyamāna: krtavyavasāyo mātaraṃ pādena śirasyabhihatya sārthasahāya: saṃprasthita: | mātrā cokta:- mā me putraka asya karmaṇo vipākamanubhavethā iti || yāvadasau grāmanigamarāṡṭrarājadhānīpaṭṭanānyavalokayan samudratīramanuprāpta: | sa pañcabhi: purāṇaśatairvahanaṃ bhrtvā pañca pauruṡeyān grhītvā’hāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca, trirapi ghoṡaṇāvaghoṡaṇaṃ krtvā mahāsamudramavatīrṇa: | yāvadvahantaṃ makareṇa matsyajātenānayādvayasana- māpāditam | tato maitrakanyaka: phalakamāsādya sthalamanuprāpta: | tata: sthale cañcūryamāṇo nadūrā- nnagaraṃ ramaṇakaṃ nāmnā drṡṭavān | sa tadupajagāma | yāvattataścatasro’psaraso nirgatā:, abhirūpā darśanīyā: prāsādikā: | tā: kathayanti-ehi maitrakanyaka, svāgataṃ te, idamasmākamannagrhaṃ pānagrhaṃ vastragrhaṃ śayyāgrhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam | āgaccha raṃsyāmaha iti | sa tābhi: saha anekāni varṡāṇi ratimanubhūtavān, yathāpi tatkrtapuṇya: sattva: krtakuśala: | dakṡiṇapaddhatigamanāccainaṃ vārayanti | sa yato dakṡiṇāyā: paddhaternivāryate, tata: suṡṭhutaramutkaṇṭhito gantum | yāvatpunarapi dakṡiṇena pathā gacchan paśyati sadāmattaṃ nāma nagaram | sa tatra dvārībhūta: | yāvattasmādapyaṡṭāvapsaraso nirgatā: abhirūpatarā darśanīyatarā: prāsādikatarā: | tā: kathayanti-ehi maitrakanyaka, svāgataṃ te, idamasmākamannagrhaṃ pānagrhaṃ vastragrhaṃ śayyāgrhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajāta- rūparajatasaṃpūrṇam | āgaccha raṃsyāmaha iti | sa tābhi: sahanekāni avarṡāṇi ratimanu- @091 bhūtavān yathāpi tatkrtapuṇya: sattva: krtakuśala: | tā apyasya dakṡiṇāṃ paddhatiṃ vārayanti | sa yato dakṡiṇāyā: paddhaternivāryate, tata: suṡṭhutaramutkaṇṭhito gantum | yāvatpunarapi dakṡiṇena pathā gacchan paśyati nandanaṃ nāma nagaram | sa tatra dvārībhūta: | yāvattasmādapi ṡoḍaśāpsaraso nirgatā: abhirūpatarā darśanīyatarā: prāsādikatarā: | tā: kathayanti-ehi maitrakanyaka, svāgataṃ te, idamasmākamannagrhaṃ pānagrhaṃ vastragrhaṃ śayyāgrhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravāla- vividhajātarūparajatasaṃpūrṇam | āgaccha raṃsyāmaha iti | sa tābhi: saha anekāni varṡāṇi ratimanubhūtavān yathāpi tatkrtapuṇya: sattva: krtakuśala: | tā apyasya dakṡiṇāṃ paddhatiṃ vārayanti | sa yato dakṡiṇāyā: paddhaternivāryate, tata: suṡṭhutaramutkaṇṭhito gantum | yāvat punarapi dakṡiṇena pathā gacchan paśyati brahmottaraṃ nāma prāsādam | sa tatra dvārībhūta: | yāvattasmādapi dvātriṃśadapsaraso nirgatā: abhirūpatarā darśanīyatarā: prāsādikatarā: | tā: kathayanti-ehi maitrakanyaka, svāgataṃ te, idamasmākamannagrhaṃ pānagrhaṃ vastragrhaṃ śayyāgrhaṃ maṇimuktāvaiḍūryaśaṅkhaśilāpravālavividhajātarūparajatasaṃpūrṇam | āgaccha raṃsyāmaha iti | sa tābhi: saha anekāni varṡāṇi ratimanubhūtavān yathāpi tatkrtapuṇya: sattva: krtakuśala: | tā apyasya dakṡiṇāṃ paddhatiṃ vārayanti | sa yato dakṡiṇāyā: paddhaternivāryate, tata: suṡṭhutara- mutkaṇṭhito gantum || yathā dakṡiṇāṃ paddhatiṃ gacchati, tathāsyecchā vardhate | yāvatpunarapi dakṡiṇena pathā gacchan paśyatyayomayaṃ nagaram | sa tatra praviṡṭa: | praviṡṭamātrasya cāsya dvāraṃ pihitam | tato’bhyantaraṃ praviṡṭa: | tatrāsya dvāraṃ pihitam | tato’bhyantaraṃ praviṡṭa: | yāvatpuruṡaṃ paśyati mahāpramāṇam | mūrdhni cāsya ayomayaṃ cakraṃ bhramatyādīptaṃ pradīptaṃ saṃprajvalitamekajvālībhūtam | tasya śiraso yatpūyaśoṇitaṃ pragharati, so’syāhāra: | tato maitrakanyakastaṃ puruṡaṃ prṡṭavān-bho puruṡa, kastvamiti | sa kathayati-ahaṃ māturapakārīti | udāhrtamātre ca tena puruṡeṇa maitrakanyakasya tatkarmābhimukhībhūtam–ahamapi māturapakārīti manye tenaivāhaṃ karmaṇā ihā- krṡṭa iti | atha tasminnantare ākāśācchabdo nirgata:-ye baddhāste muktā:, ye muktāste baddhā: | ityuktamātre tasya puruṡasya mūrdhni cakramantarhitam, maitrakanyakasya mūrdhni prādurbhūtam | tato du:khārtaṃ maitrakanyakamavekṡya sa puruṡo gāthayā pratyabhāṡata- atikramya ramaṇakaṃ sadāmattaṃ ca nandanam | brahmottaraṃ ca prāsādaṃ kena tvamihāgata: ||1|| maitrakanyaka: prāha- atikramya ramaṇakaṃ sadāmattaṃ ca nandanam | brahmottaraṃ ca prāsādamicchayāhamihāgata: ||2|| dūraṃ hi karṡate karma dūrātkarma pravartate | tatra prakarṡate karma yatra karma vipacyate ||3|| @092 tena karmavipākena cakraṃ vahati mastake | ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam ||4|| iti || puruṡa: prāha- tvayā praduṡṭacittena mātā duṡkarakārikā | pādenābhyāhatā mūrdhni tasya te karmaṇa: phalam ||5|| iti || maitrakanyaka: prāha- kati varṡasahasrāṇi cakraṃ vartsyati mastake | ādīptaṃ saṃprajvalitaṃ mama prāṇoparodhakam ||6|| puruṡa: prāha- ṡaṡṭivarṡasahasrāṇi ṡaṡṭivarṡaśatāni ca | ādīptamāyasaṃ cakraṃ tava mūrdhni bhramiṡyati ||7|| iti || maitrakanyaka āha-bho: puruṡa, asti kaścidanyo’pīhāgamiṡyatīti ? puruṡa: prāha-ya evaṃvidhakarmakārī bhaviṡyatīti || tato maitrakanyako du:khavedanābhibhūta: sattvānāmantike kāruṇyaṃ janayitvā taṃ puruṡa- māha-icchāmyahaṃ bho: puruṡa sarvasattvānāmarthe idaṃ cakraṃ upari śirasā dhārayitum | mā kaścidanyo’pyevaṃvidhakarmakārī ihāgacchatviti | ityuktamātre maitrakanyakasya bodhisattvasya taccakraṃ saptatālamātraṃ mūrdhni udgamyākāśe sthitam | sa ca kālaṃ krtvā tuṡite devanikāye upapanna: || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena maitrakanyaka āsīt, ahaṃ sa: | yanmayā saṃvyavaharatā mātā kārṡāpaṇai: pratipāditā, tasya me karmaṇo vipākena caturṡu mahānagareṡu mahatsukhamanubhūtam | yataśca me mātu: parītto’pakāra: krta:, tasya me karmaṇa: phalavipākenaivaṃvidhaṃ du:khamanubhūtam | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yanmātā- pitrṡu kārān kariṡyāmo nāpakārān | tadete doṡā na bhaviṡyanti ye maitrakanyakasya | prthagjanasya eṡa eva guṇagaṇo bhaviṡyati yastasyaiva devaputrabhūtasya | ityevaṃ vo bhikṡava: śikṡitavyam | tatkasya heto: ? duṡkarakārakau hi bhikṡava: putrasya mātāpitarau āpyāyakau poṡakau saṃvardhakau stanyasya dātārau, citrasya jambūdvīpasya darśayitārau | ya ekenāṃsena putro mātaraṃ dvitīyena pitaraṃ pūrṇaṃ varṡaśataṃ pariharet, yadvā asyāṃ mahāprthivyāṃ maṇayo muktā vaiḍūrya- śaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṡiṇāvarta:, ityevaṃrūpe vā aiśvaryādhipatye pratiṡṭhāpayet, na iyatā putreṇa mātāpitro: krtaṃ vā syādupakrtaṃ vā | yastvasāvaśrāddhaṃ mātāpitaraṃ śraddhāsaṃpadi samādāpayati, vinayati, niveśayati, pratiṡṭhāpayati, du:śīlaṃ śīlasaṃpadi, matsariṇaṃ tyāgasaṃpadi, duṡprajñaṃ prajñāsaṃpadi, samādāpayati vinayati niveśayati pratiṡṭhāpayati, iyatā putreṇa mātāpitro: krtaṃ vā syādupakrtaṃ vā || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @093 37 śaśa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāṃ anyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāta: | sa unnīto vardhito mahān saṃvrtta: | pitā cāsya dhanakṡayamanuprāpto bhogakṡayamanuprāpta: | sa ca vistīrṇa- suhrtsaṃbandhibāndhavastaṃ putraṃ kālānukālaṃ jñātisakāśaṃ preṡayati | sa tairjñātibhistathā lālito yathā teṡu pravrddhasneha: saṃvrtta: || yāvadapareṇa samayena jetavanaṃ nirgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātireka- prabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sa prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā krtā, yāṃ śrutvā saṃsāre doṡadarśī nirvāṇe guṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | sa evaṃ pravrajita: san jñātibhi: saha saṃsrṡṭo viharati | tato bhagavāṃstaṃ grhi- saṃsargānnivārya araṇye niyojayate | sa tatra nābhiramate | yāvadbhagavāṃstaṃ trirapi grhisaṃsargā- nnivārayati-vatsa anekadoṡaduṡṭo’yaṃ grhisaṃsarga: | santi cakṡurvijñeyāni rūpāṇi iṡṭāni kāntāni priyāṇi manāpāni kāmopasaṃhitāni rañjanīyāni | śrotravijñeyā: śabdā:, ghrāṇa- vijñeyā gandhā: jihvāvijñeyā rasā:, kāyavijñeyāni spraṡṭavyāni, manovijñeyā dharmā: iṡṭā: kāntā: priyā manāpā: kāmopasaṃhitā rañjanīyā: kaṇṭakabhūta: | anekaparyāyeṇa cāsya araṇya- guṇā: saṃvarṇitā:, yatra sthitasya kuśalānāṃ dharmāṇāṃ vrddhirbhavati | yāvattena kulaputreṇa bhagavantaṃ kalyāṇamitramāgamya araṇya{1. ##Speyer suggests## araṇyavāsaṃ ##for## ^vāsena.}vāsena vasatā yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsana- dharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakoṡo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo- ‘bhivādyaśca saṃvrta: | sa pūrvanivāsamanusmrtya bhagavato’syātiduṡkarāṇi drṡṭvā bhagavantamupa- saṃkramya sagaurava: stauti mānayati ca || @094 bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta, yāvadayaṃ kulaputro bhagavatā yāvattrirapi grāmā{1. ##Mss##. grāmāntaṃ nivārya ##which is not bad as Speyer supposes.##}ntānnivārya araṇye niyojita:, yāvadarhattve pratiṡṭhāpita iti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṡeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsai: sarvajñena sarvā- kārajñena sarvajñānajñeyavaśiprāptena ayaṃ kulaputro yāvattrirapi grāmāntānnivārya araṇye niyojita:, yāvadarhattve pratiṡṭhāpita: | yattu mayātīte’dhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jāti- jarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsairayaṃ kulaputra: svajīvitaparityāgena grāmāntā- nnivāryāraṇyavāse niyukta: | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani anyatarasmin girikandare prasravaṇapuṡpaphalakandasaṃpanne rṡi: prativasati kaṡṭatapā: phalamūlāmbubhakṡo’jinavalkalavāsī agnihotrika: | tasya ca rṡe: śaśo vayasyo mānuṡapralāpī | sa divasānudivasaṃ trirrṡisamīpamupasaṃkrāmati | upa- saṃkramyābhivādanaṃ krtvā vividhābhi: kathābhi: saṃmodate | tāvevaṃ pravrddhasnehau pitāputravadava- sthitau | yāvatkālāntareṇa mahatyanāvrṡṭi: prādurbhūtā, yayā nadyudapānānyalpasalilāni saṃvrttāni, puṡpaphalaviyuktāśca pādapā: | tata: sa rṡistatrāśramapade upabhogavirahānnābhiramate | so’jinacīravalkalānyabhisaṃkṡeptumārabdha: || atha śaśastaṃ tathā pravrttaṃ drṡṭvā prṡṭavān-maharṡe kva gamiṡyasīti | rṡirāha-grāmānta{2. ##Speyer## grāmāntamavagami.}- meva gamiṡyāmi, tatra pakvabhaikṡeṇa yāpayiṡyāmīti | tata: sa rṡivacanamupaśrutya jātasaṃtāpo mātāpitrviyogamiva manyamāna: pādayornipatya tamrṡimuvāca-mā māṃ parityaja | api ca anekadoṡasaṃkulo grhavāso’nekaguṇasaṃpannaścāraṇyavāsa iti | sa bahvapyucyamāno na nivartate | tata: sa śaśenocyate-yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvatpratīkṡasva, śvo yathābhipretaṃ yāsyasīti | tatastasya rṡeretadabhavat-niyatamayaṃ māmāhārajātenopanimantrayitu- kāma: | yasmādime tiryagyonigatā: prāṇina: saṃcayaparā iti | tena tasya pratijñātam || atha krtāhnikamāhārakāle śaśa upasaṃkramya tamrṡiṃ pradakṡiṇīkrtya kṡamayitumārabdha:- kṡamasva mama maharṡe yanmayā ūhāpohavirahitena tiryagyonāvupapannena tava kiṃcidapakrtaṃ syāt | ityuktvā sahasotplutyāgnau prapatita: | tata: sa rṡi{3. ##Speyer## riṡi:, ##for## rṡi: ##a kind of Prakritism.##}rjātasaṃvego bāṡpadurdinamukha: priyaika- putrakamivopa{4. ##Speyer## upagrhya.}guhyovāca-vatsa kimidamārabdhamiti | śaśa uvāca-maharṡe araṇyapriyatayā madīyena māṃsenāhorātraṃ yāpayiṡyasi | kiṃ ca- na{5. jātakamālā ##VI.29##.} santi mudgā na tilā na taṇḍulā vane vivrddhasya śaśasya kecana | śarīrametattvanalābhisaṃskrtaṃ mamopayojyādya tapovane vasa ||1|| iti || @095 tata: sa rṡi: śaśavacanamupaśrutya jātasaṃvega uvāca-yadyevaṃ tava priyatayā kāma- mihaiva jīvitaṃ parityakṡyāmi, na ca grāmāntamavatariṡyāmīti | śrutvaitadvacanaṃ śaśa: prītamanā: saṃvrtta: | ūrdhvamukhaśca gaganatalamabhivīkṡya yācituṃ pravrtta: | āha ca- araṇye me samāgamya viveke ramate mana: | anena satyavākyena māhendraṃ deva varṡa nu ||2|| ityuktamātre bodhisattvānubhāvena māhendrabhavanamākampitam | devatānāṃ cādhastājjñāna- darśanaṃ pravartate-kiṃ krtamiti | paśyanti bodhisattvānubhāvāditi | yāvacchakreṇa devendreṇa māhendravarṡaṃ vrṡṭaṃ yena tadāśramapadaṃ punarapi trṇagulmauṡadhipuṡpaphalasamrddhaṃ saṃvrttam || tatastena rṡiṇā śaśaṃ kalyāṇamitramāgamya tatra vasatā pañcābhijñā: sākṡātkrtā: | tata: sa rṡi: śaśamuvāca-bho: śaśa, tena duṡkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayase iti | tenoktam-andhe loke anāyake apariṇāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānāmāśvāsayitā, aparinirvrtānāṃ parinirvāpa- yiteti | tata: sa rṡiridaṃ vacanamupaśrutya śaśamabravīt-yadā tvaṃ buddho bhavethā:, asmāka- mapi samanvāharethā iti | śaśa uvāca-evamastviti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena śaśa āsīt, ahaṃ sa: | rṡireṡa eva kulaputra: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yatkalyāṇamitrā vihari- ṡyāma: kalyāṇasahāyā: kalyāṇasaṃparkā:, na pāpamitrā na pāpasahāyā na pāpasaṃparkā: | ityevaṃ vo bhikṡava: śikṡitavyam || athāyuṡmānānando bhagavantamidamavocat-iha mama bhadanta ekākino rahogatasya pratisaṃlīnasyaivaṃ cetasi ceta:parivitarka udapādi-upārdhamidaṃ brahmacaryasya yaduta kalyāṇa- mitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka: iti | bhagavānāha-mā tvamānanda evaṃ voca:-upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka iti | sakalamidamānanda kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka: tatkasya | heto: ? māṃ hyānanda kalyāṇamitramāgamya jātidharmāṇa: sattvā jātidharmatayā {1. ##Mss.## paripacyante ##for## ^mucyante.}parimucyante, jarā- vyādhiśokamaraṇaparidevadu:khadaurmanasyopāyāsadharmāṇa: sattvā upāyāsadharmatāyā: parimucyante | tadanenaiva te ānanda paryāyeṇa veditavyaṃ yatsakalamidaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpa- sahāyatā na pāpasaṃparka: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste āyuṡmānānando’nye ca bhikṡavo bhagavato bhāṡitamabhyanandan || @096 38 dharmagaveṡī | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | ācaritametadanāthapiṇḍadasya grhapate:-kalyamevotthāya bhagavato darśanāyopasaṃkramya jetavanaṃ svayaṃ saṃmārṡṭum | athānyatamena kālena anāthapiṇḍadasya grhapate: kaścidvyākṡepa: samutpanna: | tato bhagavān puṇyakāmānāṃ sattvānāṃ puṇyatīrthopadarśanārthaṃ svayameva saṃmārjanīṃ grhītvā jetavanaṃ saṃmārṡṭuṃ pravrtta: | bhagavantaṃ drṡṭvā mahāśrāvakā api śāradvatīputramaudgalyāyanakāśyapanandarevata- prabhrtaya: saṃmārṡṭuṃ pravrttā: | tato jetavanaṃ saha śrāvakai: saṃmrjya upasthānaśālāṃ praviśya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavān bhikṡūnāmantrayate sma-pañceme bhikṡava ānuśaṃsā: saṃmārjane | katame pañca ? ātmanaścittaṃ prasīdati | parasya cittaṃ prasīdati | devatānāṃ manaso bhavati prāsādikam | saṃvartanīyaṃ kuśalamūlamupacinoti | kāyasya ca bhedātsugatau svargaloke deveṡūmapadyate | iti pañcānuśaṃsā: saṃmārjane || tataścatasra: parṡado bhagavata: sakāśātsaṃmārjanasyeti pañcānuśaṃsānupaśrutya prasādajātā: prītisaumanasyaprasannacittā: svasvāsanādutthāya yena bhagavāṃstenāñjaliṃ pragrhya bhagavantametadūcu:- vayaṃ bhagavan bhagavata upasthāpakā: sarvaṃ jetavanaṃ sadā saṃmārṡṭumicchāma: | asmākamanugrahaṃ kuru | tato bhagavāṃstāsāṃ tūṡṇībhāvenādhivāsayati | tatastāścatasra: parṡado bhagavato’dhi- vāsanāṃ viditvā saṃmārjanīrgrhītvā sarvaṃ jetavanaṃ saṃmārṡṭuṃ pravrttā: | sarvaṃ jetavanaṃ cārāmamārga- paryantaṃ saṃmārjya bhagavato dharmadeśanāṃ śrotumekānte niṡaṇṇā ādarayuktā: || anāthapiṇḍado grhapatirapi taṃ pradeśamanuprāpta: | tena śrutaṃ yathā bhagavatā mahāśrāvaka- sahāyena svayameva jetavanaṃ saṃmrṡṭamiti | bhagavatā deśitān saṃmārjane pañcānuśaṃsānupaśrutya vipratisārībhūta: iti cintitavān-kimarthaṃ mayā bhagavato vihāre tasmin puṇyakṡetre, yatrādyaivā- ropitaṃ bījamadyaiva phalaṃ saṃpadyate, svalpasyānantaṃ phalaṃ niṡpadyate, tathāgatasaṃmukhībhūte sarva- śrāvakasaṃvāsite’tīva manoramabhūmau sarvadevāsuramanuṡyagandharvagaruḍakinnaramahoragāṇāṃ manoharṡā- spadībhūte sarvabhūtapretapiśācayakṡarākṡasanārakadrohiṇāmanavakāśe sarvamāramārakāyikānāṃ devānāṃ manuṡyāṇāṃ cānavakāśabhuvane bhagnābhibhavajāte rāgadveṡamohamātsaryerṡyāmānaduṡṭasattvānāmavidita- prabhāve pāpācārāṇāmalabdhāgamane pāpamitrahastagatānāmamanāpajāte śraddhāvigatānāṃ tyāgadharma- rahitānāmadrṡṭacintitabhavane du:śīlānāṃ kuvrttināmamanogamane dayābhāvavirahitānāṃ krodhināṃ paruṡabhāṡiṇāmalabdhaśaraṇe vīryahīnakusīdavrttināṃ tyaktārambhāśamināṃ sudūrībhūte dhyāna cyuta- muṡitasmrtīnāṃ kudrṡṭicāriṇāṃ kumārgaprasthitānāmandhakārībhūte duṡprajñānāṃ kubuddhilabdha jñānā- ntarāṇāmaprāptāgamanabhāve dātr#ṇāmatīva manorathakrte suśīlayuktānāṃ manoramavāse kṡamācāriṇā- @097 mādarāgamanalabdhe vīryārabdhānāṃ nityānugamanaprāpte dhyānaratānāmālīnabhuvane prajñādhāriṇāṃ prabodhaprakāśāparityaktakṡetre etādrśe buddhavikrīḍite vihāre saṃmārṡṭuṃ cittākṡepa: krta: | na puna: kadāpi mayā tathā kṡamaṃ kartum | iti niścitya punastasyaitadabhavat-yatra bhagavatā mahāśrāvaka- sahāyena svayaṃ saṃmārjanaṃ krtam, kathamahamasyopari yāsyāmi ? tato’nāthapiṇḍado’patrapamāṇarūpo lajjāparigatahrdayastatrāvasthāne sthita: | jānakā: prcchakā buddhā bhagavanta: | tena bhikṡava: prṡṭā:-ka eṡa iti | bhikṡava ūcu:-anāthapiṇḍado bhadanta bhagavato lajjāyamānarūpo’patrāpyaparigatahrdayo necchati bhagavata: sakāśamatropariṡṭā- tpādanyāsenopasaṃkramitum, yatra nāma bhagavatā mahāśrāvakasahāyena svayaṃ jetavanaṃ saṃmrṡṭamiti | tatastaṃ bhagavānāha-grhapate buddhavacanaṃ {1. ##The gap in the text may be filled by adding## śrutvā bhavatā.}* * * * praveṡṭavyam | kasmāt ? saddharmagauravā hi buddhā bhagavanta:, dharmo hyarhatāṃ gururiti | tato’nāthapiṇḍado gāthābhigītena gāyan yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādābhivandanaṃ krtvā pustādekānte niṡaṇṇo dharmakathāśravaṇāya | tato bhagavatā dharmyayā kathayā saṃdarśita: samādāpita: samuttejita: saṃpraharṡita: | so’nekaparyāyeṇa bhagavatā dharmyayā kathayā saṃdarśita: samādāpita: samuttejita: saṃpraharṡita: saṃprakrānta: || tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavān dharma sādarajāta: sagauravajāto dharmasyaiva varṇaṃ bhāṡata iti | paśya bhadanta yāvaddharma- ratnasyāmī bhājanabhūtā: sattvā ādareṇa sarvaṃ jetavanaṃ saṃmārṡṭuṃ pravrttā:, dharmaṃ ca śrotavyaṃ manyanta iti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ tathāgato vigatarāgadveṡamoho’tha pari- mukto jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsairdharme sādarajāta: sagauravajāto dharmasyaiva varṇaṃ bhāṡate | yattu mayā atīte’dhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jāti- jarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsairdharmaheto: svajīvitasyāpi parityāga: krta: | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājya kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ cākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | sa ca rājā śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: sarvaprada: sarvaparityāgī ni:saṅgaparityāgī ca mahati tyāge vartate | so’pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa sā devī sattvavatī saṃvrttā | dohadaścāsyā: samutpanna:-subhāṡitaṃ śrṇuyāmiti | tayā rājñe niveditam | rājñā naimittikānāhūya prṡṭā: | ta ūcu:-deva asya sattvasyānubhāva iti | tatastena rājā saubhāṡaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṡṭrarājadhānīṡu @098 paryaṭita: | na ca tatsubhāṡitamupalabhyate | yāvatparipūrṇairnavabhirmāsai: sā devī prasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇa- lalāṭa uccaghoṡa: saṃgatabhrūstuṅganāsa: sarvāṅgapratyaṅgopeta: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatvasya dārakasya nāmeti | amātyā ūcu:-yasmādayaṃ dārako’jāta eva subhāṡitaṃ gaveṡate, tasmādbhavatu dārakasya subhāṡitagaveṡī nāmeti | tasya subhāṡitagaveṡīti nāma krtam | subhāṡitagaveṡī dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyāṃ dvābhyāṃ maladhātrībhyām | so’ṡṭābhirdhātrībhiru- nnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā krameṇa mahān saṃvrttastadāpi subhāṡitaṃ gaveṡate, na ca labhate || sa pituratyayādrājye pratiṡṭhita: amātyānājñāpayati-subhāṡitena me grāmaṇya: prayo- janam | gaveṡata me subhāṡitamiti | tatastairamātyai: sakale jambūdvīpe hiraṇyapiṭakā: subhāṡitaheto: saṃdarśitā: | na ca subhāṡitamāsāditam | tataste rājñe niveditavanta: | tata: sa rājā subhāṡitaśravaṇahetorutkaṇṭhati paritapyati || śakrasya devānāmindrasyādhastājjñānadarśanaṃ pravartate | sa paśyati rājānaṃ subhāṡitaśravaṇa- hetorvihanyamānam | tasyaitadabhavat-yannvahaṃ rājānaṃ mīmāṃseyeti | atha śakro devānāmindro guhyakarūpadhārī bhūtvā vikrtakaracaraṇanayano rājña: purastādgāthāṃ bhāṡate- dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret | dharmacārī sukhaṃ śete asmiṃlloke paratra ca ||1|| iti || tato rājā vismitotphulladrṡṭistaṃ guhyakamuvāca-brūhi brūhi guhyaka tāvanme, etāṃ gāthāṃ śroṡyā- mīti | tato guhyako rājānamuvāca-yadi yadbravīmi tanme kariṡyasi, evamahamapi yadājñāpa- yiṡyasi, tatkariṡyāmīti | rājovāca-kimājñāpayiṡyasīti | guhyaka uvāca-saptāhorātrāṇi khadirakāṡṭhairagnikhadāṃ tāpayitvā tatra yadyātmānamutsrakṡyasi, tataste’haṃ punargāthāṃ vakṡyāmīti | tacchravaṇācca rājā prītamanāstaṃ guhyakamuvāca-evamastviti | tato rājñā guhyakaṃ pratijñāyāṃ pratiṡṭhāpya sarvavijite ghaṇṭāvaghoṡaṇaṃ kāritam-saptame divase rājā subhāṡitaśravaṇahetoragni- khadāyāmātmānamutsrakṡyati | ye’dbhutāni draṡṭukāmā:, āgacchantviti || tato’nekeṡu prāṇiśatasahasreṡu saṃnipatiteṡu gaganatale cānekeṡu devatāśatasahasreṡu saṃnipatiteṡu bodhisattvasyādhyāśayaśuddhitāmavagamyādbhutabhāvaṃ ca draṡṭumihāvatasthu: | atha sa guhyaka ākāśamutpatya bodhisattvamuvāca-kriyatāṃ mahārāja yathāpratijñātamiti | tato rājā jyeṡṭhaṃ kumāraṃ rājye’bhiṡicya amātyānnaigamajānapadāṃśca kṡamayitvā janakāyaṃ cāśvāsya agnikhadā- samīpamupagamya imāṃ gāthāṃ bhāṡate- @099 eṡāṅgārakhadā mahābhayakarī jvālārkaraktopamā dharmārthe prapatāmi niścitamanā ni:sādhvaso jīvite | eṡā cāgnikhadā bhaviṡyati śubhā puṇyānubhāvānmama śītā candanapaṅkavāsitajalā padmākulā padminī ||2|| ityuktvā bodhisattvastasyāmagnikhadāyāṃ patita: | patitamātrasya cāsya agnikhadā padminī prādurbhūtā | tata: śakro devānāmindrastadatyadbhutaṃ devamanuṡyāvarjanakaraṃ prātihāryaṃ drṡṭvā yakṡarūpa- mantardhāpya svarūpeṇa sthitvā gāthāṃ bhāṡate- dharmaṃ caretsucaritaṃ nainaṃ duścaritaṃ caret | dharmacārī sukhaṃ śete loke’smiṃśca paratra ca ||3|| iti || atha bodhisattvena tāṃ gāthāmudgrhītvā suvarṇapatreṡvabhilikhya krtsne jambudvīpe grāma- nagaranigamarāṡṭrarājadhānīṡu paryaṭitā || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ahaṃ sa: | tadāpi me subhāṡitaśravaṇaheto: svajīvitaṃ parityaktaṃ prāgevedānīm | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yaddharmaṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | dharmaṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 39 anāthapiṇḍada: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnaraimahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya śrāvastyāṃ piṇḍāya prāvikṡat | yāvadanupūrveṇa cañcūryamāṇo rājamārgamavatīrṇa: | tatra ca rājamārge’nyatamo brāhmaṇo’bhyāgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhā- laṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca puna: suciraṃ nirīkṡya prthivyāṃ lekhāṃ niṡkrṡya bhagavantamuvāca-bho gautama, na tāvadu{1. ##Speyer rightly points out that we have here an interesting instance of a prefix## ut ##severed from its verb## laṅgha ##in## laṅghayitavyā; ##such cases are rare in post-Vedic prose or even in Epics.##}tte lekhā laṅghayitavyā, @100 yāvanme pañca purāṇaśatāni nānuprayacchasīti | tato bhagavān karmaṇāmavipraṇāśasaṃdarśanārtha- madattādānavairamaṇyārthaṃ ca indrakīla iva tasmin pradeśe sthita: || eṡa ca śabda: śrāvastyāṃ samantato visrta:-yathā kila bhagavān rājamārge’nyatamena brāhmaṇena pañcānāṃ purāṇaśatānāmarthe vidhārita iti | tato rājā prasenajitkauśala: saha- śravaṇādevāmātyagaṇaparivrto yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantamidamavocat- gacchatu bhagavān, ahaṃ pradāsyāmīti | bhagavānāha-na mahārāja tvayaitāni dātavyāni, api tvanyenaitāni dātavyānīti | tathā viśākhā mrgāramātā rṡidattapurāṇau sthapatī śakra- brahmādayo devā vaiśravaṇaprabhrtayaścatvāro lokapālā hiraṇyasuvarṇamupādāya bhagavantamupasrptā: | tānapi bhagavānuvāca-na bhavadbhiretāni dātavyānīti | yāvadanāthapiṇḍadena grhapatinā śrutam | sa hiraṇyasuvarṇasya helāṃ pūrayitvā upari pañca purāṇaśatāni dattvā bhagavantamupagata:- bhagavan, idaṃ pratigrhyatāmiti | bhagavānāha-grhapate tvayā etāni dātavyāni | dīyatāṃ brāhmaṇāyeti | tato’nāthapiṇḍadena grhapatinā sā suvarṇahelā brāhmaṇāya dattā || bhikṡava: saṃśayajātā: sarājikā ca parṡat sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:- paśya bhagavan yāvadanena brāhmaṇena bhagavān vidhārito’nāthapiṇḍadena ca kārṡāpaṇā dattā: | kutaśca prabhrti bhagavānasmai dhārayata iti | bhagavānāha-icchatha yūyaṃ bhikṡava: śrotum ? evaṃ bhadanta | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye-{1. ##The portion beginning with## tathāgatena ##up to## khalu dehinām, ##is out of place here, and, as Speyer remarks, is missing in one of the Mss. used by him.##}tathā- gatenaitāni bhikṡava: pūrvamanyāsu jātiṡu avaśyaṃbhāvīni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: bāhye prthivīdhātau, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ cākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputrakamiva rājyaṃ pālayati | tasya jyeṡṭha: kumāro yuvarāja: | so’pareṇa samayena vasantakālasamaye saṃpuṡpiteṡu pādapeṡu haṃsakrauñcamayūraśukasārikākokilajīvaṃjīvakanirghoṡite vanaṡaṇḍe’mātyaputraparivrta: krīḍati ramate | vayasyo’mātyaputra: vayasya: | so’pareṇa puruṡeṇa sārdhamakṡai: krīḍitavān | tato’mātya- putrastena puruṡeṇa pañca purāṇaśatāni nirjita: | rājaputraścāsya pratibhūravasthita: {2. ##There seems to be a long gap as the tale ends abruptly.##} | * * * * tena me saṃsāre’nantaṃ bhogavyasanamanubhūtam | @101 idānīmapyabhisaṃbuddhabodhiranena bādhita: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekānta- krṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva ca, karmasvābhoga: karaṇīya:, adattā- dānasya ca prahāṇāya vyāyantavyam, yathā evaṃvidhā doṡāstasya | evaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ---------------------------- 40 subhadra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kuśinagaryāṃ viharati sma mallānāmupavartane yamaka- śālavane | atha bhagavāṃstadeva parinirvāṇakālasamaye āyuṡmantamānandamāmantrayate sma-prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañcam | adya tathāgatasya rātryā madhyame yāme nirupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyatīti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya antareṇa yamakaśālayoruttarāśirasaṃ mañcaṃ prajñāpya yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekāntasthita āyuṡmā- nānando bhagavantamidamavocat-prajñapto bhadanta tathāgatasya antareṇa yamakaśālayoruttarāśirā mañca: | atha bhagavān yena mañcastenopasaṃkrānta: | upasaṃkramya dakṡiṇena pārśvena śayyāṃ kalpa- yati pāde pādamādhāya alokasaṃjño smrta: saṃprajānannirvāṇasaṃjñāmeva manasi kurvan || tena khalu samayena kuśinagaryāṃ subhadra: parivrājaka: prativasati jīrṇavrddho mahallaka: | sa viṃśatiśatavayaska: kauśināgarāṇāṃ mallānāṃ satkrto gurukrto mānita: pūjito’rhan saṃmata: | aśrauṡītsubhadra: parivrājaka:-atra śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṡe nirvāṇa- dhātau parinirvāṇaṃ bhaviṡyati | asti ca dharmeṡu kāṅkṡāyitatvam, āśā ca me saṃtiṡṭhate, pratibalaśca me sa bhagavān gautama: tatkāṅkṡāyitatvaṃ prativinodayitum | śrutvā ca puna: kuśinagaryā niṡkramya yena yamakaśālavanaṃ tenopasaṃtranta: || tena khalu samayena āyuṡmānānando bahirvihārasyā’bhyavakāśe caṃkrame caṃkramyate | adrākṡītsubhadra: parivrājaka: āyuṡmantamānandam | dūrādeva drṡṭvā ca punaryenāyuṡmānānanda- stenopasaṃkrānta: | upasaṃkramyāyuṡmatānandena sārdhaṃ saṃmukhaṃ saṃbhodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte’sthāt | ekāntasthita: subhadra: parivrājaka āyuṡmantamānandamidamavocat- śrutaṃ me bho ānanda adya śramaṇasya gautamasya rātryā madhyame yāme nirupadhiśeṡe nirvāṇadhātau @102 parinirvāṇaṃ bhaviṡyati | asti ca me dharmeṡu kāṅkṡāyitavyam, āśā ca me saṃtiṡṭhate, prati- balaśca me sa bhagavān gautamastatkāṅkṡāyitatvaṃ prativinodayitum | sacedbhagavata ānanda astya- guru, praviśema, prcchema kaṃcideva pradeśam, sacedavakāśaṃ kuryātpraśnavyākaraṇāya | ānanda āha-alaṃ subhadra | mā bhagavantaṃ viheṭhaya | śrāntakāyo bhagavān, klāntakāya: sugata: | dvirapi trirapi subhadra: parivrājaka āyuṡmantamānandamidamavocat-śrutaṃ bho ānanda adya śramaṇasya gautamasya rātryā madhyame yāme anupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyati, asti ca me dharmeṡu kāṅkṡāyitatvam | āśā ca me saṃtiṡṭhate | pratibalaśca me sa bhagavān gautamastatkāṅkṡāyitatvaṃ prativinodayitum | sacedbhagavata ānanda, astyaguru, praviśema, prcchema kaṃcideva pradeśam, sacedavakāśaṃ kuryātpraśnasya vyākaraṇāya | dvirapi trirapi āyuṡmānānanda: subhadraṃ parivrājakamidamavocat-alaṃ subhadra, mā tathāgataṃ viheṭhaya, śrāntakāyo bhagavān, klāntakāya: sugata: | punarapi subhadra: parivrājaka āyuṡmantamānandamidamavocat-śrutaṃ bho ānanda purāṇānāṃ parivrājakānāmantikājjīrṇānāṃ buddhānāṃ mahatāṃ caraṇācāryāṇām– kadācitkarhicittathāgatā arhanta: samyaksaṃbuddhā loke utpadyante, tadyathā udumbaraṃ puṡpam | tasya cādya bhagavato gautamasya rātryā madhyame yāme anupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyati | asti ca me dharmeṡu kāṅkṡāyitatvam | āśā ca me saṃtiṡṭhate | pratibalaśca me sa bhagavān gautama- statkāṅkṡāyitatvaṃ prativinodayitum | sacedbhagavata ānanda, astyagurum, praviśema, prcchema kaṃci- deva pradeśam, sacedavakāśaṃ kuryātpraśnavyākaraṇāya | punarapyāyuṡmānanda: subhadraṃ parivrājaka- midamavocat-alaṃ subhadra, mā tathāgataṃ viheṭhaya, śrāntakāyo bhagavān, klāntakāya: sugata: || imāṃ ca punarāyuṡmata ānandasya subhadreṇa parivrājakena sārdhamantarākathāṃ viprakrtā- maśrauṡīdbhagavān divyena śrotreṇa viśuddhenātikrāntamānuṡeṇa | śrutvā ca punarāyuṡmantamānanda- midamavocat-alamānanda | mā subhadraṃ parivrājakaṃ vāraya | praviśatu, prcchatu yadyadevā- kāṅkṡati | ayaṃ me paścimo bhaviṡyati anyatīrthikaparivrājakai: sārdhamantarākathāsamudāhāra: | ayaṃ ca me caramo bhaviṡyati sākṡācchrāvakāṇāmehibhikṡukayā pravrajitānām, yaduta subhadra: parivrājaka: | atha subhadra: parivrājako bhagavatā krtāvakāśo hrṡṭatuṡṭapramudita udagraprīti- saumanasyajāto yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte niṡaṇṇa: | ekāntaniṡaṇṇa: subhadra: parivrājako bhagavantamidamavocat-yānīmāni bho gautama prthagloke tīrthyāyatanāni-tadyathā pūraṇa: kāśyapa:, māskarī gośālīputra:, sañjayī vairūṭīputra:, ajita: keśakambala:, kakuda: kātyāyana:, nirgrantho jñātaputra:, pratyajñāsiṡurme svāṃ svāṃ pratijñāṃ * * * * || atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṡate- ekānnatriṃśatko vayasā subhadra yatprāvrajaṃ kiṃkuśalaṃ gaveṡī | pañcāśadvarṡāṇi samādhikāni yasmādahaṃ pravrajita: subhadra ||1|| @103 śīlaṃ samādhiścaraṇaṃ ca vidyā caikāgratā cetaso bhāvitā me | āryasya dharmasya pradeśavaktā ito bahirvai śramaṇo’sti nānya: ||2|| yasya subhadra dharmavinaye āryāṡṭāṅgo mārgo nopalabhyate, prathama: śramaṇastatra nopalabhyate | dvitīyastrtīyaścaturtha: śramaṇastatra nopalabhyate | yasmiṃstu subhadra dharmavinaye āryāṡṭāṅgo mārga upalabhyate, prathama: śramaṇastatropalabhyate | dvitīyaṃstrtīyaścaturtha: śramaṇa- statropalabhyate | asmiṃstu subhadra dharmavinaye āryāṡṭāṅgo mārga upalabhyate | iha prathama: śramaṇa upalabhyate, iha dvitīya:, iha trtīya:, iha caturtha: | na santi ito bahi: śramaṇā vā brāhmaṇā vā | śūnyā: parapravādā: śramaṇairvā brāhmaṇairvā | evamatra parṡadi samyaksiṃhanādaṃ nadāmi || asmin khalu dharmaparyāye bhāṡyamāṇe subhadrasya parivrājakasya virajo vigatamalaṃ dharmeṡu dharmacakṡurutpannam | atha subhadra: parivrājako drṡṭadharmā prāptadharmā paryavagāḍhadharmā tīrṇakāṅkṡastīrṇa- vicikitso’parapratyayo’nanyaneya: śāstu: śāsanadharmeṡu vaiśāradyaprāpta utthāyāsanādekāṃsamuttarā- saṅgaṃ krtvā yenāyuṡmānānandastenāñjaliṃ praṇamya āyuṡmantamānandamidamavocat-lābhā bhadanta ānandena sulabdhā:, yadbhagavatā ānando mahācāryeṇa mahācāryāntevāsikābhiṡekeṇābhiṡikta: | api tu asmākamapi syurlābhā: sulabdhā:, yadvayaṃ labhemahi svākhyāte dharmavinaye pravrajyāmupa- saṃpadaṃ bhikṡubhāvam | athāyuṡmānānando bhagavantamidamavocat-ayaṃ bhadanta subhadraparivrājaka ākāṅkṡate svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | tatra bhagavān subhadraṃ parivrājaka- māmantrayate-ehi bhikṡo, cara brahmacaryam | saiva tasyāyuṡmata: pravrajyābhūt, sopasaṃpat, sa bhikṡubhāva: || evaṃ pravrajita: sa āyuṡmāneko vyapakrṡṭo’pramatta ātāpī prahitātmā vyahārṡīt | eko vyapakrṡṭo’pramatta ātāpī prahitātmā viharan yadarthaṃ kulaputrā: keśaśmaśru avatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahma- caryaparyavasānaṃ drṡṭa eva dharme svayamabhijñayā sākṡātkrtyopasaṃpadya pravedayate-kṡīṇā me jāti:, uṡitaṃ brahmacaryam, krtaṃ karaṇīyam, nānyamasmādbhavaṃ prajānāmi | ājñātavānāyuṡmānarhan babhūva suvimukta: | athāyuṡmata: subhadrasyārhattvaprāptasya vimuktisukhaṃ pratisaṃvedayata etadabhavat- na mama pratirūpaṃ syādyadahaṃ śāstāraṃ parinirvāpayantaṃ paśyeyam | yannvahaṃ tatprathamataraṃ parinirvā- payeyamiti | tatrāyuṡmān subhadra: prathamataraṃ parinirvrta:, tata: paścādbhagavān || yadā bhagavatā paścimaśayanopagatena dharmoparodhikāyāṃ vedanāyāṃ vartamānāyām, chidya- māneṡu dharmeṡu, mucyamāneṡu saṃdhiṡu, subhadro'rhattve pratiṡṭhāpita:, bahavaśca kauśīnāgarā mallā dharme niyuktā:, tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta, yadayaṃ subhadra: parivrājako bhagavatā chidyamāneṡu dharmeṡu mucyamānāsu saṃdhiṡu saṃsāravāgurāyā mocayitvā yāvadatyantaniṡṭhe nirvāṇe pratiṡṭhāpita iti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṡeṇa vigatamohena parimuktena jātijarāvyādhimaraṇa- śokaparidevadu:khadaurmanasyopāyāsai: subhadra: parivrājaka: saṃsāravāgurāyā mocayitvā yāvadatyanta- @104 niṡṭhe nirvāṇe pratiṡṭhāpita: | yattu mayā atīte’dhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsairūhāpohavirahitena tiryagyonāvupapannena svajīvitaparityāgena subhadra: paritrāta:, kauśīnāgarāśca mallā: | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani anyatarasyāṃ parvatadaryāṃ mrgayūthapa: prativasati anekamrga- sahasraparivāra: paṇḍito vyakto medhāvī | tacca mrgayūthaṃ lubdhakena vicārya rājñe niveditam | tato rājñā caturaṅgeṇa balakāyena nirgatya tanmrgayūthaṃ sarvaṃ saṃkaṭīkrtam | tato yūthapatereta- dabhavat-yadyahamidānīmimānna rakṡiṡyāmi, adyaiva te sarve na bhaviṡyantīti | tato yūthapati: samantato vyavalokayitumārabdha:-katamena pradeśenāsya mrgakulasya ni:saraṇaṃ syāditi | sa paśyati tasyāṃ parvatadaryāṃ nadīṃ vahamānām | sā ca nadī ahāryahāriṇī śīghrasrotā:, te ca mrgā durbalā: | tato yūthapati: sahasā tāṃ nadīmavatīrya madhye sthitvā śabdamudīrayati- āgacchantu bhavanta:, etasmātkūlādutplutya mama prṡṭhe pādān sthāpayitvā paratra kūle pratitiṡṭhata | anenopāyena jīvitaṃ va: paśyāmi, ato’nyathā maraṇamiti | tatastairmrgaistathaiva krtam | atha tasya prṡṭhe kṡuranipātāttvakū chinnā | māṃsarudhirāsthirāśirvyavasthita: | na cāsya vyavasāyo nivrtta: tadgatakāruṇyo mrgāṇāmantike | tata: sarveṡu laṅghiteṡu prṡṭhato’valokayituṃ pravrtta:- mā kaścidatrālaṅghitaṃ bhaviṡyatīti | sa paśyati mrgaśāvakamekamalaṅghitam | tato yūthapati- śchidyamāneṡu marmasu mucyamānāsu saṃdhiṡu iṡṭajīvitamagaṇayitvā kūlamuttīrya mrgaśāvakaṃ prṡṭhamadhi- rohya nadīmuttārya kūle sthāpayitvā taṃ mrgagaṇamuttīrṇaṃ drṡṭvā maraṇakāle praṇidhiṃ kartumārabdha:-yathā me ime mrgā ayaṃ ca mrgaśāvaka iṡṭena jīvitenācchāditā:, vyasanātparitrātā:, evamapyaha- manāgate’dhvani anuttarāṃ samyaksaṃbodhimabhisaṃbudhya etān saṃsāravāgurāyā mocayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena mrgapatirāsīt, ahaṃ sa: | mrgā ime kauśīnāgarā mallā: | mrgaśāvaka: ayameva subhadra: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta subhadreṇa karmāṇi krtāni yena paścima: sākṡācchrāvakāṇāmiti | bhagavānāha-subhadreṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni | na bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||3|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrake kalpe viṃśatisahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa vārāṇasīṃ nagarī- mupaniśritya viharati rṡipatane mrgadāve | atha bhagavata: kāśyapasya samyaksaṃbuddhasya @105 bhāgineyo’śoko nāmnā | sa bhagavatsakāśe mokṡārthī pravrajita: | sa svādhīnaṃ mokṡaṃ manyamāno na vyāyacchate | yāvaddīrghakālaprakarṡeṇāśoko janapade varṡoṡita: | bhagavāṃśca kāśyapa: samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgni: paścimaśayanopagata:, aśokaśca bhikṡuraśokasyādhastatpratisaṃlīno babhūva | atha yā devatā tasminnaśokavrkṡe vyuṡitā, sā bhagavata: kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ śrutvā rodituṃ pravrttā | tasyā rudantyā aśru- bindavo’śokasya kāye nipatituṃ pravrttā: | athāśoka ūrdhvamukhastāṃ devatāṃ rudantīmāha- kimarthaṃ devate rudyata iti | devatovāca-adya rātryā madhyame yāme bhagavata: kāśyapasya samyaksaṃbuddhasya parinirvāṇaṃ bhaviṡyatīti | athāśoko devatāvacanamupasrtya marmaviddha iva pracalitavān | so’pi karuṇakaruṇaṃ rodituṃ pravrtta: | tato devatayā prṡṭa:-kimarthaṃ rodiṡīti | aśoka uvāca-guruviyogājjñātiviyogācca | kāśyapo me samyaksaṃbuddho mātula: | so’haṃ visrabdhavihārī na vyāyatavān | dūre cāsau | ahaṃ ca prthagjana: | apakrṡṭatvādadhvano na śakṡyāmi viśeṡamadhigantumiti | devatovāca-yadi punarahaṃ bhavantaṃ bhagavatsakāśamupanayeyam, kiṃ śakyamiti | aśoka uvāca-tathā hi me buddhi: paripakvā, yathā sahadarśanādeva bhagavata: śakṡyāmi viśeṡamadhigantumiti | tato devatayā aśoko bhagavatsakāśamrddhyanubhāvānnīta: | tasya bhagavaddarśanātprasāda utpanna: | prasādajātasya ca bhagavatā kāśyapena tathāvidho dharmo deśita: yacchravaṇādarhattvaṃ sākṡātkrtam | prathamataraṃ cāyuṡmānaśoka: parinirvrta:, tato bhagavān kāśyapa: samyaksaṃbuddha: || tata: sā devatā āyuṡmato’śokasya parinirvāṇaṃ drṡṭvā prītimutpādayāmāsa | cintayati ca-ya: kaścidanenāyuṡmatā viśeṡo’dhigata:, sarva: sa māmāgamya | evamapyahamanāgate’dhvani yo’sau bhagavatā kāśyapena uttaro nāma māṇavo vyākrta:-bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamunirnāma tathāgato’rhan samyaksaṃbuddha iti, tasyāhameva paścimaśayanopagatasya carama: sākṡācchrāvakāṇāmehibhikṡukayā pravrajitānāṃ bhaveyam, pūrvataraṃ ca bhagavata: parinirvā- payeyam, tato bhagavān śākyamuniriti || bhagavānāha-kiṃ manyadhve bhikṡavo yāsau devatā, ayaṃ sa subhadra: | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yatkalyāṇamitrā vihariṡyāma: kalyāṇasahāyā: kalyāṇasaṃparkā: na pāpamitrā na pāpasahāyā na pāpasaṃparkā: | ityevaṃ vo bhikṡava: śikṡitavyam || athāyuṡmānānando bhagavantamidamavocat-iha mama bhadanta ekākino rahogatasya prati- saṃlīnasya evaṃ cetasi ceta:parivitarka udapādi-upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka iti | mā tvamānanda evaṃ voca:-upārdhamidaṃ brahmacaryasya yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka iti | sakalamidamānanda @106 kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpamitratā na pāpasahāyatā na pāpasaṃparka: | tatkasya heto:? māṃ hyānanda kalyāṇamitramāgamya jātidharmāṇa: sattvā jātidharmatāyā: parimucyante, jarāvyādhi- śokamaraṇaparidevadu:khadaurmanasyopāyāsadharmāṇa: sattvā upāyāsadharmatāyā: parimucyante | tadane- naiva te ānanda paryāyeṇa veditavyaṃ yatsakalamidaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryam, yaduta kalyāṇamitratā kalyāṇasahāyatā kalyāṇasaṃparka:, na pāpasahāyatā na pāpamitratā na pāpasaṃparka: | ityevaṃ te ānanda śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @107 pañcamo varga: | tasyodānam- guḍaśālā ca bhaktaṃ ca toyaṃ varcaghaṭena ca | koliko hyuttaraścāpi jātyandha: śreṡṭhireva ca | putro jāmbālakaścaiva vargo bhavati samuddita: || 41 guḍaśālā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhe viharati veṇuvane kalandakanivāpe | yadā bhagavatā anuttarā samyaksaṃbodhirabhisaṃbuddhā, tadāyuṡmadbhayāṃ śāriputramaudgalyāyanābhyābhiyaṃ pratijñā krtā-na tāvatpiṇḍakaṃ paribhokṡyāmahe, yāvannarakatiryakpretebhya ekasattvamapi na moca- yāva iti | tatastāvāyuṡmantau kālena kālaṃ kadācinnarakacārikāṃ carata:, kadācittirya- kpretacārikāṃ carata: | tau tatra sattvānāṃ vividhayātanābhyāhatānāmasatpralāpaṃ drṡ{1. ##The word## drṡṭvā ##should be## śrutvā ##as Speyer suggests.## tānāgatya ##is not necesary; it should better be## cārikāyā āgatya.}ṭvā tānāgatya catasrṇāṃ parṡadāmārocayata: | te’pi śrutvā saṃvegamāpadyante | tatastau tadadhiṡṭhānaṃ tathāvidhāṃ dharmadeśanāṃ kuruta:, yayā aneke sattvā viśeṡamadhigacchanti, dharmaśravaṇakathāyāśca bhājanī- bhavanti || yāvadapareṇa samayenāyuṡmān mahāmaudgalyāyana: pretacārikāṃ carannadrākṡītpretaṃ parvata- kūṭaprakhyaṃ samudrasadrśakukṡiṃ sūcīchidropamamukhaṃ svakeśasaṃchannamādīptaṃ samyakprajvalitamekajvālī- bhūtaṃ dhyāyantamārtasvaraṃ krandantam, du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāmanubhavantam, yena yenoccāraprasrāvabhūmistena tenānvāhiṇḍamānaṃ tadapi krcchreṇāsādayantam | tata: sthavira: pretaṃ papraccha-kiṃ te bho: karma krtaṃ yenaivaṃvidhāṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayasa iti | preta āha-āditye hi samudgate na dīpena prayojanam | bhagavantametamarthaṃ pariprccha | sa te asmākīnāṃ karmaplotiṃ vyākariṡyatīti | athāyuṡmān mahāmaudgalyāyano yena bhagavāṃstenopasaṃkrānta: || tena khalu samayena bhagavān pratisaṃlayanādvayutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati, kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡad bhagavata: sakāśānmadhuramadhuraṃ dharmaṃ śrṇotyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina: priyālāpina: ehīti svāgata- @108 vādina: smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamidamavocat-ehi maudgalyāyana svāgataṃ te, kutastvametarhyāgacchasīti | maudgalyāyana āha-āgacchāmyahaṃ bhadanta preta- cārikāyā: | tatrāhaṃ pretamadrākṡaṃ sūcīchidropamamukhaṃ parvatopamakukṡiṃ svakeśasaṃchannaṃ durgandhaṃ parama- durgandham | āha ca- viśuṡkakaṇṭhoṡṭhapuṭa: sudu:khita: pravrddhaśailopamacarvitāśraya: | svakeśasaṃchannamukho digambara: susūkṡmasūcīsadrśānana: krśa: ||1|| nagna: svakeśasaṃchanno asthiyantravaducchrita: | kapālapāṇirghoraśca krandan samabhidhāvati ||2|| bubhukṡayā pipāsayā klānto vyasanapīḍita: | ārtasvaraṃ krandamāno du:khāṃ vedati vedanām | kiṃ tena prakrtaṃ pāpaṃ martyaloke sudāruṇam ||3|| iti || bhagavānāha-pāpakārī maudgalyāyana sa preta: | icchasi tasya karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi maudgalyāyana śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ maudgalyāyana rājagrhe nagare’nyatara: śreṡṭhī āḍyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tasya pañcamātrāṇīkṡu- śālaśatāni, yatra cekṡu pīḍyate | asati ca buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyeka- buddho hīnadīnānukampī prāntaśayanāsanasevī | sa pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | sa ca bhadanta: kṡayavyādhinā sprṡṭa: | tasya vaidyenekṡurasa upadiṡṭa: | sa śreṡṭhisakāśaṃ yantraśālāmupasaṃkrānta: | śreṡṭhinā ca sa pratyekabuddho drṡṭa: kāyaprāsādikaścitta- prāsādikaśca | drṡṭvā śreṡṭhinā ukta:-kenāryasya prayojanamiti | pratyekabuddha: kathayati-grhapate ikṡuraseneti | tatastena grhapatinā bhrtakapuruṡasyājñā dattā āryasyekṡurasaṃ prayaccheti | sa ca grhapati: kenacideva karaṇīyena bahiryānāya saṃprasthita: | atha tasya puruṡasya parakīye dravye mātsaryamutpannam–yadyahamasya rasaṃ dāsye, punarapyeṡa āgamiṡyatīti | tena aniṡṭagatitrayaprapāta- namreṇa sarvābhimatagatidvayanirākariṡṇunā atyantadūrāpagatenāryadharmebhya: pāpaṃ cittamutpādya sa pratyekabuddha ukta:-āhara bhikṡo pātram, dehi, rasaṃ te dāsyāmīti | asamanvāhrtya arha- cchrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti | hīnadīnānukampitayā bhrtyapuruṡo’ya- masyānugraha: kartavya iti tatpātramupanāmitam | tato’sau durācāro nirghrṇahrdayastadgrhītvā pratiguptaṃ pradeśaṃ gatvā prasrāveṇa pūratitvā upari ikṡurasenācchādya tasmai pratyekabuddhāyānupradadau | tena saṃlakṡitam | sa cintayati-bahvanena tapasvinā pāpaṃ krtamiti | sa tadekānte chorayitvā prakrānta: || @109 bhagavānāha-kiṃ manyase maudgalyāyana yo’sau tena kālena tena samayena bhrtakapuruṡa āsīt, ayaṃ sa preta: | tasya karmaṇo vipākena saṃsāre’nantaṃ du:khamanubhūtavān | idānīmapi pretabhūta: prakrṡṭataraṃ du:khamanubhavati | tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyaṃ yathā evaṃvidhā doṡā na syurye pretasya | iti hi maudgalyāyana ekāntakrṡṇānāṃ karmaṇāmekānta- krṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi te maudga- lyāyana ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ te maudgalyāyana śikṡitavyam || idamavocadbhagavān | āttamanā āyuṡmān mahāmaudgalyāyano’nye ca devāsuragaruḍādayo bhagavato bhāṡitamabhyanandan || ----------------------------- 42 bhaktam | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayenāyuṡmān mahāmaudgalyāyana: anyatarasmin vrkṡamūle niṡaṇṇo divāvihārāya | aśrauṡīdāyuṡmān mahāmaudgatyāyana: pretyā: śabdamārtasvaraṃ krandantyā:, du:khāṃ tīvrāṃ kharāṃ kaṭu- kāmamanāpāṃ vedanāṃ vedayamānāyā bhaktaṃ mārgantyā:-bubhukṡitāsmi mārṡā:, pipāsitāsmi mārṡā iti | tata: sthaviramahāmaudgalyāyanena pretī drṡṭā prṡṭā ca-kiṃ te pāpaṃ krtaṃ yenaivaṃvidhāni du:khānyanubhaviṡyasīti | pretī āha-āditye hi samudgate na dīpena prayojanam | bhagavantametamarthaṃ prccha, sa te asmākīnāṃ karmaplotiṃ vyākariṡyatīti | athāyuṡmān mahāmaudgalyāyano yena bhagavāṃstenopasaṃkrānta: || tena khalu puna: samayena bhagavān pratisaṃlayanādvyutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡadbhagavata: sakāśānmadhuramadhuraṃ dharmaṃ śrṇotyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina: priyālāpina: ehīti svāgata- vādina: smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamidamavocat-ehi maudgalyā- yana, svāgataṃ te, kutastvametarhyāgacchasīti | maudgalyāyana āha-āgacchāmyahaṃ bhadanta preta- cārikāyā: | tatrāhaṃ pretīmadrākṡaṃ sūcīchidropamamukhīṃ parvatopamakukṡiṃ svakeśasaṃchannāṃ nagnāmārtasvaraṃ krandantīṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām | āha ca– viśuṡkakaṇṭhoṡṭhapuṭā sudu:khitā pravrddhaśailopamacarvitāśrayā | svakeśasaṃchannamukhī digambarā susūkṡmasūcīsadrśānanā krśā ||1|| @110 nagnā svakeśasaṃchannā asthiyantravaducchritā | kapālapāṇinī ghorā krandantī paridhāvati ||2|| bubhukṡayā pipāsayākrāntā vyasanapīḍitā | ārtasvaraṃ krandamānā du:khāṃ vindanti vedanām ||3|| kiṃ tayā prakrtaṃ pāpaṃ martyaloke sudāruṇam | yena evaṃvidhaṃ du:khamanubhavati bhayānakam ||4|| iti || bhagavānāha-pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyā: karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi maudgalyāyana śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ maudgalyāyana atīte’dhvani viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tasyāṃ ca vārāṇasyāmanyatamā grhapatipatnī matsariṇī kuṭukuñcikā āgrhīta- pariṡkārā kākāyāpi baliṃ na pradātuṃ vyavasyati, prāgevānyeṡāṃ yācakānām | sā śramaṇa- brāhmaṇakrpaṇavanīpakān drṡṭvā cittaṃ pradūṡayati | yāvadanyatara: piṇḍapātikastasyā grhaṃ praviṡṭa: | tasyāstaṃ drṡṭvā mātsaryamutpannam | cittaṃ ca pradūṡya imāṃ cintāmāpede-yadyahamasya satkāraṃ kariṡyāmi, punarapyeṡa āgamiṡyatīti | tatastayā pāpakāriṇyā aniṡṭaṃ paralokabhaya- mavigaṇayya sa bhikṡurupanimantrya dvāraṃ baddhvā bhaktacchedaṃ kārita: | bahu ca paribhāṡyokta:- iyaṃ te bhikṡo satkriyā | mā punaridaṃ grhaṃ pravekṡyasīti || sā tena mātsaryeṇāsevitena bhāvitena bahulīkrtena preteṡupapannā | evaṃvidhāni du:khāni pratyanubhavati | tasmāttarhi maudgalyāyana mātsaryaprahāṇāya vyāyantavyam | ete doṡā na bhaviṡyanti, ye tasyā: pretyā iti || idamavocadbhagavān | āttamanasa āyuṡmān mahāmaudgalyāyano’nye ca devāsuragaruḍa- kinnaramahoragā bhagavato bhāṡitamabhyanandan || -------------------- 43 pānīyam | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | athāyuṡmān mahāmaudgalyāyana: pretacārikāṃ caran pretīmadrākṡiddagdhasthūṇāsadrśīṃ svakeśa- @111 saṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṡimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyantīṃ trṡārtāṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām | darśanamātreṇa cāsyā nadyudapānāni śuṡyanti | yadā devo varṡati, tadā tasyā upari savisphuliṅgāṅgāravarṡaṃ patati | drṡṭvā tāmāyuṡmān mahāmaudgalyāyana āha-kiṃ tvayā krtaṃ pāpaṃ yenaivaṃvidhaṃ du:khamanubhavasīti | pretī āha-pāpakāriṇyahaṃ bhadanta mahāmaudgalyāyana | etamarthaṃ bhagavantaṃ prccha | sa te asmā- kīnāṃ karmaplotiṃ kathayiṡyati, yāṃ śrutvā anye’pīha sattvā: pāpātkarmaṇa: prativiraṃsyantīti | athāyuṡmān mahāmaudgalyāyano yena bhagavāṃstenopasaṃkrānta: || tena khalu puna: samayena bhagavān pratisaṃlayanādvyutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡadbhagavata: sakāśānmadhuramadhuraṃ dharmaṃ śrṇotyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina: priyālāpina ehīti svāgata- vādina: smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamidamavocat-ehi maudgalyā- yana, svāgataṃ te, kutastvametarhyāgacchasīti | mahāmaudgalyāyana āha-āgacchāmyahaṃ bhadanta pretacārikāyā: | tatrāhaṃ pretīmadrākṡaṃ dagdhasthūṇāsadrśīṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṡimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyantīmārtasvaraṃ krandatīṃ trṡārtāṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām | darśanamātreṇa cāsya nadyudapānāni śuṡyanti | yadā devo varṡati tadā asyā upari savisphuliṅgamaṅgāravarṡaṃ patati | bhagavānāha- pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyā: karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi maudgalyāyana śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ maudgalyāyana atīte’dhvani asminneva bhadrakalpe viṃśatisahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa vārāṇasīṃ nagarī- mupaniśritya viharati rṡipatane mrgadāve | tatrānyatamo bhikṡuradhvānaṃ pratipanna: | sa trṡārta: kūpamupasrpta: | tatrānyatarā dārikā pānīyaghaṭaṃ pūrayitvā sthitābhūt | sā bhikṡuṇoktā- trṡārto’haṃ bhagini, pānīyamanuprayaccheti | tasyā mātsaryamutpannam | sā āgrhītapariṡkārā bhikṡumuvāca-bhikṡo yadi mriyase, na te dadāmi pānīyam, ghaṭo me ūno bhaviṡyatīti | tato’sau bhikṡustrṡārto nirāśa: prakrānta: | tato’sau dārikā tena mātsaryeṇāsevitena bhāvi- tena bahulīkrtena kālaṃ krtvā preteṡūpapannā | evaṃvidhāṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate | tasmāttarhi maudgalyāyana evaṃ śikṡitavyaṃ yanmātsaryaprahāṇāya vyāyaṃsyāmahe | ityevaṃ te maudgalyāyana śikṡitavyam || idamavocadbhagavān | āttamanā āyuṡmān maudgalyāyano’nye ca devāsuragaruḍakinnara- mahoragādayo bhagavato bhāṡitamabhyanandan || ----------------------- @112 44 varcaghaṭa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairagaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | athāyuṡmān mahāmaudgalyāyana: pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | rājagrhaṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: pātracīvaraṃ prati{1. ##Speyer suggests that## pratisamarpya ##stands for## paṭisāmetvā ##in Pali, of which it may be a sanscritisation.##}samarpya yena grdhrakūṭa: parvatastenopasaṃkrānta: | upasaṃkramya grdhrakūṭaṃ parvatamavagāhyānyatara- dvrkṡamūlaṃ niśritya niṡaṇṇo divāvihārāya | āthāyuṡmān mahāmaudgalyāyana: pretīmadrākṡīddagdha- sthūṇāsadrśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṡimādīptāṃ pradīptāṃ prajvalitā- mekajvālībhūtāṃ dhmāyantīmārtasvaraṃ kradantīṃ trṡārtāṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām | durgandhāṃ paramadurgandhāṃ varca:sadrśīṃ varcohārāṃ tadapi krcchreṇāsādayantīm | drṡṭvā ca punarāyuṡmān mahāmaudgalyāyana: saṃvigna: | pretīṃ ca papraccha- kiṃ tvayā prakrtaṃ pāpaṃ yasya te īdrśaṃ phalamiti | pretī āha-prāga{2. ##Speyer suggests that## prāgapakāriṇī ##might be a corruption of## pāpakāriṇī.}pakāriṇyahaṃ bhadanta mahāmaudgalyāyana | etamarthaṃ buddhaṃ bhagavantaṃ prccha | sa te’smākīnāṃ karmaplotiṃ vyākariṡyati | yāṃ śrutvānye’pi sattvā: pāpakarmaṇa: prativiraṃ- syantīti | athāyuṡmān mahāmaudgalyāyano yena bhagavāṃstenopasaṃkrānta: || tena khalu samayena bhagavān pratisaṃlayanādvyutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡadbhagavata: sakāśānmadhuraṃ dharmaṃ śrṇo- tyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina: priyālāpina ehīti svāgata- vādina: smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamidamavocat-ehi maudgalyāyana, svāgataṃ te, kutastvametarhyāgacchasīti | mahāmaudgalyāyana āha-āgacchāmyahaṃ bhadanta pretacārikāyā: | tatrāhaṃ pretīmadrākṡaṃ dagdhasthūṇāsadrśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidro- pamamukhīṃ parvatopamakukṡimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāmārtasvaraṃ krandantīṃ du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānām | darśanamātreṇa cāsyā nadyudapānāni śuṡyanti | yadā devo varṡati, tadā tasyā upari savisphuliṅgamaṅgāravarṡaṃ patati, durgandhāṃ paramadurgandhāṃ varca:sadrśāṃ ca varcāhārāṃ tadapi krcchreṇāsādayantīm | āha ca- [{3. ##Speyer suggests that## nagnā svakeśasaṃchannā ##might be the beginning of the missing line. See page 110##}nagnā svakeśasaṃchannā asthiyantravaducchritā |] ārtasvaraṃ krandamānā du:khāṃ vindati vedanām ||1|| @113 yena hi varcadhānāni tena dhāvati du:khitā | varca: pāsyāmi bhokṡye ca tacca du:khena labhyate ||2|| kiṃ tayā prakrtaṃ pāpaṃ martyaloke sudāruṇam | yena evaṃvidhaṃ du:khamanubhavati bhayānakam ||3|| bhagavānāha-pāpakāriṇī maudgalyāyana sā pretī | icchasi tasyā: karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi maudgalyāyana śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ maudgalyāyana vārāṇasyāṃ nagaryāmanyatama: pratyekabuddho hīnadīnānukampī prāntaśayanāsanasevī ca | sa vyādhito vārāṇasīṃ piṇḍāya praviśati | yāvadasya vaidyena sāṃpreyaṃ{1. sāṃpreya ##means usual, normal.##} bhojanamupadiṡṭam | sa yenānyatamasya śreṡṭhino niveśanaṃ tenopasaṃkrānta: | tena ca śreṡṭhinā drṡṭa: prṡṭaśca-kena te ārya prayojanamiti | tenoktaṃ kulasāṃpreyeṇa{1. sāṃpreya ##means usual, normal.##} bhojaneneti | tata: śreṡṭhinā vadhvā ājñā dattā-āryāya sāṃpreyaṃ bhojanaṃ dātavyamiti | atha tasyā badhvā mātsaryamutpannam- yadyahamasmai adya bhojanaṃ pradāsyāmi, śvo bhūya āgamiṡyatīti | tayā ekāntamapasrtya varcasa: pātraṃ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam | asamanvāhrtya śrāvaka- pratyekabuddhānāṃ jñānadarśanaṃ na pravartate | tena pratigrhītam | pratigrhya saṃlakṡitaṃ yathaita- ddurgandham | nūnamanayā amedhyasya pūritamiti | tato’sau mahātmā tadekānte chorayitvā prakrānta: || bhagavānāha-kiṃ manyase maudgalyāyana yāsau tena kālena tena samayena śreṡṭhivadhukā, iyaṃ sā pretī | yadupādāyānayā tādrkpāpaṃ krtam | tata: prabhrti nityaṃ narakatiryakpreteṡūpa- padyate, nityaṃ ca varcāhārā | tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyaṃ yathā ete doṡā na syurye tasyā: pretyā: | evaṃ maudgalyāyana śikṡitavyam || idamavocadbhagavān | āttamanā āyuṡmān maudgalyāyano’nye ca devāsuragaruḍakinnara- mahoragādayo bhagavato bhāṡitamabhyanandan || ------------------------- 45 maudgalyāyana: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati sma veṇuvane kalandakanivāpe | tena khalu puna: samayena antarā ca rājagrhamantarā ca veṇuvanamatrāntare pañca pretaśatāni dagdha- sthūṇākrtīni nagnāni svakeśasaṃcchannāni parvatopamakukṡīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṃprajvalitānyekajvālībhūtānyārtasvaraṃ pralapamānāni du:khāṃ tīvrāṃ kharāṃ kaṭukā- @114 mamanāpāṃ vedanāṃ vedayamānāni vāyu{1. ##Speyer suggests, on the authority of Tibetan translation, that## vāyumaṇḍala ##might be## vāyasamṇḍala.}maṇḍalavadākāśe paribhramanti, na kvacitpratiṡṭhāṃ labhante | athā- yuṡmān maudgalyāyana: pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | tena te pretā drṡṭā:, tairapi pretairāyuṡmān mahāmaudgalyāyana: | tataste ekasamūhenāyuṡmantaṃ mahāmaudgalyāyanamupa- saṃkrāntā: | upasaṃkramya karuṇadīnavilambitairakṡarairekaraveṇocu:-vayaṃ smo bhadanta mahāmaudgalyāyana rājagrhe pañca śreṡṭhiśatānyabhūvan | te vayaṃ matsariṇa: kuṭukuñcakā āgrhītapariṡkārā: | svayaṃ tāvadasmābhirdānapradānāni na dattāni, pareṡāmapi dānapradāneṡu dīyamāneṡu vighnā: krtā:, dakṡiṇīyāśca bahava: pretavādena paribhāṡitā:-pretopapannā iva yūyaṃ nityaṃ paragrhebhyo bhaikṡya- maṭatha | ete vayaṃ kālaṃ krtvā evaṃvidheṡu preteṡūpapannā: | iti bhadanta mahāmaudgalyāyana ye’smākaṃ jñātayo rājagrhe prativasanti, teṡāmasmākīnāṃ karmaplotiṃ nivedya chandakabhikṡaṇaṃ krtvā buddhapramukhaṃ bhikṡusaṃghaṃ bhojayitvā asmākaṃ nāmnā dakṡiṇadeśanāṃ kārayitvā cāsmākaṃ pretayonermokṡa: syāditi | adhivāsayatyāyuṡmān mahāmaudgalyāyana: pretānāṃ tūṡṇībhāvena | tata āyuṡmatā mahāmaudgalyāyanena teṡāṃ jñātigrhebhyaścchandakabhikṡaṇaṃ krtvā buddhapramukho bhikṡu- saṃgha: śvobhaktenopanimantrita: | pretānāṃ ca niveditam-śvo bhagavān sabhikṡusaṃgho bhaktenopa- nimantrita:, tatra yuṡmābhirāgantavyamiti | jñātīnāmapyārocitam-bhavadbhirāgantavyaṃ tatra jñāti- bhojane | tān pretān drakṡyāma: | athāyuṡmān mahāmaudgalyāyana: svayamevodyukto bhojanaṃ pratijāgaritum || atha prabhātāyāṃ rajanyāmāhāre sajjīkrte gaṇḍīdeśakāle saṃprāpte tān pretānna paśyati | tata āyuṡmān mahāmaudgalyāyano divyena cakṡuṡā tān pretān samanvāhartuṃ pravrtta: | sarvasminneva magadhamaṇḍale nādrākṡīt | yāvatkrameṇa cāturdvīpikaṃ vyavalokayituṃ pravrtta: | tatrāpi nādrā- kṡīt | tato yāvadasya jñānadarśanaṃ pravartate, tato vyavalokayituṃ pravrtta: | tatrāpi nādrākṡīt | tata āyuṡmān mahāmaudgalyāyana: saṃvigno bhagavate nivedayāmāsa-bhagavan, na me dānapatayo drśyanta iti | bhagavānāha-ayaṃ maudgalyāyana mā khedamāpadyasva | sarvaśrāvakapratyekabuddhaviṡaya- matikramya aparimāṇā lokadhātava: santi | tatra karmavāyunā kṡiptā: | api maudgalyāyana adya tathāgatabalaṃ paśya | sarvajñajñānadarśanaṃ vyaktīkariṡyāmi | tathāgatavikurvītaṃ darśayiṡyāmi | ākoṭyatāṃ gaṇḍīti | tato gaṇḍyāmākoṭitāyāṃ sarvo bhikṡusaṃgha: saṃnipatita:, pretajñātayo’nye ca kautūhalyābhyāgatā: sattvā: pretadarśanotsukā: saṃnipatitā: | tato bhagavatā rddhyā tathā darśitaṃ yathā pretā buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ bhuñjānaṃ paśyanti, smrtiṃ ca pratilabhante- jñātayo asmadarthe buddhapramukhaṃ bhikṡusaṃghaṃ bhojayantīti | tato bhagavān pañcāṅgopetena svareṇa dakṡiṇāmādiśati- ito dānāddhi yatpuṇyaṃ tatpretānanugacchatu | uttiṡṭhantāṃ kṡipramete pretalokātsudāruṇāt ||1|| iti || @115 yāvadbhagavatā tadadhiṡṭhānā tathāvidhā dharmadeśanā krtā, yāṃ śrutvā anekai: prāṇiśatasahasrai- rmātsaryamalaṃ prahāya satyadarśanaṃ krtam | te ca pretā bhagavati cittamabhiprasādya kālagatā:, praṇīteṡu trāyastriṃśeṡūpapannā: || dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna:, kena karmaṇeti | paśyanti-pretebhyaścyutā:, praṇīteṡu deveṡu trāya- striṃśeṡūpapannā:, bhagavato’ntike cittamabhiprasādyeti | atha pretapūrviṇāṃ devaputrāṇāmetadabhavat- nāsmākaṃ pratirūpaṃ syāt, yadvayaṃ paryuṡitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmema | yannu vayamaparyuṡitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmemeti | atha pretapūrviṇo devaputrā- ścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulaya: kuṅkumatamālapatra- sprkkādisaṃsrṡṭagātrāstasyāmeva rātrau divyānāmutpalapadmapuṇḍarīkamandāravādīnāṃ puṡpāṇā- mutsaṅgaṃ pūrayitvā samantato veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairākīrya bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavān pretapūrviṇāṃ devaputrāṇā- māśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā pretapūrvakairdeva- putrairmahān viśeṡo’dhigata: | te labdhalābhā iva vaṇijo bhagavantaṃ tri: pradakṡiṇīkrtya tatraivāntarhitā: || tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamāmantrayate | sādhu sādhu mahāmaudgalyāyana | saphalaṃ te vaiyāvrttyaṃ saṃvrttam | yatte * * pretā deveṡu pratiṡṭhāpitā: | te’syāṃ rātrau matsakāśamupasaṃkrāntā: | teṡāṃ mayā dharmo deśita: | te labdhodayā labdhalābhā: prakrāntā iti || tata āyuṡmatā mahāmaudgalyāyanena teṡāṃ jñātīnāmārocitam | te śrutvā paraṃ vismayamupa- gatā bhagavato’ntike cittaṃ prasādayāmāsurbhūyaśca satkāraṃ pracakruriti | {1. ##This sentence is wholly out of place here.##}tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyantavyam | ete doṡā na bhavanti ye teṡāṃ pretānāmiti || idamavocadbhagavān | āttamanā āyuṡmān maudgalyāyano’nye ca devāsuragaruḍakinnara- mahoragādayo bhagavato bhāṡitamabhyanandan || 46 uttara: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: śreṡṭhibhi: paurai: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandakanivāpe | rājagrhe’nyatara: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati @116 ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ māsānāmatyayātprasūtā | dārako jāta: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmā- duttare nakṡatre jātastasmādbhavatūttara iti nāma | uttaro dārako unnīto vardhito mahān saṃvrtta: | pitā cāsya kālagata: | uttaraśca grhe svāmī saṃvrtta: tenāpaṇa: sthāpita: | krīṇāti, vikrīṇīte, krayavikrayeṇa jīvikāṃ kalpayati | sa divasānudivasaṃ bhagavatsakāśa- mupasaṃkrāmati | tasya bhagavatsaṃdarśanātsaddharmaśravaṇācca bhagavacchāsane prasādo jāta: | tasya pravrajyācittamutpannam | sa mātaraṃ vijñāpayāmāsa-amba anujānīhi mām, bhagavacchāsaneṡu pravraji- ṡyāmīti | tato mātā kathayati-putra tvamekaputraka: | yāvadahaṃ jīvāmi, tāvanna pravrajitavyam | mrtāyāṃ mayi yathākaraṇīyaṃ kariṡyasīti | sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre’nu- prayacchati-anena amba śramaṇabrāhamaṇakrpaṇavanīpakān pratipādayasveti | sā cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgrhītapariṡkārā tān kārṡāpaṇān gopayitvā ye śramaṇabrāhmaṇā: piṇḍārthinastadgrhaṃ praviśanti, tān paribhāṡate-pretopapannā iva yūyaṃ nityaṃ paragrhebhyo bhaikṡa- maṭatheti | sā ca putraṃ visaṃvādayati-ahamadya iyatāṃ bhikṡuṇāṃ bhojanaṃ prayacchāmīti || yāvadasau kālaṃ krtvā preteṡupapannā | uttaraśca mātrviyogāddānāni dattvā puṇyāni krtvā bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakoṡo vidyābhijñāpratisaṃvi- tprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || sa gaṅgātīre parṇakuṭiṃ krtvā dhyāyati |sā cāsya mātā pretalokopapannā nagnā dagdha- sthūṇāsadrśī svakeśaromasaṃchannā sūcīchidropamamukhī parvatopamakukṡirādīptā saṃprajvalitā eka- jvālībhūtā ārtasvaraṃ krandantī āyuṡmantamuttaramupasaṃkrāntā | yāvadāyuṡmatā uttareṇa sā pretī drṡṭā prṡṭā ca- kā tvamevaṃvidheti | pretī āha- ahaṃ te jananī snigdhā yayā jāto’si putraka | annapānaviyukteṡu preteṡu samupāgatā ||1|| pañcaviṃśativarṡāṇi yata: kālagatā hyaham | nābhijānāmi pānīyaṃ kuto bhaktasya darśanam ||2|| sa{1. ##This part of Preti’s speech, as Speyer suggests, is in prose, but must have been originally in verse, as restored by me in a metrical form on the strength of Mss.##}phalān vrkṡān gacchāmi, niṡphalā [me] bhavanti te | pūrṇāni sarāṃsi gacchāmi, tāni śuṡkāṇi santi [me] ||3|| @117 sukhaṃ bhadantasya hi vrkṡamūlaṃ [udakaṃ] bhajate śītala bhājanesmiṃ | krpāṃ janayitvā [janetvā] krpaṇāyai mahyaṃ dadasva toyaṃ trṡārtitāyai ||4|| tata uttaro mātaramuvāca-amba nanu purā tvaṃ mayā manuṡyabhūtā dānāni dāpitā, puṇyāni kāriteti | pretī āha-na mayā putraka mātsaryābhibhūtayā dānāni dattāni, puṇyāni vā krtāni | sarvaṃ tadarthajātaṃ pāpacittayā agnikhadāyāṃ nikhātam | tadidānīṃ putraka jñātigrhaṃ gatvā chandanabhikṡaṃ krtvā mama nāmnā buddhapramukhaṃ bhikṡusaṃghaṃ bhojaya, dakṡiṇāmādeśaya, deśanāṃ ca kāraya | evaṃ pretayonermama mokṡa: syāditi | uttara āha- evamastu amba | kiṃ tu tvayā buddhānte sthātavyamiti | pretī āha-putrakā, apatrape nagnā hriyānviteti | uttara āha-amba yadā pāpaṃ karoṡi, tadā nāpatrapitā | idānīṃ kimarthaṃ phalakāle vyapatrapasa iti | pretī āha-evaṃ bhavatu, āgamiṡyāmīti || tata uttareṇa jñātigrhebhyaśchandanabhikṡaṇaṃ krtvā buddhapramukho bhikṡusaṃgha: śvo- bhaktenopanimantrita: | gaṇḍīkāle ca buddhapramukho bhikṡusaṃgha: saṃnipatita: | sā ca pretī buddhānte sthitā | pretīdidrkṡukāṇyanekāni prāṇiśatasahasrāṇi saṃnipatitāni | te tāṃ^ pretīṃ vikrtāśrayāṃ drṡṭvā paraṃ saṃvegamupagatā: bhagavato’ntike cittaṃ prasādayāmāsu: | tata āyuṡmā- nuttaro buddhapramukhaṃ bhikṡusaṃghaṃ praṇītenāhāreṇa saṃtarpya pretyā nāmnā dakṡiṇādeśanāṃ kārayāmāsa | bhagavāṃśca pañcāṅgopetena svareṇa svayameva dakṡiṇādeśanāmādiśati- ito dānāddhi yatpuṇyaṃ tatpretīmanugacchatu | uttiṡṭhatāṃ kṡipramiyaṃ pretalokātsudāruṇāt ||5|| iti || yāvadbhagavatā tadadhiṡṭhānaṃ tasyā: pretyā mahataśca janakāyasya tathāvidhā dharmadeśanā krtā, yāṃ śrutvā anekaprāṇiśatasahasrai: satyadarśanaṃ krtam | sā ca prasannacittā kālagatā pretamaharddhikeṡūpapannā || āyuṡmatottareṇa samanvāhrtā pretamaharddhikeṡūpapannā | tata āyuṡmatā uttareṇoktam-amba asti te śakti: | kriyatāṃ dānotsarga iti | pretamaharddhikovāca-putra na śakṡyāmi | nāsti me dāne’bhilāṡa iti | tata āyuṡmānuttara: pretamaharddhikāmuvāca- adyāpi te tiṡṭhati taccharīraṃ vivrddhanirmāṃsatvagasthicarmam | lobhāndhakārāvrtalocanāyā nivartitaṃ yattvayā pretaloke ||6|| iti || yāvadāyuṡmatā uttareṇa subahu paribhāṡya ekā yamalī labdhā | tata: sā saṃghāya dattā | yena ca bhikṡuṇā saṃghamadhyāt sā yamalī krītā, tena {1. mānavaka ##is an unusual word, meaning a peg for clothes. The Tibetan translation suggests## ārammaṇaka ##or## ālambanaka.}mānavake sthāpitā | tatastayā pretyā rātrāvupāgatyāpahrtā | tatastena bhikṡuṇā āyuṡmata uttarāya niveditam | uttareṇa gatvā pretīṃ paribhāṡya punarapyānīya dattā | evaṃ yāvattrirapi tasya bhikṡo: sakāśādapahrtā, āyuṡmatā cottareṇānīya dattā | bhikṡuṇā ca sā pāṭayitvā cāturdiśāya bhikṡusaṃghāya vilepanikāyāṃ @118 sīvitā | tatastayā na punarapahrtā | ata eva mātsaryaṃ sattvānāṃ viḍambanakaraṃ drṡṭvā mātsaryaprahāṇāya dhyāyitavyam | tathā evaṃvidhā doṡā na syuryathā tasyā: pretyā iti || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṡitamabhyanandan || -------------------- 47 {1. ##Mss.## jātyandha: ##for## jātyandhā.}jātyandhā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | athāyuṡmānnandaka: pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: pātracīvaraṃ pratisamarpya pretacārikāṃ carati sma | adrākṡīdāyu- ṡmānnandaka: pretīṃ dagdhasthūṇāsadrśīṃ jātyandhāṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvato- pamakukṡiṃ durgandhāṃ śmaśānasadrśīṃ kākairgrdhrai: śvabhi: śrgālaiścābhidrutām | ye’syā: samantata utpāṭyotpāṭya māṃsaṃ bhakṡayanti | sā marmavedanābhyāhatā ārtasvaraṃ krandati du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayantī | āyuṡmānnadaka: saṃvigna: prcchati-kiṃ tvayā bhagini prakrtaṃ pāpaṃ yenaivaṃvidhaṃ du:khamanubhavasīti | pretī āha-āditye hi samudgate na dīpena prayojanam | bhagavantametamarthaṃ prccha | sa te asmākīnāṃ karmaplotiṃ vyākariṡyatīti | yāṃ śrutvā anye’pīha sattvā: pāpātprativiraṃsyantīti | athāyuṡmānnandako yena bhagavāṃstenopasaṃkrānta: || tena khalu puna: samayena bhagavān pratisaṃlayanād vyutthāya catasrṇāṃ parṡadāṃ madhura- madhuraṃ dharmaṃ deśayati kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡadbhagavata: sakāśānmadhuramadhuraṃ dharmaṃ śrṇotyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina ehīti svāgatavādina smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ nandakamidamavocat-ehi nandaka, svāgataṃ te, kutastvaṃ nandaka etarhyāgacchasīti | nandaka āha-āgacchāmyahaṃ bhadanta pretacārikāyā: | tatrāhaṃ pretīmadrākṡaṃ dagdhasthūṇāsadrśīṃ svakeśaromasaṃcchannāṃ sūcīchidropamamukhīṃ parvatopamakukṡiṃ durgandhāṃ śmaśānasadrśīṃ kākairgrdhrai: śvabhi: srgālaiścābhidrutām, ye’syā: samantata utpāṭyotpāṭya māṃsaṃ bhakṡayanti | sā marmavedanābhyāhatā ārtasvaraṃ krandati | du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate | āha ca- viśuṡkakaṇṭhoṡṭhapuṭā sudu:khitā pravrddhaśailopamacarvitāśrayā | svakeśasaṃchannamukhī digambarā susūkṡmasūcīsadrśānanā krśā ||1|| @119 nagnā svakeśasaṃchannā asthiyantravaducchritā | kapālapāṇinī ghorā krandantī paridhāvate ||2|| bubhukṡayā pipāsayā klāntā vyasanapīḍitā | ārtasvaraṃ krandamānā du:khāṃ vindati vedanām ||3|| kiṃ tayā prakrtam pāpaṃ martyaloke sudāruṇam | yena evaṃvidhaṃ du:khamanubhavati bhayānakam ||4|| iti || bhagavānāha-pāpakāriṇī nandaka sā pretī | icchasi tasyā: karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi nandaka śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ nandaka asminneva bhadrakalpe viṃśatisahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | vārāṇasyāmanyatamā śreṡṭhiduhitā | sā dharmābhilāṡiṇī | yāvadasau dharmaṃ śrutvā saṃsāradoṡadarśinī nirvāṇe guṇadarśinī saṃvrttā | sā mātāpitarāvanujñāpya bhagavacchāsane pravrajitā | tasyā arthaṃ jñātibhirbhikṡuṇīvarṡaka: kārita: | sā tatra śaikṡā- śaikṡībhirbhikṡuṇībhi: sārdhaṃ prativasati | yāvattayā pramādācchikṡāśaithilyaṃ krtam | tato bhikṡuṇībhirdu:śīleti niṡkāsitā | tatastayā dānapatigrhebhya: pravrttakāni chandakāni{1. ##The gap may be filled by## ācchinnāni.} * * * * śaikṡāśaikṡīṇāṃ ca avarṇo bhāṡita: | bhikṡavaśca ye śīlavanta:, tān drṡṭvā nayane nimīlitavatī || kiṃ manyase nandaka yā sā śreṡṭhiduhitā, iyaṃ sā pretī | yattayā varṡake mātsaryaṃ krtam, tena preteṡupapannā | yattayā naityakasamuccheda: krtastena kākairgrdhrai: {2. ##Speyer suggests, on the strength of Tibetan translation, that we should read## kurkurai: śrgālaiśca.}kurkuraiścābhidrutā | yattayā śaikṡāśaikṡīṇāṃ bhikṡuṇīnāmavarṇo bhāṡita:, tena daurgandhyamāsāditam | yattayā śīla- vato bhikṡūn drṡṭvā nayane nimīlite, tena jātyandhā saṃvrttā | iti hi nandaka ekānta- krṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyati- miśra: | tasmāttarhi te nandaka ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukle- ṡveva karmasvābhoga: karaṇīya: | ityevaṃ te nandaka śikṡitavyam || asmin khalu dharmaparyāye bhāṡyamāṇe daśabhi: prāṇiśatasahasrai: satyadarśanaṃ krtam | tatra bhagavān bhikṡunāmantrayate sma-ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyantavyam | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṡitamabhyanandan || @120 48 śreṡṭhī | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyā- manyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | so’pareṇa samayena jetavanaṃ nirgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūrya- sahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca punarbhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā krtā yāṃ śrutvā saṃsāradoṡadarśī nirvāṇe guṇadarśī bhūtvā bhagavacchāsane pravrajita: | pravrajitaśca jñāto mahāpuṇya: saṃvrtto lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇām | sa grhīta- pariṡkāro labdhaṃ labdhaṃ saṃcayaṃ karoti, na tu sabrahmacāribhi: saha saṃvibhāgaṃ karoti | sa tena mātsaryeṇa sevitena bhāvitena bahulīkrtena pariṡkārādhyavasita: kālagata: svake layane preteṡūpapanna: || tato’sya sabrahmacāribhirmuṇḍikāṃ gaṇḍīṃ parāhatya śarīrābhinirhāra: krta: | tato’sya śarīre śarīrapūjāṃ krtvā vihāramāgatā: | tato layanadvāraṃ vimucya pātracīvaraṃ pratyevakṡitumārabdhā: | yāvatpaśyanti taṃ pretaṃ vikrtakaracaraṇanayanaṃ paramabībhatsāśrayaṃ pātracīvaramavaṡṭabhyāvasthitam | tathā vikrtaṃ drṡṭvā bhikṡava: saṃvignā bhagavate niveditavanta: | tato bhagavāṃstasya kulaputrasyā- nugrahārthaṃ śiṡyagaṇasyodvejanārthaṃ mātsaryasya cāniṡṭavipākasaṃdarśanārthaṃ bhikṡugaṇaparivrto bhikṡu- saṃghapuraskrtastaṃ pradeśamanuprāpta: | tato’sau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya bhagavato’ntike prasādo jāta: | sa vyapa- trapitavān | tato bhagavān sajalajaladagambhīradundubhisvara: pretaṃ paribhāṡitavān-bhadramukha tvayaivaitadātmavadhāya pātracīvaraṃ samudānītam, yenāsyapāyeṡūpapanna: | sādhu mamāntike cittaṃ prasādaya, asmācca pariṡkārāccittaṃ virāgaya | mā haiva ita: kālaṃ krtvā narakeṡūpapatsyasa iti | tata: preta: saṃghe pātracīvaraṃ niryātya bhagavata: pādayornipatya atyayaṃ deśitavān | tato bhagavatā pretasya nāmnā dakṡiṇā ādiṡṭā- ito dānāddhi yatpuṇyaṃ tatpretamanugacchatu | uttiṡṭhatu kṡipramayaṃ pretalokātsudāruṇāt ||1|| iti || tata: sa preto bhagavati cittaṃ prasādya kālagata: pretamaharddhikeṡūpapanna: | tata: preta- maharddhikaścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitramauli: kuṅkumatamāla- @121 patrasprkkādisaṃsrṡṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīka{1. ##Speyer reads## mandārakāṇāṃ ##against Mss.##}mandāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | bhagavatā cāsya tathāvidhā dharmadeśanā krtā, yāṃ śrutvā prasādajāta: prakrānta: || bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa:, yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavan asyāṃ rātrau brahmā sahāṃpati: śakro devendraścatvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | api sa preta: kālaṃ krtvā pretamaharddhikeṡūpapanna: | sa imāṃ rātrīṃ matsakāśamupasaṃkrānta: | tasya mayā dharmo deśita: | sa prasādajāta: prakrānta: | tasmāttarhi bhikṡavo mātsaryaprahāṇāya vyāyantavyam | ete doṡā na bhaviṡyanti, ye tasya śreṡṭhina: pretabhūtasya | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṡitamabhyanandan || ---------------- 49 putrā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati sma veṇuvane kalandakanivāpe | athāyuṡmānnālada: pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | rājagrhaṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: pātracīvaraṃ pratisamarpya pretacārikāṃ prakrānta: || sa grdhrakūṭaparvatasāmantake pretīṃ dadarśa yamarākṡasasadrśīṃ rudhirabinducitāmasthiśakalā- parivrtāṃ śmaśānamadhya ivāvasthitām | rātriṃdivena pañca putrān prasūya tādrśaṃ du:khamanubhūya putrasnehe satyapi kṡutkṡāmatayā putrāṃstān bhakṡayantīm | tata: sthaviro nāladastāṃ prṡṭavān-kiṃ tvayā prakrtaṃ pāpaṃ yenaivaṃvidhaṃ du:khamanubhavasīti | pretī āha-āditye hi samudgate na dīpena prayojanam | bhagavantametamarthaṃ pariprccha | sa te’smākīnāṃ karmaplotiṃ vyākariṡyatīti | yāṃ śrutvā anye’pīha sattvā: pāpakātkarmaṇa: prativiraṃsyantīti | athāyuṡmānnālado yena bhagavāṃstenopasaṃkrānta: || tena khalu samayena bhagavān prati saṃlayanādvyutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśayati kṡaudraṃ madhvivāneḍakam | anekaśatā ca parṡadbhagavata: sakāśānmadhuramadhuraṃ dharmaṃ @122 śrṇotyanijyamānairindriyai: | tato buddhā bhagavanta: pūrvālāpina ehīti svāgatavādina: smitapūrvaṃgamāśca | tatra bhagavānāyuṡmantaṃ nāladamāmantrayate-ehi nālada, svāgataṃ te, kutastvaṃ nālada etarhyāgacchasīti | nālada āha-āgacchāmyahaṃ bhadanta pretacārikāyā: | tatrāhaṃ pretīmadrākṡaṃ yamarākṡasasadrśīṃ rudhirabinducitāmasthiśakalāparivrtāṃ śmaśānamadhya ivāva- sthitām | āha ca- pañca putrānahaṃ rātrau divā pañca tathāparān | bhakṡayāmi janitvā tānnāsti trptistathāpi me ||1|| iti || kiṃ tayā prakrtaṃ pāpaṃ martyaloke sudāruṇam | yena evaṃvidhaṃ du:khamanubhavati bhayānakam ||2|| iti || bhagavānāha-pāpakāriṇī nālada sā pretī | icchasi tasyā: karmaplotiṃ śrotum ? evaṃ bhadanta | tena hi nālada śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || bhūtapūrvaṃ nālada atīte’dhvani vārāṇasyāṃ nagaryāmanyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato naiva putro na duhitā | sa kare kapolaṃ krtvā cintāparo vyavasthita:- anekadhanasamuditaṃ me grham | na me putro na duhitā | mamātyayātsarvasvāpetayamaputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | so’putra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnanyāṃśca devatāviśeṡānāyācate sma | tadyathā-ārāmadevatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: sahadharmikā nityānubaddhā api devatā āyācate sma | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyattadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | tasya devatārādhane’pi sati na putro na duhitā || tasyaivaṃ buddhirutpannā-dvitīyāṃ bhāryāmānayāmi | kadācitsā sattvavatī syāditi | tena sadrśātkulād dvitīyā bhāryā ānītā | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricāra kālāntareṇa sā āpannasattvā saṃvrttā | tayā hrṡṭatuṡṭa- pramuditayā svāmine niveditam-diṡṭyā āryaputra vardhase | āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyatīti | so’pyāttamanāttamanā: pūrvakāyamabhyunnamayya dakṡiṇaṃ bāhumabhiprasārya udānamudānayati-apyevāhaṃ cirakālābhilapitaṃ @123 putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: pratibibhryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni krtvā asmākaṃ nāmnā dakṡiṇāmādekṡyate-idaṃ tayoryatratatropapanna- yorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇairuṡṇe uṡṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurai- rnātikaṭukairnātikaṡāyaistiktāmlalavaṇamadhurakaṭukakaṡāyavivarjitairāhārai: | hārārdhahāravirājita- gātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya || tatastasyā: pūrvikāyā: prajāpatyā: prathamapatnyāstāṃ bahumānāllālitāṃ drṡṭvā īrṡyā samutpannā | cintayanti ca-yadyeṡā putraṃ janayiṡyati, niyataṃ māṃ bādhayiṡyati | sarvathopāya- saṃvidhānaṃ kartavyamiti | kāmān khalu pratisevyamānasya nāsti kiṃcitpāpaṃ karmācaraṇīya- miti | tayā aniṡṭagatiprapātanamugdhayā visrambhamutpādya tathāvidhaṃ garbhaśātanaṃ dravyaṃ dattaṃ yena pītamātreṇaiva tasyāstapasvinyā: srasto garbha: | tatastayā dvitīyapatnyā sarvajñātīn saṃnipātya sā prathamā patnī samanuyujyate-tvayā me visrambhamutpādya śātanaṃ dravyaṃ dattam, yena me srasto garbha iti | tato’sau prathamapatnī jñātimadhye śapathaṃ kartuṃ pravrttā-yadi mayā garbha- śātanaṃ dravyamanupradattaṃ syāt, ahaṃ pretī bhūtvā jātāñjātān putrān bhakṡeyayamiti || kiṃ manyase nālada yāsau śreṡṭhibhāryā, iyaṃ sā pretī | yattayā īrṡyāprakrtayā garbha- śātanaṃ dattaṃ tena preteṡūpapannā | yattayā mrṡāvādena śapatha: krta:, tasya karmaṇo vipākena rātriṃdivena pañca putrān prasūya tāneva bhakṡayati | tasmāttarhi te nālada vāgduścaritaprahāṇāya vyāyantavyaṃ yathā evaṃvidhā doṡā na syurye tasyā: pretyā: | ityevaṃ te nālada śikṡitavyam || idamavocadbhagavān | āttamanā āyuṡmānnālado’nye ca devāsuragaruḍakinnaramaho- ragādayo bhagavato bhāṡitamabhyanandan || 50 jāmbāla: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāra- śālāyām | tena khalu samayena vaiśālyāmanyatarasyāṃ nagaraparikhāyāṃ pañca pretaśatāni prati- vasanti vāntāśānyujjhitāśāni kheṭamūtropajīvīni pūyaśoṇitaviṡṭhāhārāṇi ghorāṇi prakrti- du:khitāni ca | āha ca @124 vāntāśā ujjhitāśāśca kheṭamutropajīvina: | pūyaśoṇitaviṡṭhāśā ghorā: prakrtidu:khitā: ||1|| iti || tasyāṃ ca vaiśālyāmanyataro brāhmaṇa: | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpanna- sattvā saṃvrttā | {1. ##The correct form would be## daurgandhyaṃ.}daurgandhaṃ cāsyā: kāye saṃvrttam | tatastena brāhmaṇena naimittikā āhūya prṡṭā: | te kathayanti-yo’yamudarastho dārakastasyāyaṃ prabhāva iti | yāvadasau navānāṃ māsānāmatyayātprasūtā | dārako jāto durvarṇo durdarśano {2. avakoṭimaka ##comes from Palī# okoṭimaka ##and means## virūpa, ##deformed, misshapen.##}avakoṭimako’medhyamrakṡitagātro durgandhaśca | tathāpyasau snehapāśānubaddhābhyāṃ paramabībhatso’pi mātrpitrbhyāṃ saṃvardhita: | so’medhyasthāneṡvevābhiramate saṃkārakūṭe jambāle, keśāṃlluñcati, amedhyaṃ mukhe prakṡipati |tasya bālo jāmbāla iti saṃjñā saṃvrttā || yāvadasāvitaścāmutaśca paribhraman pūraṇena kāśyapena drṡṭa: | tasyaitadabhavat-yādrśeṡu sthāneṡvayamabhiramate, nūnamayaṃ siddhapuruṡa: | yannavahamenaṃ pravrājayeyamiti | sa tena pravrājito nagna: paryaṭati satkriyāsu ca vartate | tatastena paryaṭatā vaiśālīparikhāyāṃ pañca pretaśatāni drṡṭāni | sa pūrvakarmavipākasaṃbandhāttāṃ nagaraparikhāmavatīrya tai: sārdhaṃ saṃgamya samāgamya saṃmodate, sakhitvaṃ cābhyupagata: | yāvadapareṇa samayena jāmbālo dāraka: kvacitprayojanena vyākṡipto vaiśālīṃ praviṡṭa: | bhagavāṃśca tāṃ nagaraparikhāmanuprāpta: | dadrśuste pretā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡa- lakṡaṇai: samalaṃkrtamaśītyānuvyaṅjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgama- miva ratnaparvataṃ samantato bhadrakam | sahadarśanācca bhagavata: pādayornipatitā: | bhagavatā uktā:-kiṃ bhavatāṃ bādhata iti | te ūcu:-pipāsitā: smo bhagavanniti | tato bhagavatā pañcabhyo’ṅgulibhyo- ‘ṡṭāṅgopetasya pānīyasya pañca dhārā utsrṡṭā:, yena tāni pañca pretaśatāni saṃtarpitāni | tataste bhagavato’ntike cittaṃ prasādya kālagatā: | praṇīteṡu deveṡu trāyastriṃśeṡupapannā: || dharmatā khalu devaputrasya vā devakanyakāyā vā aciropapannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna: kena karmaṇeti | te paśyanti pretebhyaścyutā:, praṇīteṡu deveṡu traya- striṃśeṡūpapannā:, bhagavato’ntike cittamabhiprasādyeti || atha pretapūrviṇāṃ devaputrāṇāmetadabhavat- nāsmākaṃ pratirūpaṃ syāt, yadvayaṃ paryuṡitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmema | yannu vayamaparyuṡitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmemeti | atha pretapūrviṇo deva- putrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulaya: kuṅkumatamāla- patrasprkkādisaṃsrṡṭagātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvāṃ kūṭāgāraśālāmudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavān pretapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ @125 dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā pañcabhirdevaputraśatairviṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphala- manuprāptam | te drṡṭasatyā labdhalābhā iva vaṇija:, saṃpannasasyā iva karṡakā:, śūrā iva vijitasaṃgrāmā:, sarvarogaparimuktā ivāturā yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā bhagavantaṃ tri: pradakṡiṇīkrtya svabhavanaṃ gatā: || atha jāmbālo nagaraparikhāmāgatastān pretānnādrākṡīt | tata: samanveṡitumārabdha: | sa ca tān parimārgamāṇa: khedamāpanno na ca tānāsādayati || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgraha- vastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvā- gatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvavihāra- samāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa: ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhā- payeyam, kasya kāmapaṅkanimagnasya hastoddhāraṃmanupradadyām, kamāryadhanvirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayayam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca– apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||2|| tato bhagavāñjābālasya kulaputrasyānugrahārthaṃ pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇa- parivrto bhikṡusaṃghapuraskrto vaiśālīṃ piṇḍāya prāvikṡat | yāvadanupūrveṇa piṇḍapātamaṭan vīthīmavatīrṇa: | jāmbālaśca itastato’nvāhiṇḍamāno bhagavato’grata: sthita: | atha dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāma- prabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | sa prasādajāto bhagavata: pādayornipatya krtakarapuṭa uvāca-yadi bhagavan mādrśānāṃ sattvānāmasmin dharmavinaye pravrajyāsti, labheyaṃ svākhyāte dharmavinaye pravrajyāmiti | tato bhagavān mahākaruṇāparigatahrdaya: sattvānāmāśayānuśayajñastaṃ bhavyarūpaṃ viditvā gajabhujasadrśaṃ suvarṇavarṇabāhumabhiprasāryedamavocat-ehi bhikṡo cara brahma- caryam | ityuktamātre bhagavatā saptāhāvaropitairiva keśairdvādaśavarṡopasaṃpannasyeva bhikṡorīryāpathena pātrakarakavyagrahasto’vasthita: | āha ca– @126 ehīti cokta: sa tathāgatena muṇḍaśca sāṃghāṭiparītadeha: | sadya: praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena ||3|| tato’sya bhagavatā manasikāro datta: | tena yujyamānena ghaṭamānena vyāyacchamānena ida- meva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsana- dharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakoṡo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | so’rhattvaprāpto’pi lūhenābhiraṃmate | tatra bhagavān bhikṡūnāmantra- yate sma-eṡo’gro me bhikṡavo bhikṡuṇāṃ mama śrāvakāṇāṃ lūhādhimuktānām, yaduta jāmbālo bhikṡuriti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta jāmbālena sthavireṇa karma krtaṃ yenaivaṃvidhaṃ du:khamanubhavatīti | bhagavānāha-jāmbālenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyogha- vatpratyupasthitānyavaśyaṃbhāvīni | jāmbālenaiva karmāṇi krtānyupacitāni | ko’nya: pratyanu- bhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||4|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrakalpe catvāriṃśadvarṡasahasrāyuṡi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa śobhāvatīṃ rājadhānīmupa- niśritya viharati | tasyāṃ ca rājadhānyāmanyatamena grhapatinā vihāra: kārito yatra nānā- digdeśavāsino bhikṡava āgantavyaṃ gantavyaṃ vastavyaṃ ca manyante | tasmiṃśca vihāre prthagjano bhikṡurnaivāsika: | sa cātīvātīvāmatsarī | āgantukān bhikṡūn drṡṭvā’bhiṡajyate, kupyati, vyāpadyate, madgu: pratitiṡṭhati, kopaṃ saṃjanayati | ye tu tasmādvihārādbhikṡava: prakrāmanti, tān drṡṭvā prītiprāmodyavahala: pratyudgamyābhāṡate ca | yāvadapareṇa samayena janapadādarhadbhikṡu- rāgata: | sa ca vihārasvāmyanāgāmī | tenāsāvīryāpathena saṃlakṡito’rhanniti | tata: prasāda- jātena śvobhaktena jentākasnātreṇa copanimantrita: sārdhaṃ bhikṡusaṃghena | sa cāvāsiko bhikṡu- statra nāsīt | yāvad dvitīye divase jentākasnātre pratipādite bhakte sajjīkrte āvāsiko bhikṡurāgata: | so’pi jentākasnātraṃ praviṡṭa: | paśyati vihārasvāminamekaśāṭakanivasitamāga- ntukasya bhikṡo parikarma kurvāṇam | tato’sya mātsaryamutpannam | tena pradrṡṭacittena kharaṃ @127 vākkarma niścāritam-varaṃ khalu te bhikṡo amedhyena śarīramupaliptam, na tu evaṃvidhasya dānapate: sakāśādupasthānaṃ svīkrtamiti | tatastenārhatā tūṡṇībhāvenādhivāsitam-mā haivāyaṃ tapasvī gāḍhatarasya karmaṇo bhāgī bhaviṡyatīti | yāvatsāmagrīdeśakāle saṃprāpte naivāsikena bhikṡuṇā śrutam-arhato’ntike tvayā cittaṃ pradūṡitamiti | śrutvā cāsya vipratisāro jāta: | tato’rhato bhikṡo: pādayornipatyāha-kṡamasva ārya yanmayā tvayi paruṡā vāgniścāriteti | tato’rhaṃstasya prasādābhivrddhyarthaṃ gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdha: | tato’sya bhūyasā vipratisāra: samutpanna: | tena tasya purastāttatkarma atyayenādeśitaṃ prakāśitamuttānī krtam, ca na cānena śakitaṃ naiṡṭhikaṃ jñānamutpādayitum | yāvanmaraṇakālasamaye praṇidhiṃ kartumārabdha:-yanmayā’rhato’ntike cittaṃ praduṡitam, kharaṃ ca vākkarma niścāritam, mā asya karmaṇo vipākaṃ pratisaṃvedayeyam | yattu mayā paṭhitaṃ svādhyāyitaṃ dānapradānāni dattāni saṃghasya copasthānaṃ krtam, tasya karmaṇo vipākena anāgatān samyaksaṃbuddhānārāgayeyaṃ mā virāgayeyamiti || kiṃ manyadhve bhikṡavo yo’so tena kālena tena samayenāvasiko bhikṡu:, ayamevāsau jāmbāla: | yadanenārhato’ntike kharaṃ vākkarma niścāritam, asya karmaṇo vipākenānantaṃ saṃsāre du:khamanubhūtam | tenaiva ca karmāvaśeṡeṇa etarhi paścime bhave evaṃ durgandha: paramadurgandho’medhyā- vaskarasthānanivāsābhiprāya: saṃvrtta: | yatpunaranena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītya samutpādakauśalaṃ sthānāsthānakauśalaṃ ca krtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yanmātsaryaprahāṇāya vyāyantavyam | tatkasya heto: ? ete doṡā na bhaviṡyanti, ye jāmbālasya prthagjanabhūtasya | eṡa eva guṇagaṇo bhaviṡyati, yo’sau tasyaivārhattvaprāptasya | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṡitamabhyanandan || @128 ṡaṡṭho varga: | tasyoddānam- krṡṇasarpaśca candraśca sāla: śrīmatireva ca | vastraṃ śukaśca dūtaśca mahiṡa: poṡadhaśca vai | x x x x x haṃso bhavati paścima: || 51 krṡṇasarpa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandakanivāpe | rājagrhe nagaradvāre’nyataro grhapatirāḍyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa ca matsarī kuṭukuñcaka āgrhītapariṡkāra: kākāyāpi baliṃ na pradātuṃ vyavasyati | sa śramaṇabrāhmaṇavanīpakān drṡṭvā cittaṃ pradūṡayati | svake codyāne mahān hiraṇyasuvarṇasya rāśi: sthāpita: | sa tatra grddho’dhyavasita: kālagata: || sa kālaṃ krtvā tasyaivopari āśīviṡa utpanno mahān krṡṇasarpo drṡṭiviṡa: | atha ye tadudyānaṃ janakāyā: praviśanti, tān prekṡitamātreṇa jīvitādvyaparopayati | eṡa ca śabdo rājagrhe nagare samantato visrta:-ye amukamudyānaṃ praviśanti, sarve te nidhanamupayāntīti | janakāyena ca rājñe bimbisārāya niveditam || atha rājño bimbisārasyaitadabhavat-kastaṃ śakyati vinetumanyatra buddhādbhagavata iti | atha rājā bimbisāro mahājanakāyaparivrto yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ rājānaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha rājā bimbisāra utthāyāsanādekāṃsa– muttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-iha bhagavan rājagrhe nagare’muṡminnudyāne mahānāśīviṡa: krṡṇasarpo drṡṭiviṡa: prativasati, mahājanavipraghātaṃ karoti | sādhu bhagavāṃstaṃ vinayedanukampāmupādāyeti | adhivāsayati bhagavān rājño bimbisārasya tūṡṇībhāvena | atha rājā bimbisāro bhagavata- stūṡṇībhāvenādhivāsanāṃ viditvā bhagavata: pādau śirasā vanditvotthāyāsanātprakrānta: || atha bhagavāṃstasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya yena tadudyānaṃ tenopasaṃkrānta: | upasaṃkramya bhagavatā sūryasahasrātirekaprabhā: kanakavarṇā marīcaya utsrṡṭā:, @129 yaistadudyānaṃ sarvamava{1. ##Mss.## abhibhāsitam ##for## ava^.}bhāsitam | kalpasahasraparibhāvitāśca maitryaṃśava utsrṡṭā:, yairasya sprṡṭamātraṃ śarīraṃ prahlāditam | atha sa āśīviṡa itaścāmutaśca prekṡitumārabdha:-kasya prabhāvānmama śarīraṃ prahlāditamiti | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrta- maśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasannacittasya ca bhagavatā tanmayyā gatyāstanmayyā yonyā dharmo deśita:- bhadramukha tvayaivaitaddravyamupārjitam | yena tvamāśīviṡagatimupapādita: | sādhu mamāntike cittaṃ prasādaya, asmācca nidhānā- ccittaṃ virāgaya | mā haiva ita: kālaṃ krtvā narakeṡūpapatsyasa iti | yadāsya bhagavatā jāti: smāritā, tadā rodituṃ pravrtta: | atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṡate- idānīṃ kiṃ kariṡyāmi tiryagyonigatasya te | akṡaṇapratipannasya kiṃ rodiṡi nirarthakam ||1|| sādhu prasādyatāṃ cittaṃ mahākāruṇike jine | tiryagyoniṃ virāgyeha tata: svargaṃ gamiṡyasi ||2|| iti || yāvadbhagavatā pātre prakṡipya veṇuvanaṃ nīta: | atrāntare rājñā māgadhena janakāyena ca śrutaṃ yathāsāvāśīviṡo bhagavatā vinīta iti || athāsāvāśīviṡa: svāśrayaṃ jugupsamāno’nāhāratāṃ pratipanna: | bhagavato’ntike cittaṃ prasādya kālagata:, praṇīteṡu deveṡu trāyastriṃśeṡupapanna: | dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittānyutpadyante-kutaścyuta:, kutropapanna:, kena karmaṇeti | paśyati-āśīviṡebhyaścyuta:, praṇīteṡu deveṡu trāyastriṃśeṡūpapanna:, bhagavato’ntike cittaṃ prasādyeti | athāśīviṡapūrvakasya devaputrasyaitadabhavat-na mama pratirūpaṃ syāt, yadahaṃ paryuṡita- parivāso bhagavantaṃ darśanāyopasaṃkrāmeyam | yannvahamaparyuṡitaparivāsa eva bhagavantaṃ darśanāyo- pasaṃkrāmeyamiti | athāśīviṡapūrvako devaputraścalavimalakuṇḍalavaro hārārdhahāravirājitagātro maṇiratnacitracūḍa: kuṅkumatamālapatrasprkkādisaṃsrṡṭagātrastasyāmeva rātrau divyānāmutpalapadmakumuda- puṇḍarīkaman{2. ##Speyer## ^mandārakāṇāṃ ##against Mss.##}dāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakanivāpamudāreṇāvabhāse- nāvabhāsayan bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavā- nāśīviṡapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā āśīviṡapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭi- śailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam | sa drṡṭasatyastrirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- @130 tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||3|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||4|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||5||iti|| avanamya tata: pralambahāra: caraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||6|| athāśīviṡapūrvako devaputro vaṇigiva labdhalābha:, saṃpannasasya iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupagatastayaiva vibhūtyā tasyāmeva rātrau rājño bimbisārasya sakāśamupasaṃkramya sarvaṃ rājakulamudāreṇāvabhāsenāvabhāsya rājānaṃ prabodhya etaduvāca-mahārāja uttiṡṭha uttiṡṭha, kiṃ svapiṡīti | atha rājā prabuddha: paśyati tamudāramavabhāsaṃ taṃ ca devaputram | drṡṭvā prītamanāstaṃ papraccha kastvamiti | sa kathayati-ahaṃ sa drṡṭyāśīviṡo bhagavatā tatrodyāne vinīta:, kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: | bhagavantaṃ ca me paryupāsya satyadarśanaṃ krtam | sa idānīṃ prabodhayāmi | gatvā tadudyānamamukasmātpradeśānmahānidhānamutpāṭya mama nāmnā bhagavantaṃ saśrāvakasaṃghaṃ bhojaya, dakṡiṇādeśanāṃ ca kārayeti | adhivāsayati rājā bimbisāro devaputrasya tūṡṇībhāvena | athāśīviṡapūrvako devaputro rājñastūṡṇībhāvenādhivāsanāṃ viditvā tatraivāntarhita: || atha sa rājā bimbisārastasyāmeva rātrau māgadhānāṃ paurajānapadānāṃ nivedya ta- dudyānaṃ gatvā nidhānamutpāṭya bhagavantaṃ saśrāvakasaṃghaṃ traimāsyaṃ bhojayitvā bhagavantaṃ papraccha- kāni bhagavannāśīviṡapūrvakeṇa devaputreṇa karmāṇi krtāni, yenāśīviṡeṡūpapanna: ? kāni karmāṇi krtāni yena deveṡūpapanna:, satyadarśanaṃ ca krtamiti ? bhagavānāha-yattenātimātro lobha utpādita:, śramaṇabrāhmaṇavanīpakānāṃ cāntike cittaṃ pradūṡitam, tenāśīviṡeṡūpapanna: | yanmamāntike cittaṃ prasāditam, tena deveṡūpapanna: | kāśyape ca samyaksaṃbuddhe upāsakabhūtena śaraṇagamanaśikṡāpadagrahaṇaṃ krtam, tena satyadarśanaṃ krtamiti | tasmāttarhi mahārāja mātsarya- prahāṇāya vyāyantavyam | ete doṡā na bhaviṡyanti ye āśīviṡasya | eṡa eva guṇagaṇo bhaviṡyati, yastasyaiva devaputrasyetyevaṃ te mahārāja śikṡitavyam | atha rājā bimbisāro bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvotthāyāsanātprakrānta: || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṡitamabhyanandan || @131 52 candra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatama: karṡako brāhmaṇa: | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: sarvajanamanonayanaprahlādanakara: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya jātau sarvalokānāṃ nayanaprahlādanam, tasmādbhavatu asya dārakasya candra iti nāmeti | sa ca tena brāhmaṇena krcchreṇa labdha: | na cāsyānya: putro na duhitā || sa unnīto vardhito mahān saṃvrtta: | sa sarvalokaprahlādanakaratvādbrāhmaṇagrhapatibhi: krtsnaṃ nagaramanvāhiṇḍyata iti | sa brāhmaṇastasmin bhūyasyā mātrayādhyavasito nityameva krama- sthānaśayyāsu saṃrakṡaṇaparo’vatiṡṭhate | tasya ca brāhmaṇasyānāthapiṇḍadasamīpe grham | atha sa brāhmaṇadārako’nāthapiṇḍadasaṃsargājjetavanaṃ gatvā buddhavacanaṃ śrṇoti | tena bhagavacchāsane prasāda: pratilabdha: | sa cālpāyuṡka: kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: || dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapannaśca, kena karmaṇeti | paśyati manuṡyebhyaścyuta:, praṇīteṡu deveṡu trāya- striṃśeṡūpapanna:, bhagavato’ntike cittamabhiprasādyeti | atha brāhmaṇapūrviṇo devaputrasyaitadabhavat-na mama pratirūpaṃ syāt, yadahaṃ paryuṡitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam | yannvahamaparyuṡita- parivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha brāhmaṇapūrvako devaputraścalavimalakuṇḍala- dharo hārārdhahāravirājitagātro maṇiratnavicitracūḍa: kuṅkumatamālapatrasprkkādisaṃsrṡṭagātrastasyā- meva rātrau divyānāmutpalakumudapuṇḍarīṃkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavana- mudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavān brāhmaṇapūrvakasya devaputrasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturārya- satyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā brāhmaṇapūrvakeṇa devaputreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam | sa drṡṭasatyastrirudānamudānayati- idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā na rājñā na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthi- parvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- @132 tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||1|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||2|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||3|| iti || avanabhya tata: pralambahāraścaraṇau dvāvabhinandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||4|| atha brāhmaṇapūrvako devaputro vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva jitasaṃgrāma:, sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gata: || bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavan asyāṃ rātryāṃ bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopa- saṃkrāntā:, api yo’sāvekaputrako’sya brāhmaṇasya putro’lpāyuṡka: kālagata:, sa mamāntike cittamabhiprasādya praṇīteṡu deveṡu trāyastriṃśeṡupapanna:, so’syāṃ rātrau matsakāśamupasaṃkrānta: | tasya mayā dharmo deśita:, drṡṭasatyaśca svabhavanaṃ gata: || atra cāntare sa brāhmaṇastamekaputrakamiṡṭaṃ kāntaṃ priyaṃ manāpaṃ kṡāntamapratikūlaṃ śmaśāne nirhrtyotsaṅge krtvā karuṇakaruṇaṃ vilapan kathayati-hā putraka hā ekaputraketi | jñātaya: subahvapi śokavinodanaṃ kurvāṇā na śaknuvantyutthāpayitum | sa kākakuraraśvaśrgālagrdhraparivrta: prakīrṇakeśībhi: strībhiranugato mahājanakāyena codvīkṡyamāṇastiṡṭhati | tato’sya putro devabhūta: pitaraṃ paridevamānaṃ drṡṭvā kāruṇyādākampitahrdaya: pitu: śokavinodanārthamrṡiveṡa- dhāriṇamātmānamabhinirmāya śmaśānasamīpe pañcatapāvasthita: | atha sa brāhmaṇastamrṡiṃ papraccha- bho maharṡe anena tapasā kiṃ prārthayasa iti | rṡirāha-rājyaṃ prārthaye, sauvarṇaśca me ratha: syānnānāratnavicitra:, sūryācandramasau rathacakre syātām, catvāraśca lokapālā: purastānnameyu: | so’haṃ taṃ rathamabhiruhyemāṃ mahāprthivīmanvāhiṇḍeyeti | brāhmaṇa: kathayati- yadi varṡaśataṃ pūrṇaṃ tapiṡyasi nirantaram | na lapsyase’pi tatsthānaṃ paramatapasāpi hi ||5|| iti || rṡi: kathayati-tvaṃ ca punaranena mrtakuṇapenāśucinā paramadurgandhena śavena kāṡṭha- bhūtena kiṃ prārthayasa iti | brāhmaṇa: prāha-priyo me ekaputraka: kālagata:, taṃ prārthaya iti | rṡirāha- @133 yadi varṡaśataṃ pūrṇaṃ rodiṡyasi nirantaram | na lapsyase’pi taṃ putraṃ ruditena hi kiṃ tava ||6|| iti || tatastasya brāhmaṇasya bhūtamrṡivacanamavagatya prasādo jāta: | prasādajātaścāha- kastvamiti | tata rṡistaṃ veṡamantardhāpya svaveṡeṇa sthitvā pitaramāha-ahaṃ te sa ekaputrako bhagavato’ntike cittaṃ prasādya kālagata: | praṇīteṡu deveṡu trāyastriṃśeṡupapanna: | tava śoka- vinodanārthamihāgata: | ehi tvaṃ tāta buddhaṃ bhagavantaṃ śaraṇaṃ gaccha, apyeva tvamapi saṃsārasamati- krāmaṃ kuryā iti || atha sa brāhmaṇo mrtaśarīramapahāya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā caturāryasatyasaṃprati- vedhikī dharmadeśanā krtā, yāṃ śrutvā tena brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam | sa labdhodayo labdhalābho bhagavata: pādau śirasā vanditvā bhagavantaṃ tri: pradakṡiṇīkrtya prakrānta: || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhagavan, yāvadanena devaputreṇāyaṃ pitā śokaṃ vinodya satyadarśane pratiṡṭhāpita iti | bhagavānāha- kimatra bhikṡava āścaryaṃ yadanenaitarhi drṡṭasatyena pitā paritrāta: | yattvanena atīte’dhvani prthagjanena satā yāvattrirapi pitā jīvitād vyavaropyamāṇa: paritrāta: | tacchruṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatama: pāradārika: | tasya putro bhadra: kalyāṇāśayo’tīva lokasyābhimata: | yāvadasya pitrā cauryaṃ krtam | tato rājñā vadhyatāmityājñaptam | tata: putreṇa yāvantrirapi rājānaṃ vijñāpya iṡṭena jīvitenacchādita: || bhagavānāha–kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena pāradārika āsīt, ayaṃ sa brāhmaṇa: | pāradārikaputro’yameva brāhmaṇadāraka: || bhikṡava ūcu:-kiṃ karma krtaṃ yena pitāputrābhyāṃ satyadarśanaṃ krtamiti | bhagavānāha- kāśyape samyaksaṃbuddhe upāsakabhūtābhyāṃ śaraṇagamanaśikṡāpadagrahaṇaṃ krtam | tenedānīṃ satya- darśanaṃ krtam | tasmāttarhi bhikṡava: sarvasaṃskārā anityā:, sarvadharmā anātmāna:, śāntaṃ nirvāṇamiti nirvāṇe yatna: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devāsurakinnaragaruḍamahoragādayo bhagavato bhāṡitamabhyanandan || @134 53 sāla: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu puna: samayena śrāvastyāṃ sālabhañjikā nāma pa{1. ##Mss.## parvanaṃ, parvataṃ ##for## parva ##which Speyer has adopted on the strength of## dvāviṃśāvadāna.}rva pratyupasthitam | tatrānekāni prāṇiśatasahasrāṇi saṃnipatya sālapuṡpāṇyādāya krīḍanti ramante paricārayanti | yāva- danyatarā śreṡṭhidārikā sālapuṡpāṇyādāya śrāvastīṃ praviśati | bhagavāṃśca bhikṡugaṇaparivrta: śrāvastīṃ piṇḍāya caritvā nirgacchati | dadarśa sā dārikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrāti– rekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca puna: prasādajātayā bhagavān sālapuṡpairavakīrṇa: | tata: pradakṡiṇīkrtya pratinivrttā-bhūyo’nyāni grhasyārthe āneṡyā- mīti | yāvadasau sālavrkṡamadhirūḍhā patitā | bhagavata: krtopasthānā kālagatā praṇīteṡu deveṡu trāyastriṃśeṡupapannā yāvatsālapuṡpavimānālaṃkrtā devasamitimupasaṃkrāntā || tasmiṃśca kāle śakro devendra: sudharmāyāṃ devasabhāyāṃ devagaṇasya madhye buddhasya varṇaṃ bhāṡate, dharmasya saṃghasya ca varṇaṃ bhāṡate | dadarśa śakro devendrastāṃ devakanyāṃ sālapuṡpa- vimānālaṃkrtāmuttaptakuśalamūlām | drṡṭvā ca gāthayā pratyabhāṡata- gātraṃ kena vimrṡṭakāñcananibhaṃ padmotpalābhaṃ tava gātraśrīratulā krteyamiha te dehātprabhā ni:srtā | vaktraṃ kena vibuddhapadmasadrśaṃ cāmīkarābhaṃ tava brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate ||1|| devatā prāha- saśrāvako narāditya ākīrṇo varalakṡaṇai: | tatkarma kuśalaṃ krtvā rājate’bhyadhikaṃ mama | jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam ||2|| śakra: prāha- aho guṇamayaṃ kṡetraṃ sarvadoṡavivarjitam | yatra nyastaṃ tvayā bījamiṡṭaṃ svargopapattaye ||3|| @135 ko nārcayetpravarakāñcanarāśigauraṃ buddhaṃ viśuddhakamalāyatapatranetram | yatrādhikārajanitāni varāṅganānāṃ rejurmukhāni kamalāyatalocanani ||4|| dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittānyutpa- dyante-kutaścyuta:, kutropapanna:, kena karmaṇeti | sā paśyati-manuṡyebhyaścyutā, praṇīteṡu deveṡu trāyastriṃśeṡūpapannā, bhagavato’ntike cittaṃ prasādyeti | atha tasyā devakanyāyā eta- dabhavat-na mama pratirūpaṃ syādyadahaṃ paryuṡitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmeyam | yannavahamaparyuṡitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha sā devakanyā calavimalakuṇḍaladharā hārārdhahāravirājitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatrasprkkādi- saṃsrṡṭagātrī anekadevatāśatasahasraparivrtā tenaiva sālapuṡpavimānena saha bhagavatsakāśa- mupasaṃkrāntā | bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavāṃstasyā devatāyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprati- vedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā tayā devakanyayā viṃśatiśikharasamudgataṃ satkāya- drṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sā drṡṭasatyā trirudāna- mudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na devatābhirna rājñā neṡṭena svajanabandhuvargeṇa, na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśru- samudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||5|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇā ca du:khārṇavapāramasmi ||6|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam || iti ||7|| avanamya tata: pralambahārā caraṇau dvāvabhivandya jātaharṡā | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma ||8|| athāsau devakanyā vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva vijita- saṃgrāma:, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā, tayaiva vibhūtyā svabhavanaṃ gatā || @136 bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa:, yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhadanta imāṃ rātriṃ brahmā sahāṃpati: śakro devendraścatvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | api tu drṡṭā yuṡmābhi: sā dārikā, yayā ahamantarmārge sālapuṡpairavakīrṇa: ? evaṃ bhadanta | saiṡā mamāntike cittamabhiprasādya kālagatā praṇīteṡu deveṡu trāyastriṃśeṡupapannā | sā imāṃ rātriṃ matsakāśamupasaṃkrāntā | tasyā mayā dharmo deśita:, drṡṭasatyā ca svabhavanaṃ gatā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 54 śrīmatī | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | rājagrhe nagare rājā bimbisāro rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugo- mahiṡīsaṃpannamakhilamakaṇṭakamekaputrakamiva rājyaṃ pālayati | yadā rājñā bimbisāreṇa bhagavata: sakāśātsatyāni drṡṭāni, tadā rātriṃ bhagavantamupasaṃkrāmati sārdhamanta:pureṇa | atha rājā bimbisāro’pareṇa samayena saṃprāpte vasantakālasamaye saṃpuṡpiteṡu pādapeṡu haṃsakrauñcamayūra- śukaśārikākokilajīvaṃjīvakanirghoṡite vanaṡaṇḍe devyā sahānta:puraparivrta udyānabhūmiṃ nirgata: | tatra cānta:purikābhī rājā vijñapta:-deva vayaṃ na śaknumo’hanyahani bhagavantamupasaṃ- kramitum | tatsādhu devo’sminnanta:pure tathāgatasya keśanakhastūpaṃ pratiṡṭhāpayed yatra vayamasakr- tpuṡpairgandhairmālyairvilepanaiśchatrairdhvajai: patākābhi: pūjāṃ kuryāmeti | yāvadrājñā bimbisāreṇa bhagavān vijñapta:-dīyatāmasmabhyaṃ keśanakhaṃ yena vayaṃ tathāgatastūpamanta:puramadhye pratiṡṭhāpayāma iti | yāvadbhagavatā keśanakhaṃ dattam | rājñā bimbisāreṇa mahatā satkāreṇānta:purasahāyena tathāgatasya keśanakhastūpo’nta:puramadhye pratiṡṭhāpita: | tatra cānta:pure’nta:purikā dīpadhūpa- puṡpagandhamālyavilepanairabhyarcanaṃ kurvanti || yadā punā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvi- tād vyavaropita:, svayaṃ ca rājyaṃ pratipanna:, tadā bhagavacchāsane sarvadeyadharmā: samucchinnā: | @137 kriyākāraśca kārito na kenacittathāgatastūpe kārā: kartavyā iti | yadā pañcadaśyāṃ pravāraṇā saṃvrttā, tadā tatra keśanakhastūpe na kaścitsaṃmārjanaṃ dīpadhūpapuṡpadānaṃ vā kurute | tato’nta:- purikā: keśanakhastūpaṃ tathāvidhaṃ rājānaṃ ca bimbisāramanusmrtya karuṇakaruṇaṃ roditumārabdhā:- hā kaṡṭaṃ dharmarājaviyogādvayaṃ puṇyātprahīṇā iti | tatra ca śrīmatī nāmānta:purikā | sā svakaṃ jīvitamagaṇayitvā buddhaguṇāṃścānusmrtya keśanakhastūpaṃ saṃmrjya dīpamālāmakārṡīt | yāva- dajātaśatrurupariprāsādatalagata: tamudāramavabhāsaṃ drṡṭvā papraccha kimidamiti | yāvadanyayā kathitam–śrīmatyā keśanakhastūpe dīpamālā krteti | tata: śrīmatīmāhūya kathayati-kimarthaṃ rājaśāsanamatikramasīti | sā kathayati-yadyapi mayā tava śāsanamatikrāntam, kiṃ tu dharmarājasya mayā bimbisārasya śāsanaṃ nātikrāntamiti | tatastena kupitena cakraṃ kṡiptvā jīvitād vyavaropitā | sā bhagavati prasannacittā kālagatā praṇīteṡu deveṡu trāyastriṃśeṡūpapannā || tatra kāle devasamitirupasthitā | atha śrīmatī devakanyā samantayojanaṃ divyaprabhā- maṇḍalāvabhāsitā devasamitimupasaṃkrāntā | tata: śakro devendrastamudāramavabhāsaṃ divyāṃ ca prabhāṃ samantayojanāṃ drṡṭvā papraccha- gātraṃ kena vimrṡṭakāñcananibhaṃ padmotpalābhaṃ tava gātraśrīratulā krteyamiha te dehātprabhā ni:srtā | vaktraṃ kena vibuddhapadmasadrśaṃ cāmīkarābhaṃ tava brūhi tvaṃ mama devate phalamidaṃ yatkarmajaṃ bhujyate ||1|| devatā prāha- trailokyanāthaṃ jagata: pradīpaṃ nirīkṡya buddhaṃ varalakṡaṇāḍhyam | cakāra dīpaṃ vadatāṃ varasya tamonudaṃ kleśatamonudasya ||2|| drṡṭvā prabhāṃ candramarīcivarṇāṃ cakāra bhāvena munau prasādam | prabhāṃ ca harṡātsamudīkṡya śāstuścakre praṇāmaṃ vadatāṃ varasya ||3|| tatkarmaṇā{1. ##Speyer##: tatkarmaṇa: ##against Mss.##} śriyā dehaṃ rājate’bhyadhikaṃ mama | jalajenduviśuddhābhaṃ vadanaṃ kāntadarśanam ||4|| śakra: prāha- aho guṇamayaṃ kṡetraṃ sarvadoṡavivarjitam | yatra nyastaṃ tvayā bījamiṡṭaṃ svargopapattaye ||5|| @138 ko nārcayetpravarakāñcanarāśigauraṃ buddhaṃ viśuddhakamalāyatapatranetram | yatrādhikārajanitāni varāṅganānāṃ rejurmukhāni kamalāyatalocanāni ||6|| dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna:, kena karmaṇeti | sā paśyati-manuṡyebhyaścyutā, praṇīteṡu deveṡu trāyastriṃśeṡūpapannā, bhagavato’ntike cittamabhiprasādyeti | atha śrīmatyā devakanyāyā eta- dbhavat-na mama pratirūpaṃ syādyadahaṃ paryuṡitaparivāsā bhagavantaṃ darśanāyopasaṃkrāmeyam | yannvahamaparyuṡitaparivāsā eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha śrīmatī devakanyā divyaprabhāvabhāsapariveṡṭitā divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharmaśravaṇāya || atha bhagavāñcchrīmatyā devakanyāyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā śrīmatyā devakanyayā viṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ prāptam | sā drṡṭasatyā trirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na devatābhi- rneṡṭena svajanabandhuvargeṇa, na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||7|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇā ca du:khārṇavapāramasmi ||8|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||9|| avanamya tata: pralambahārā caraṇau dvāvabhivandya jātaharṡā | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma ||10|| atha śrīmatī devakanyā vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva jitasaṃgrāma:, sarvarogavimukta ivātura:, yayā vibhūtyā bhagavatsakāśamāgatā, tayaiva vibhūtyā svabhavanaṃ gatā || @139 bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavannimāṃ rātriṃ brahmā sahāṃpati: śakro devendraścatvāro lokapālā bhagavantaṃ darśanāyopasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | api tu rājño bimbisārasya śrīmatī nāmānta:purikā svajīvitamagaṇayitvā buddhaguṇāṃ ścānusmrtya tathāgatasya keśanakhastūpe dīpamālāṃ krtavatī | tato rājñā ajātaśatruṇā kupitena jīvi- tād vyavaropitā | sā mamāntike cittaṃ prasādya kālagatā praṇīteṡu trāyastriṃśeṡūpapannā | sā asyāṃ rātrau matsakāśamupasaṃkrāntā | tasyā mayā dharmo deśita:, drṡṭasatyā ca svabhavanaṃ gatā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayiṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 55 vastram | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairkṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | yadā anāthapiṇḍadena grhapatinā buddhapramukhāya bhikṡusaṃghāya jetavanaṃ niryātitam, krameṇa (ca) koṭiśataṃ bhagavacchāsane dattam, tadā tasya buddhirabhavat-kimatrāścaryaṃ yadahaṃ dānāni dadāmi, puṇyāni vā karomi, yannvahaṃ daridrajanānugrahārthaṃ śrāvastīnivāsino janakāyā- cchandakabhikṡaṇaṃ krtvā bhagavantaṃ saśrāvakasaṃghamupatiṡṭheyam | evaṃ me mahājanānugraha: krto bhaviṡyati, bahu cānena puṇyaṃ prasūtaṃ bhaviṡyatīti | tato’nāthapiṇḍadena grhapatinā eṡa vrttānto rājñe nivedita: | rājñā sarvasyāṃ śrāvastyāṃ ghaṇṭāvaghoṡaṇaṃ kāritam–śrṇvantu bhavanta: śrāvastīnivāsina: paurā: | adya saptame divase anāthapiṇḍado grhapatirhastiskandhābhirūḍha- stathāgatasya saśrāvakasaṃghasyārthāya cchandakabhikṡaṇaṃ kartukāma: | yasya vo yanmātraṃ parityaktaṃ tadanupradātavyamiti | yāvatsaptame divase anāthapiṇḍado grhapatirhastiskandhādhirūḍhastathā- gatasya saśrāvakasaṃghasyārthāya chandakabhikṡaṇaṃ kartuṃ pravrtta: | tatra yeṡāṃ yanmātro vibhavaste tanmātraṃ dātuṃ pravrttā: | keciddhāraṃ prayacchanti, kecitka{1. ##Some Mss. read here:## keciddharṡaṃ prayānti, kecitkaṭakaṭaṃ,## i.e.some were delighted and others murmered, which is clearly an interpolation, not supported by chinese version.## harṡa ##is mentioned as an ornament.##}ṭakam, kecitkeyūram, kecijjātarūpamālām, @140 kecidaṅgulimudrām, kecinmuktāhāram, keciddhiraṇyam, kecitsuvarṇam, kecidantaśa: kārṡā- paṇam | grhapatirapi parānugrahārthaṃ pratigrhṇāti || yāvadanyatamā strī paramadaridrā | tayā tribhirmāsai: krcchreṇa paṭaka upārjita: | sā taṃ paṭakaṃ prāvrtya vīthīmavatīrṇā | anāthapiṇḍadaśca tayā dūrata evāgacchan śaṅkhapaṭahairvādyamānairava- lokita: | tayānyatama upāsaka: prṡṭa:-yadi tāvadayaṃ grhapatirāḍhyo mahādhano mahābhogo’ntarbhūmau nigūḍhānyapi nidhānāni paśyati, kasmādayaṃ parakulebhyo bhaikṡyamaṭatīti | sā upāsakenoktā- parānugrahārtham | ye’samarthā bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum, teṡāmarthe’nugrahaṃ karoti | kathaṃ bahava: sametā bhagavantaṃ pratipādayeyuriti | tatastasyā dārikāyā buddhirutpannā-ahaṃ tāva- dakrtapuṇyā, na me śaktirasti, yadahamekākinī bhagavantaṃ saśrāvakasaṃghaṃ bhojanena pratipāda- yeyam | yannvahamatra kiṃcidanupradadyāmiti | sā svakaṃ vibhavamavalokayantī na kiṃcitpaśyati rte paṭakāt | sā cintayituṃ pravrttā-yadyahamihasthaiva paṭakaṃ pradāsyāmi, nagnā bhaviṡyāmi | yannvahaṃ śaraṇaprṡṭhamabhiruhya paṭakaṃ kṡipeyamiti | tata: sā śaraṇaprṡṭhamabhiruhya svaśarīrātpaṭaka mavanīya anāthapiṇḍadasyopari kṡiptavatī | sā grhapatinā saṃlakṡitā-nūnamasyā eṡa eva vibhavo yadanayā śaraṇasaṃsthayā kṡiptamiti | tena svapauruṡeyāṇāmājñānupradattā-gacchantu bhavanta:, avalokayantu kenāyaṃ paṭaka: kṡipta iti | tairavalokitā yāvadutkuṭukā niṡaṇṇā | tatastai: prṡṭā | tayā coktam-yo me vibhava āsītsa me bhagavadguṇānukīrtanaṃ pratiśrutya dāridryabhayabhītayā tathāgatapramukhe bhikṡusaṃghe datta iti | tatastairanāthapiṇḍadāya niveditam | tato’nāthapiṇḍa- dena grhapatinā paramavismayajātena sā dārikā vicitrairvastrairābharaṇaiścācchāditā | sā cālpāyuṡkā kālagatā praṇīteṡu deveṡu trāyastriṃśeṡupapannā | upapannamātrāyāstasyāstathāvidhāni vastrāṇi prādurbhūtāni, na kasyacidanyasya devaputrasya vā devakanyāyā vā || dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna:, kena karmaṇeti | sā paśyati manuṡyebhyaścyutā, praṇīteṡu deveṡu trāya- striṃśeṡūpapannā, bhagavata: paṭakapradānāditi | tato vastradāyikā devakanyā calavimala- kuṇḍaladharā hārārdhahāravibhūṡitagātrī maṇiratnavicitracūḍā kuṅkumatamālapatrasprkkādisaṃsrṡṭa- gātrī tāmeva rātriṃ divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharma- śravaṇāya | atha bhagavān paṭakapradāyikāyā devakanyāyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā paṭapradāyikāyā devakanyāyā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sā drṡṭasatyā trirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā na rājñā na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ @141 krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā: pihitānyapāyadvārāṇi, vivr- tāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||1|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇā ca du:khārṇavapāramasmi ||2|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||3|| iti || avanamya tata: pralambahārā caraṇau dvāvabhivandya jātaharṡā | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagām ||4|| atha paṭapradāyikā devakanyā vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svabhavanaṃ gatā || bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavannasyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | yā daridradārikā anāthapiṇḍadasya grhapateśchandakabhikṡaṇaṃ kurvāṇasya paṭaṃ dattvā kālagatā, praṇīteṡu deveṡu trāyastriṃśeṡupapannā, sā imāṃ rātriṃ matsakāśamupasaṃkrāntā | tasyā mayā dharmo deśita: | sā prasādajātā prakrāntā, drṡṭasatyā ca svabhavanaṃ gatā | tasmāttarhi bhikṡava evaṃ śikṡi- tavyam, yadbuddhadharmasaṃgheṡu kārān kariṡyāmo nāpakārān | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 56 śuka: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna– pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | rājagrhe nagare rājā bimbisāro rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡī- saṃpannamakhilamakaṇṭakam | ekaputrakamiva rājyaṃ pālayati | sa ca rājā śrāddho bhadra: kalyāṇāśaya @142 ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: | yāvadasau bhaga- vaddarśanotkaṇṭhita: kare kapolaṃ dattvā cintāparo vyavasthita: | tato’mātyairukta:-kimarthaṃ deva śoka: kriyata iti | rājovāca-ciradrṡṭo me sugata: | so’hamākāṅkṡāmi bhagavato darśanamiti | aśrauṡīdbhagavān divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṡeṇa rājā bimbisāra utkaṇṭhita iti | atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭa- maviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānā- mekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipāda- caraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānā- maṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānām–trirātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchra- saṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra:, kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamārya- dhanavirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca– apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| tato bhagavān rājño bimbisārasyānugrahārthaṃ trayāṇāṃ vārṡikāṇāṃ māsānāmatyayātkrta- cīvaro niṡṭhitacīvara: samādāya pātracīvaraṃ janapadacārikāṃ prakrānta: | anupūrveṇa cārikāṃ carannanyatamaṃ vanaṡaṇḍamanuprāpta: | tatra ca vanaṡaṇḍe manuṡyapralāpī śuka: prativasati | tena bhagavān dūrata eva drṡṭa: | tatastvaritatvaritaṃ bhagavantamuvāca-etu bhagavān, svāgataṃ bhagavate, kriyatāmasmākamanugraha:, ihaiva vanaṡaṇḍe ekāṃ rātriṃ prativaseti tato bhagavāñchukasyānu- grahārthaṃ yatra vrkṡe śukasyālayastatra trṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṡaṇṇa:, anyavrkṡeṡu mahāśrāvakā:, tata: śuka: krtsnāṃ rātrimitastatastaṃ vanaṡaṇḍaṃ paryaṭati, mā haiva kaścidbhaga- vantaṃ saśrāvakasaṃghaṃ viheṭhayiṡyatīti manuṡyo vā amanuṡyo vā yakṡo vā rākṡaso vā śvāpadaścaṇḍaśrṅgo veti | tata: prabhātāyāṃ rajanyāṃ bhagavantaṃ tri:pradakṡiṇīkrtya kṡamayitu- mārabdha: | kṡamasva bhagavaṃstiryagyonigato’ham, nāsti me vibhavo yena bhagavantamabhyarcayeyam, api tvahamagrato gacchāmi | rājño bimbisārasya bhagavata āgamanaṃ nivedayāmīti | evamastviti | yāvadasau rājña: sakāśaṃ saṃprasthita: | anupūrveṇa rājña: sakāśamanuprāpta: | tasmiṃśca samaye rājā upariprāsādatalagato niṡpuruṡeṇa tūryeṇa krīḍati ramate paricārayati | tata: śuko mānuṡapralāpī rājānamuvāca | bho rājan, viditaṃ te bhavatu-bhagavān saśrāvaka- @143 saṃghastava vijitamanuprāpta: | tadarhati devo bhaktaṃ sajjīkartumiti | tato rājā tvaritatvaritaṃ prāsādādavatīryāmātyagaṇaparivrto bhagavato’rthena āsanakāni prajñapya chatradhvajapatākābhi- rvicitraiśca gandhapuṡpadhūpairbhagavantaṃ pratyudgata: | tato rājñā bhagavān saśrāvakasaṃgho mahatā satkāreṇa praveśita:, praṇītena cāhāreṇa saṃtarpita: || atha śukasyaitadabhavat-yadbhagavān saśrāvakasaṃgha evaṃvibhūtistatsarvaṃ māmāgamya | iti viditvā hrṡṭatuṡṭapramudita udagraprītisaumanasyajāto rājña: purastāditaścāmutaśca paryaṭan śyenakenāpahrtya pañcatvamāpādita: | bhagavato’ntike cittaṃ prasādya kālagata: | praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: || dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittānyutpadyante- kutaścyuta: kutropapanna:, kena karmaṇeti | sa paśyati-tiryagbhyaścyuta:, praṇīteṡu deveṡu trāyastriṃśeṡūpapanna:, bhagavato’ntike cittamabhiprasādyeti | atha śukapūrviṇo devaputrasyaitadabhavat– na mama pratirūpaṃ syādyadahaṃ paryuṡitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam | yannvahamaparyu- ṡitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha śukapūrvī devaputraścalavimala- kuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍa: kuṅkumatamālapatrasprkkādisaṃsrṡṭa- gātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharma- śravaṇāya | atha bhagavāṃśchukapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā śukapūrviṇā devaputreṇa viṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñ#navajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyastrirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na devatābhirneṡṭena svajanabandhuvargeṇa, na pūrvapretairna śramaṇabrāhmaṇiryadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||2|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||3|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||4|| avanamya tata: pralambahāraścaraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||5|| @144 atha śukapūrvī devaputro vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gata: || bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavannasyāṃ rātrau bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | api tu drṡṭa: sa yuṡmābhi: śuko yena vayaṃ tasmin vanaṡaṇḍe rātriṃ vastumupanimantritā iti ? bhikṡava ūcu:-evaṃ bhadanteti | bhagavānāha-sa eṡa bhikṡava: kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡūpapanna iti | bhikṡava ūcu:-kāni bhadanta śukapūrvakeṇa devaputreṇa karmāṇi krtāni yena śukeṡūpapanna:, kāni karmāṇi krtāni yena deveṡūpapanna:, satyadarśanaṃ ca krta- miti | bhagavānāha-śukapūrvakeṇaiva bhikṡavo devaputreṇa pūrvamanyāsu jātiṡu karmāṇi krtā- nyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | śuka- pūrvakeṇa devaputreṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||6|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrakalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati sma | tasyānyatama upāsaka: | tena śikṡāśaithilyaṃ krtam | tasya karmaṇo vipākā- cchukeṡūpapanna: | yanmamāntike cittaṃ prasāditam, tena deveṡūpapanna: | yattena pariśiṡṭāni śikṡāpadāni rakṡitāni, tena satyadarśanaṃ krtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @145 57 dūta: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhe varṡā upagato veṇuvane kalandakanivāpe | atha anāthapiṇḍado grhapatiryena rājā prasenajitkauśalastenopasaṃkrānta: | upasaṃkramya rājānaṃ prasenajitaṃ jayenāyuṡā ca vardhayitvā vijñāpayati-yatkhalu deva jānīyāściradrṡṭo’smābhi- rbhagavān | paritrṡitā: smo bhagavato darśanāya | icchāmo vayaṃ bhagavantaṃ draṡṭumiti | tato rājā anāthapiṇḍadaṃ grhapatimuvāca-kaccitte grhapate śrutaṃ kutra bhagavānetarhi varṡā upagata iti ? anāthapiṇḍada uvāca-śrutaṃ me deva bhagavān rājagrhe varṡā upagata iti || tato rājñā prasenajitā kauśalena anāthapiṇḍadādyaiśca paurajānapadāmātyairanyatama: puruṡo dūtyenāhūyokta:-ehi tvaṃ bho: puruṡa, yena bhagavāṃstenopasaṃkrāma | upasaṃkramya asmākaṃ vacanena bhagavata: pādau śirasā vandasva, alpābādhatāṃ ca prccha alpātaṅkaṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | evaṃ ca vada-rājā bhadanta kauśala: śrāvastī- nivāsinaśca paurā ākāṅkṡanti bhagavato darśanam | evaṃ cāhu:-ciradrṡṭo’smābhirbhagavān | paritrpitā: smo bhagavato darśanāya | icchāmo vayaṃ bhagavantaṃ draṡṭum | sādhu bhagavāñchrāvastī- māgacchedanukampāmupādāyeti | evaṃ deveti sa puruṡo rājña: prasenajita: kauśalasya sāmātya– paurajānapadasya pratiśrutya śrāvastīto’nupūrveṇa cañcūryamāṇo rājagrhaṃ nagaramanuprāpta: | tata: pūrvaṃ rājagrhaṃ nagaramavalokya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇa: sa puruṡo bhagavantamidamavocat–rājā bhadanta prasenajitkauśala: śrāvastīnivāsinaśca paurā bhagavata: pādau śirasā vanditvā alpāvādhatāṃ prcchanti, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśa- vihāratāṃ ca | evaṃ cāhu:-ciradrṡṭo’smābhirbhagavān | paritrṡitā: smo bhagavato darśanāya | icchāmo vayaṃ bhagavantaṃ draṡṭum| sādhu bhagavāñchrāvastīmāgacchedanukampāmupādāyeti | bhagavā- nāha-sacenme bho: puruṡa rājā bimbisāro’nujñāsyati, gamiṡyāmīti | tata: sa dūto rājānaṃ bimbisāramanujñāpya bhagavantamidamavocat-anujñāto’si bhagavan rājñā bimbisāreṇa gamanāya, yasyedānīṃ bhagavān kālaṃ manyata iti | adhivāsayati bhagavāṃstasya puruṡasya tūṡṇībhāvena || atha bhagavāṃstrayāṇāṃ vārṡikāṇāṃ māsānāmatyayātkrtacīvaro niṡṭhitacīvara: samādāya pātracīvaraṃ mahatā parivāreṇa śrāvastyabhimukho’bhijagāma | dūto’pi rathābhirūḍha: saṃprasthita: | athāsau dadarśaṃ buddhaṃ bhagavantaṃ padbhayāṃ saṃprasthitam | tato rathādavatīrya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat pratigrhyatāṃ bhagavannasmākīno ratho’nukampāmupādāyeti || @146 bhagavānāha- rddhipādarathenāhaṃ samyagvyāyāmavartinā | vicarāmi mahīṃ krtsnāmakṡata: kleśakaṇṭakai: ||1|| iti || dūta: prāha-yadyapi bhagavānrddhipādayānayāyī, tathāpi tu kriyatāṃ mamānugrahārthamanu- kampeti | atha bhagavān dūtasyānugrahārthamrddhyā rathasyopari sthita: | tato bhagavān rathābhirūḍha: śrāvastīmanuprāpta: | dūtena ca rājñe niveditam | atha rājā sāmātya: sapaurajānapado bhagavantaṃ pratyudgata: | tatraiva ca jetavane rātriṃ vāsamupagato dharmaśravaṇāya | sa ca dūto’lpāyuṡko dharmaṃ śrutvā tasyāmeva rātrau kālagata: | sa kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: || dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittā- nyutpadyante-kutaścyuta:, kutropapanna:, kena karmaṇeti | sa paśyati manuṡyebhyaścyuta:, praṇīteṡu deveṡu trāyastriṃśeṡūpapanna:, bhagavato’ntike cittamabhiprasādyeti | atha dūtapūrviṇo devaputrasyaitadabhavat- na mama pratirūpaṃ syādyadahaṃ paryuṡitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam | yannvahamaparyu- ṡitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha dūtapūrvī devaputraścalavimala- kuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍa: kuṅkumatamālapatrasprkkādisaṃsrṡṭa- gātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharma- śravaṇāya | atha bhagavān dūtapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā dūtapūrviṇā devaputreṇa viṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyastrirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca– tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||2|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||3|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||4|| avanamya tata: pralambahāraścaraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||5|| @147 atha dūtapūrvī devaputro vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivāturo yayā hi vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gata: || tato rājā prasenajidupariprāsādatalagatastamudāramavabhāsaṃ drṡṭvā prabhātāyāṃ rajanyāṃ bhagavantaṃ papraccha-kiṃ bhagavannimāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na mahārāja brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā:, api tu tāvako dūta: sa mamāntike citta- mabhiprasādya kālagata: praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: | sa imāṃ rātriṃ matsakāśamāgata: | tasya mayā dharmo deśita: | sa drṡṭasatya: svabhavanaṃ gata iti | tato rājā vismayajāta: katha- yati-aho buddho aho dharma: aho saṃgho yatra nāma parīttaṃ karma krtvā mahān vipāka iti | atha rājā prasenajitkauśalo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvotthāyāsanātprakrānta: || tatra bhagavān bhikṡūnāmantrayate sma-tisra imā bhikṡavo’graprajñaptaya: | katamāstisra: ? buddhe’graprajñaptirdharme saṃghe’graprajñapti: | buddhe’grapajñapti: katamā? ye kecitsattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñina:, tathāgato’rhan samyaksaṃbuddhasteṡāmagra ākhyāta: | ye kecidbuddhe’bhiprasannā:, agre, te’bhi- prasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṅkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate buddhe’graprajñapti: | dharme’graprajñapti: katamā ? ye keciddharmā: saṃskrtā vā asaṃskrtā vā, virāgo dharmasteṡāmagra ākhyāta: | ye keciddharme’bhi- prasannā:, agre te’bhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṅkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate dharme’graprajñapti: | saṃghe'graprajñapti: katamā ? ye kecitsaṃghā vā gaṇā vā pūgā vā parṡado vā, tathāgataśrāvakasaṃghasteṡāmagra ākhyāta: | ye kecitsaṃghe’bhiprasannā:, agre te’bhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṅkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate saṃghe’graprajñapti: || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || --------------- 58 mahiṡa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- @148 pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kośaleṡu janapadeṡu cārikāṃ carannanyatamavanaṡaṇḍa- manuprāpta: | tatra ca vanaṡaṇḍe mahān mahiṡīyūtha: prativasati, pañcamātrāṇi ca mahiṡīpāla- śatāni | yāvattatrānyatamo mahiṡo balavān parameṇa balena samanvāgata: | sa paramanuṡyāṇāṃ gandhamāghrāya prṡṭhato’nudhāvati | bhagavāṃśca taṃ pradeśamanuprāpta: | tato mahiṡīpālairbhagavān saśrāvakasaṃgho dūrata eva drṡṭa: | tatastairuccai:śabdairukta:-bhagavān, imaṃ mārgaṃ varjaya, duṡṭamahiṡo’tra prativasatīti | bhagavānāha-alpotsukā bhavantu bhavanta: | vayamatra kālajñā bhaviṡyāma iti | athāsau duṡṭamahiṡo bhagavantaṃ dūrata eva drṡṭvā lāṅgūlamunnābhya yena bhagavāṃstena pradhāvita: | tato bhagavatā purastātpañca kesariṇa: sa{1. ##Mss## paṭudhāriṇa:; ##Speyer## saṭadhāriṇa.}ṭādhāriṇa: siṃhā nirmitā:, vāme dakṡiṇe ca pārśve dvāvagniskandhau, upariṡṭānmahatyayomayī śilā | tata: sa mahiṡa: samantato mahābhayaṃ drṡṭvā bhagavata: pādau niśritya dīnavadanaśca bhagavantaṃ prekṡate | tato’sya bhagavatā tanmayyā gatyāstanmayyā yonyāstribhi: pādairdharmo deśita:-iti hi bhadramukha sarva- saṃskārā anityā:, sarvadharmā anātmāna:, śāntaṃ nirvāṇamiti | jātiśca smāritā | sa śrutvā rodituṃ pravrtta: | atha bhagavāṃstasyāṃ velāyāṃ gāthe bhāṡate– idānīṃ kiṃ kariṡyāmi tiryagyonigatasya te | akṡaṇapratipannasya kiṃ rodiṡi nirarthakam ||1|| sādhu prasādyatāṃ cittaṃ mayi kāruṇike jine | tiryagyoniṃ virāgyeha tata: svargaṃ gamiṡyasi ||2|| iti || athāsau duṡṭamahiṡa: svāśrayaṃ jugupsamāno’nāhāratāṃ pratipanna: | dīptāgnayastiryagyoni- gatā: prāṇina: | sa āśu kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡupapanna: || dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna:, kena karmaṇeti | sa paśyati tiryagbhyaścyuta:, praṇīteṡu deveṡu trāyastriṃśeṡūpapanna:, bhagavato’ntike cittamabhiprasādyeti | atha mahiṡapūrviṇo devaputrasyaita- dabhavat-na mama pratirūpaṃ syādyahaṃ paryuṡitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam | yannavahamaparyupitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha mahiṡapūrvī devaputra- ścalavimalakuṇḍaladharo hārārdhahāravirājitagātro maṇiratnavicitracūḍa: kuṅkumatamālapatrasprkkā- disaṃsrṡṭagātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ taṃ vanaṡaṇḍamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavān mahiṡapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā mahiṡapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyastrirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na @149 devatābhirneṡṭena svajanabandhuvargeṇa, na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca– tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||3|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||4|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||5|| avanabhya tata: pralambahāraścaraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||5|| atha tairmahiṡīpālai: sa udāro’vabhāso drṡṭa:, yaṃ drṡṭvā kutūhalajātā bhagavantaṃ papracchu:- ka eṡa bhagavan rātrau divyamavabhāsaṃ krtvā bhagavatsakāśamanuprāpta iti | bhagavānāha-sa eṡa bhavanto mahiṡo mamāntike cittamabhiprasādya kālagata: praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: | so’syāṃ rātrau matsakāśamupasaṃkrānta: | tasya mayā dharmo deśita: | sa drṡṭasatya: svabhavanaṃ gata: | tataste mahiṡīpālā: paraṃ vismayamāpannā:-āścaryaṃ yannāma ayaṃ tiryagyonigato bhūtvā bhagavantaṃ kalyāṇamitramāsādya deveṡūpapanna:, satyadarśanaṃ ca krtam | kathaṃ nāma vayaṃ manuṡyabhūtā viśeṡaṃ nādhigacchemeti ? tataste buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ praṇītenāhāreṇa saṃtarpya bhagavato- ‘ntike pravrajitā: | tairyujyamānairghaṭamānairvyāyacchamānai: sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta mahiṡapūrvakeṇa devaputreṇa karmāṇi krtāni yena mahipeṡūpapanna: ? ebhiśca mahiṡīpālai: kiṃ karma krtaṃ yenārhattvaṃ sākṡātkrtam ? bhagavānāha-ebhireva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | ebhi: karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||7|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrakalpe viṃśatisahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati @150 rṡipatane mrgadāve | tatra ca kāle bhikṡūṇāṃ viniścaye vartamāne tripiṭo bhikṡu: pañcaśata- parivāro viniścaye’vasthita: | tatra ca bhikṡava: śaikṡāśaikṡā: | te tripiṭaṃ praśnaṃ prcchanti | sa na śaknoti vyākartum | tena kupitena kharaṃ vākkarma niścāritam-ime ca mahiṡā: kiṃ prajānantīti | śiṡyairapyasyoktam-ime mahiṡīpālā: kiṃ prajānantīti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau mahiṡa:, ayamasau tripiṭa: | ye te śiṡyā:, ime te mahiṡīpālā: | tena karmaṇā pañca janmaśatāni mahiṡeṡūpapannā: | imāni ca pañca mahiṡīpālaśatāni saṃvrttāni | yanmamāntike cittaṃ prasāditaṃ tena deveṡūpapanna:, satyadarśanaṃ ca krtam | tasmāttarhi bhikṡavo vāgduścaritaprahāṇāya vyāyantavyaṃ yathā ete doṡā na bhaviṡyanti ye mahiṡasya mahiṡīpālānāṃ ca | eṡa eva guṇagaṇo bhaviṡyati yastasyaiva devaputrabhūtasya | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ------------------------ 59 upoṡadha: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho– ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu puna: samayena devānāṃ trāyastriṃśānāmupoṡadho nāma devaputro’sakrdasakrdbhagavatsakāśamupa– saṃkrāmati dharmaśravaṇāya | yāvadapareṇa samayena upoṡadho nāma devaputra: pañcaśataparivāro yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇo dharma- śravaṇāya | atha bhagavānupoṡadhasya devaputrasya āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā upoṡadhena devaputreṇa viṃśatiśikhara- samudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srota{1. ##Speyer## srotāpatti^ ##here, but elsewhere he also uses the form## srotaāpatti. ##Note the Pali form## sotāpatti.}āpattiphalaṃ sākṡātkrtam | sa drṡṭasatya– strirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ, na pitrā, na rājñā, na devatābhi- rneṡṭena svajanabandhuvargeṇa, na pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||1|| @151 tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||2|| naravarendra narāmarapūjita vigatajanma jarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||3|| avanamya tata: pralambahāraścaraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma ||4|| tato bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃvignā bhagavantaṃ papracchu:-kiṃ bhadanta imāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā: | api tu deveṡu trāyastriṃśeṡu upoṡadho nāma devaputra: pañcaśataparivāro māṃ darśanāyopasaṃkrānta: | tasya mayā dharmo deśita: | drṡṭasatyaśca sa svabhavanaṃ gata iti | bhikṡava: saṃśayajātā: sarvasaṃśaya- cchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kuto bhadanta upoṡadhasya devaputrasyotpattirnāmābhi- nirvrttiśceti | bhagavānāha-icchatha yūyaṃ bhikṡava: śrotum ? evaṃ bhadanta | tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrakalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadapareṇa samayena krkī rājā bhagavantaṃ darśanāyopasaṃkrā- mati paryupāsanāya | yāvaddvau brāhmaṇau rṡipatanaṃ gatau kenacitkaraṇīyena | tābhyāṃ rājā drṡṭo mahatyā rājarddhyā mahatā rājānubhāvena | tayo rājyābhilāṡo jāta: | tābhyāmanyatama upāsaka: prṡṭa:-bho buddhopāsaka, kiṃ karma krtvā yaccintayati yatprārthayate tadasya sarvaṃ samrdhya- tīti | upāsakenoktam-ya: pariśuddhamaṡṭāṅgasamanvāgatamupavāsamupavasati, yaccintayati yatprārtha- yate tadasya sarvaṃ samrddhyatīti | tatastau brāhmaṇau āṡāḍhasya grhapate: sakāśādaṡṭāṅgasamanvā- gatamupavāsamupalabhyopoṡitau | tadaikena pariśuddho rakṡita: | sa kālaṃ krtvā rājña: krke: putratvamabhyupagata: | tasya sujāta iti nāmadheyaṃ vyavasthāpitam | sa pituratyayādrājye pratiṡṭhāpita: || dvitīyenopavāsa: khaṇḍita: | sa kālaṃ krtvā nāgeṡūpapanna: | tasyopari divase divase saptakrtva: taptavālukā nipatati yayā so’sthiśeṡa: kriyate | tasyaitadabhavat-kasyedaṃ karmaṇa: phalaṃ kasyāyaṃ karmaṇa: phalavipāko yenāhamīdrśaṃ du:khamanubhavāmīti | sa paśyati-aṡṭāṅga- samanvāgataṃ me upavāsaṃ samādāya śikṡāśaithilyaṃ krtaṃ yenāhamīdrśaṃ mahaddu:khaṃ pratyanubhavāmi | yena puna: samādāya rakṡitaṃ tena rājyaṃ pratilabdhamiti | tasyaitadabhavat-yannavahamidānīmapi @152 tāvadaṡṭāṅgasamanvāgatamupavāsamupavaseyam | apyeva nāma nāgayonermokṡa: syāditi | tato nāgavarṇamantardhāpya brāhmaṇavarṇamātmānamabhinirmāya rājña: sakāśamupasaṃkrānta: | upasaṃkramya jayenāyuṡā ca vardhayitvovāca-aṡṭāṅgasamanvāgatena me mahārāja upavāsena prayojanam | tadarhati devo’ṡṭāṅgasamanvāgatamupavāsaṃ paryeṡitum | atha na paryeṡase, niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi | ityuktvā tatraivāntarhita: | tato rājā bhītastrasta: saṃvigna āhrṡṭaromakūpo hiraṇyapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṡaṇaṃ kārayāmāsa-yo me’ṡṭāṅgasamanvāgata- mupavāsaṃ deśayiṡyati, tasyaitaṃ hiraṇyapiṭakaṃ dāsyāmi, mahatā satkāreṇa satkariṡyāmīti | yāvadanyatamā vrddhā strī palagaṇḍaduhitā | tayā rājña: stambho darśita:-atra me stambhe pitā asakrdgandhadhūpapuṡpārcanaṃ krtavān | tamutpāṭya pratyavekṡasveti | tato rājñā pauruṡeyāṇā- mājñā dattā-ayaṃ stambha utpāṭyatāmiti | tato rājapuruṡai: stambha utpāṭita: | tasyādhastā- tsuvarṇapatrābhilikhito’ṡṭāṅgasamanvāgata upavāso labdha: | sa ha pañca copāsakaśikṡāpadāni saptatriṃśacca bodhipakṡyā dharmā: | tato rājñā tasya nāgasyāṡṭāṅgasamanvāgata upavāso likhitvā datta: | rṡipatananivāsibhiśca dvādaśabhirrṡisahasrai: saptatriṃśadbodhipakṡyā dharmā: pratyakṡīkrtā: | sa ca nāgo’ṡṭāṅgasamanvāgatamupavāsamupoṡya sthalamudgamyotsrṡṭakāyo’vasthita: | so’nāhāratāṃ pratipanna: kālaṃ krtvā pañcaśataparivāra: praṇīteṡu deveṡu trāyastriṃśeṡūpapanna: | ato bhikṡava upoṡadhasyotpattirnāmābhinirvrttiśceti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || -------------------- 60 haṃsā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡī- saṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | yāvadapareṇa samayena rājā prasena- jitkauśalo jetavanaṃ nirgato bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | rājñā ca pañcālena rājña: prasenajitkauśalasya prābhrtaṃ pañca haṃsaśatāni preṡitāni | yadā rājā jetavanaṃ nirgata- stadā tāni pañca haṃsaśatānyupanāmitāni | tato rājñā prasenajitā teṡāmabhayapradānaṃ dattvā tatraiva jetavane samutsrṡṭāni | yadā bhagavān mahāśrāvakaparivrto’jina{2. ##Speyer## aśane ##for## ajine ##against Mss., on the strength of Tibetan translation.##} upaniṡīdati, tadā te haṃsā bhagavatsakāśamupasaṃkrāmanti | bhagavānapi tebhya ālopamanuprayacchati mahāśrāvakāśca | @153 te bhuktvā trptā: praṇītendriyāstiṡṭhanti | yadā bhagavān pratisaṃlayanādvyuthāya catasrṇāṃ parṡadāṃ dharmaṃ deśayati, tadā te haṃsā bhagavatsakāśaṃ gatvā dharmaṃ śrṇvanti | te cālpāyuṡkā: kālaṃ krtvā praṇīteṡu deveṡu trāyastriṃśeṡūpapannā: || dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya trīṇi cittānyutpadyante- kutaścyuta:, kutropapanna:, kena karmaṇeti | paśyanti haṃsebhyaścyutā:, praṇīteṡu deveṡu trāyastriṃśe- ṡūpapannā:, bhagavato’ntike cittamabhiprasādyeti | atha haṃsapūrviṇo devaputrāścalavimalakuṇḍala- dharā hārārdhahāravirājitagātrā maṇiratnavicitritacūḍā: kuṅkumatamālapatrasprkkādisaṃsrṡṭa- gātrāstasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā sarvaṃ jetavanamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharma- śravaṇāya | atha bhagavān haṃsapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā haṃsapūrvibhirdevaputrairviṃśatiśikhara- samudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ prāptam | te drṡṭasatyā vaṇija iva labdhalābhā:, sasyasaṃpannā iva karṡakā:, śūrā iva vijitasaṃgrāmā:, sarvarogaparimuktā ivāturā: yayā vibhūtyā bhagavatsakāśamāgatāstayaiva vibhūtyā svabhavanaṃ gatā: || bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavannimāṃ rātriṃ bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā:, api tu drṡṭāste yuṡmābhirbhikṡavastāni pañca haṃsaśatāni rājñā prasenajitā kauśalena iho- tsrṡṭāni ? evaṃ bhadanta | tāni mamāntike cittamabhiprasādya kālagatāni, praṇīteṡu deveṡūpa- pannāni | tānyasyāṃ rātrau matsakāśamupasaṃkrāntāni | teṡāṃ mayā dharmo deśita: | drṡṭasatyāni ca svabhavanaṃ gatāni || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta haṃsapūrvakairdevaputrai: karmāṇi krtāni yena haṃseṡūpapannā:, kāni karmāṇi krtāni yena deveṡū- papannā:, satyadarśanaṃ ca krtamiti ? bhagavānāha-ebhireva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | ebhi: karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| @154 bhūtapūrvaṃ bhikṡavo’sminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tatraibhi: pravrajitai: śikṡāśaithilyaṃ krtam | tena haṃseṡūpapannā: | yanmamāntike cittaṃ prasāditaṃ tena deveṡūpapannā: | yatpariśiṡṭāni śikṡāpadāni tena satyadarśanaṃ krtamiti | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava: ekāntakrṡṇāni karmāṇi apāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @155 saptamo varga: | tasyoddānam- suvarṇābha: sugandhiśca vapuṡmān balavān priya: | padmākṡo dundubhi: putrā: sūryo mallapatākayā || 61 suvarṇābha: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko’tikrānto mānuṡavarṇamasaṃprāptaśca divyaṃ varṇaṃ jāmbūnadaniṡkasadrśa: | suvarṇavarṇayā cānena prabhayā sarvaṃ kapilavastu nagaramavabhāsitam | taddarśanānmātāpitarāvanye ca kutūhalābhyāgatā: sattvā: paraṃ vismayamāgatā: | cintayanti ca-kuto’yamīdrśa: sattva- viśeṡa iti | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādanena jātena suvarṇavarṇayā prabhayā sarvaṃ kapilavastu nagaramava- bhāsitam, tasmādbhavatu dārakasya suvarṇābha iti nāmeti | suvarṇābho dārako’ṡṭābhyo dhātrī- bhyo'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍa- nikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hrdasthamiva paṅkajam | sa ca paṇḍito vyakto medhāvī śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: || yāvadapareṇa samayena rūpamadamatto bahiradhiṡṭhānasya krīḍati | saṃbahulāśca śākyā nyagrodhārāmaṃ gacchanti | tatastena suvarṇābhena drṡṭā: prṡṭāśca-kva bhavanto gacchantīti | tairuktam– nyagrodhārāmaṃ gacchāmo buddhaṃ bhagavantaṃ draṡṭumiti | suvarṇābhasya buddha ityaśrutapūrvaṃ nāma śrutvā sarvaromakūpāṇyāhrṡṭāni, paramaṃ ca kutūhalamutpannam | tasyaitadabhavat-yannvahamapi buddhaṃ bhagavantaṃ darśanāyopasaṃkrāmeyamiti | so’pi nyagrodhārāmaṃ gacchati | tatastatra dadarśa suvarṇābhakumāro buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya @156 yo’sau rūpamada: sa prativigata: | sa bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā dharmo deśita: | sa taṃ dharmaṃ śrutvā pravrajyābhilāṡī saṃvrtta: | yāvanmātāpitarāvanujñāpya bhagavatsakāśamupasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat-labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhagavato’ntike brahmacaryamiti | tato bhagavān gajabhujasadrśaṃ suvarṇavarṇabāhumabhiprasārya suvarṇābhadārakamidamavocat-ehi kumāra, cara brahmacaryamiti | ehīti cokta: sa tathāgatena muṇḍaśca saṃghāṭiparītadeha: | sadya: praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena ||1|| yāvatsaptāhāvaropitakeśaśmaśrurdvādaśavarṡopasaṃpanneryāpatha: pātrakaravyagrahasto bhagavata: purastātsthita: | tasya bhagavatā manasikāro datta: | tena yujyamānena vyāyacchamānena ghaṭa- mānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatana- vikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana: ākāśapāṇitalasamacitto vāsīcandanakalpo vidyā- vidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta suvarṇā- bhena karmāṇi krtāni yenaivamabhirūpo darśanīya: prāsādika:, pravrajya ca aci{1. ##Speyer## cāciram. ##Mss. badly mutilated.##}rādarhattvaṃ sākṡā- tkrtamiti | bhagavānāha-suvarṇābhenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | suvarṇābhena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandha- dhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddho buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta: | tato rājñā bandhu- matā bhagavata: śarīre śarīrapūjāṃ krtvā samantayojana: stūpaścatūratnamaya: pratiṡṭhāpita: krośamucca- @157 tvena | stūpamahaśca prajñapta: | yāvadanyatamo grhapatistasmin stūpamahe vartamāne nirgata: | tena tasmātstūpātsauvarṇavarṇa ādarśa: patito drṡṭa: | sa tenāvataṃsakaṃ kārayitvā tatra stūpe āro- pita: | gandhadhūpapuṡpārcanaṃ krtvā pādayornipatya praṇidhānaṃ krtam-ahamapyevaṃvidhānāṃ guṇānāṃ lābhī bhaviṡyāmi, evaṃvidhameva śāstāramārāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapatirāsīt, ayaṃ sa suvarṇābha: | yattena vipaśyina: samyaksaṃbuddhasya stūpe kārā: krtā:, tenāsyaivaṃvidho rūpa- viśeṡa: saṃvrtta: | yatpraṇidhānaṃ krtaṃ tadihaiva janmanyarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || -------------------- 62 sugandhi: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: kulaputra: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇa- dhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāta: abhirūpo darśanīya: prāsādiko atikrānto mānuṡavarṇamasaṃprāptaśca divyaṃ varṇam | tasya mukhānnīlotpala- gandho vāti, sarvaśarīraccandanagandha: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate- kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya mukhānnīlotpalagandho vāti, śarīrāccandanagandha:, tasmādbhavatu dārakasya sugandhiriti nāmeti | sugandhirdārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpirmaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | sa pūrvahetubalādhānācchrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: | yadā sugandhirdāraka: keyūrahārakaṭakālaṃkrto vīthīmavatarati, tadā candanagandhena sarvaṃ nagaramāpūrayati | janakāyaśca divyaṃ gandhamāghrāya paraṃ vismayamāpadyate | evaṃ cāha- aho puṇyānāṃ sāmarthyamiti || @158 yāvadapareṇa samayena sugandhirdārako nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāma- prabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastā- nniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā sugandhidārakeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanu- jñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhrtya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavītarāga: samaloṡṭakāñcana ākāśa- pāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta sugandhinā karmāṇi krtāni yenāsya mukhānnīlotpalagandho vāti, sarvaśarīrāccandanagandhaśca | bhagavānāha-sugandhinaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | sugandhinā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipa- cyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha- sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tato rājñā bandhumatā bhagavata: śarīre śarīrapūjāṃ krtvā samantayojana: stūpaścatūratnamaya: pratiṡṭhāpita: krośa: muccatvena | stūpamahaśca prajñapta: | tatrānyatamena grhapatinā prasādajātena vicitrairgandhai: pralepaṃ dattvā dhūpapuṡpārcanaṃ krtvā praṇidhānaṃ krtam-anenāhaṃ kuśalamūlena cittotpādena deyadharma- parityāgena evaṃvidhānāṃ guṇānāṃ lābhī bhaviṡyāmi | evaṃvidhameva śāstāramārāgayeyam, mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapatirāsīt, ayaṃ sa sugandhi: | yadanena vipaśyina: samyaksaṃbuddhasya stūpe kārā: krtāstena sugandha: saṃvrtta: | @159 yatpraṇidhānaṃ krtaṃ teneha janmanyarhattvaṃ sākṡātkrtam | iti hi bhikṡava: ekāntakrṡṇānāṃ karma- ṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla: vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 63 vapuṡmān | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsā- diko gauro’tikrānto mānuṡavarṇamasaṃprāptaśca divyaṃ varṇaṃ ramyavapu: sūkṡmatvaṅ maheśākhya: prāptocchrayakāyaśca | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpitam-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya divyaṃ vapu:, tasmādbhavatu dārakasya vapuṡmāniti nāmeti | vapuṡmān dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa daghnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hrdastha- miva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: sarvalokeṡu pūjyo mānyo’bhivādyaśca | ta{2. ##Mss.## tato manuṡyāṇāmapi pāṃsubhūtapradeśāṃ. ##Speyer’s reconstruction of the text is based upon the parallel version in## ratnāvadānamālā- yatra yatra vapuṡmān sa cakrāma bhuvi saṃcaran | tatra tatrābhavanmedhyā bhūpradeśā: samantata: ||}to vapuṡmān yān yānapi bhūpradeśān gatvā krāmati, te te’sya medhyā bhavanti | evaṃvidha: puṇyamaheśākhya: || yāvadapareṇa samayena nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrāti- rekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ @160 prasāditam | prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā vapuṡmatā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇi- talasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta vapuṡmatā karmāṇi krtāni yenāsyaivaṃvidha āśrayo’rhattvaṃ ca prāptamiti | bhagavānāha-vapuṡmataiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | vapuṡmatā karmāṇi krtānyupacitāni | ko’nya: pratyanu- bhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tato’sya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośa- muccatvena | tatra ca rājñā bandhumatā saputravargeṇa sāmātyagaṇaparivrtena stūpamaha: krta: | yāvadanyatamasmin divase’nyatamo daridrapuruṡa: stūpāṅgaṇaṃ praviṡṭa: | tatra tena puṡpāṇi mlānāni drṡṭāni, rajasā ca [stū{1.##Speyer’s suggestion that## stūpavarṇo ##or simply## varṇo ##represent Mss. better than## stūpāṅgaṇo, ##may be noted.##}pāṅgaṇo] malinīkrta: | tatastena buddhaguṇānanusmrtya prasādajātena saṃmārjanī grhītvā stūpa: saṃmrṡṭo nirmālyaṃ cāpanītam | tato’pagatarajaṃ stūpaṃ nirmalaṃ drṡṭvā prasādajāta: pādayornipatya praṇidhānaṃ krtavān-anenāhaṃ kuśalena cittotpādena caivaṃvidhānāṃ guṇānāṃ lābhī bhaviṡyāmītyevaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || @161 bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena daridra: puruṡa āsīt, ayaṃ sa vapuṡmān | yatastena stūpa: saṃmrṡṭa:, tenābhirūpa: saṃvrtta: | yatpraṇidhānaṃ krtaṃ teneha janmanyarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekānta- krṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || -------------- 64 balavān | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapila- vastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsādiko’tikrāntapauruṡabala: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādayaṃ dārako balavān, prāptaṃ syādasya balavāniti nāma | balavān dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇa– viśeṡai: | āśu vardhate hradasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahita- parahitapratipanna: kāruṇiko mahātmā dharmakāma: || yāvadapareṇa samayena nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātireka- prabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasā- ditam | prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā balavatā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpatti- phalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujya- mānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāra- @162 gatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendro- pendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta balavatā karmāṇi krtānyupacitāni yenāsyāśrayo balavān, arhattvaṃ ca prāptamiti | bhagavānāha- balavataiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇata- pratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | balavatā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojana: stūpaścatūratnamaya: pratiṡṭhāpita: krośa- muccatvena | tatra stūpamahe vartamāne mahājanakāyena nrtyatā gāyatā ca stūpaṃ pāṃsunā malinī- krtam | yāvadanyatamo grhapati: stūpāṅgaṇaṃ praviṡṭa: | sa paśyati stūpāṅgaṇaṃ rajasā malinī- krtam | tatastena grhapatinā buddhaguṇānanusmrtya prasādajātena tailavyāmiśro gandhakāyo datta:, praṇidhānaṃ ca krtam-apyevaṃvidhānāṃ guṇānāṃ lābhī syām | evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapati:, ayaṃ sa balavān | yadanena vipaśyina: stūpe kārā: krtāstena balavān saṃvrtta: | yatpraṇidhānaṃ krtaṃ tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @163 65 priya: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍa- kinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana- glānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapila- vastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamu- ditto vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsādiko maheśākhyo priyadarśanaśca | tasya janmani sarvaṃ kapilavastu nagaraṃ yaśasā ā- pūritam | tasya jātau jātimahaṃ krtvā nāmadheyamavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādayaṃ jātamātra eva sarvajanapriya:, tasmādasya priya iti nāma bhavatu | priyo dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hrdasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapatipanna: kāruṇiko mahātmā dharmakāma: prajāvatsalastyāgaruci: pradānaruci: pradāne’bhirato mahati tyāge vartate | sa śramaṇabrāhmaṇakrpaṇavanīpakānāṃ vividhairdānavisargai: saṃgrahaṃ karoti || yāvatpriyo dārako’pareṇa samayena nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | sa prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharma- śravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprati- vedhikī dharmadeśanā krtā, yāṃ śrutvā priyeṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanujñāpya bhagava- cchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana: ākāśa- pāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta priyeṇa karmāṇi krtāni yena mahāyaśasāṃ priyo manāpaśca | pravrajya cārhattvaṃ prāptamiti | bhagavānāha- priyeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇata- @164 pratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | priyeṇa krtāni karmāṇyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamucca– tvena | yāvadapareṇa samayena vasantakālasamaye saṃpuṡpiteṡu (pādapeṡu) nānācitriteṡu puṡpeṡu prādurbhūteṡvanyatamo grhapatī rājānaṃ vijñāpayāmāsa-icchāmyahaṃ devasahāyo vipaśyina: stūpe puṡpāropaṇaṃ kartumiti | rājā kathayati-evamastviti | yāvattena grhapatinā rājā- mātyapauruṡai: sahāyena ghaṇṭāvaghoṡaṇena vicitrapuṡpasaṃgrahaṃ krtvā vipaśyina: stūpe puṡpārohaṇaṃ krtam, yatrānekai: prāṇiśatasahasraiścittāni prasādya kuśalamūlāni samāropitāni || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapatirāsīt, ayaṃ sa priya: | yattena mahārājasahāyena kuśalamūlānyavaropitāni, tena mahājanasya priyo manāpaśca saṃvrtta:, tenaiva hetunā darśanīya: prāsādika: | arhattvaṃ ca prāptam | iti hi bhikṡava ekānta- krṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyati- miśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ------------- 66 pa{1. ##Mss.## padma: ##for## padmākṡa: ##even though## uddāna ##mentions it as## padmākṡa:,}dmākṡa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito @165 vai śravaṇadhanapratispardhī | tena sadrśātkulātkalatramānātam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsā- diko’bhinīlapadmanetra: divyenendranīlamaṇiratnena śirasyābaddhena, yena kapilavastu nagaramindra- nīlavarṇaṃ vyavasthāpitam | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya padmasadrśe akṡiṇī, tasmādbhavatu dārakasya padmākṡa iti nāmeti | padmākṡo dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhrdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptairupakaraṇaviśeṡai: | āśu vardhate hrdasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāmastyāgaruci: pradānābhirato mahati tyāge vartate | sa yena yena gacchati, tena devamanuṡyai: pūjyate’bhyarcyate ca || atha padmākṡo dārako’pareṇa samayena nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittamabhiprasāditam | prasādajātaśca bhagavatpādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatya– saṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā padmākṡeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo dānapradānāni dattvā śramaṇa- brāhmaṇakrpaṇavanīpakadu:khitān saṃtarpayitvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡā- tkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | yāvadasau piṇḍapāta- praviṡṭo mahājanakāyenodvīkṡyamāṇo jihreti | atha sa padmākṡo bhagavata: sakāśamupasaṃkramya bhagavantaṃ vijñāpayāmāsa-sādhu me bhagavāṃstathā karotu yathā maṇiratnamantardhīyeta | bhagavānāha- karmajaṃ hyetat, na śakyamantardhāpayitum | api tu tathā kariṡyāmi yacchrāddhā drakṡyanti nāśrāddhā iti | tato bhagavatā tathā krtam || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta padmākṡeṇa karmāṇi krtāni yenaivaṃ maheśākhyo’rhattvaṃ ca prāptamiti | bhagavānāha-padmākṡeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupa- sthitānyavaśyaṃbhāvīni | padmākṡeṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? @166 na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānya- śubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvendhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: | tatra anekāni prāṇiśatasahasrāṇi kārān krtvā svargamokṡaparāyaṇāni bhavanti | yāvadanyatama: sārtha- vāho mahāsamudrātsiddhayānapātro’bhyāgata: | tena tatra mahadindranīlakaṃ ratnamānītam | tena vipaśyina: stūpaṃ drṡṭvā tathāgataguṇānanusmrtya tanmaṇiratnaṃ vipaśyina: stūpavarṡasthālyāmupari nibaddham | tasyānubhāvena digvidiśa: sarvānīlākārā avasthitā: | padmaiśca pūjāṃ krtvā praṇidhānaṃ krtam-ahamapyevaṃ guṇānāṃ lābhī syām, evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena sārthavāha āsīt, ayaṃ sa padmākṡa: | yattena vipaśyina: stūpe maṇiratnamāropitaṃ tasya karmaṇo vipākenāsya maṇiratnaṃ śirasi prādurbhūtam | yannīlapadmai: pūjā krtā tenābhinīlapadmanetra: saṃvrtta: | yatpraṇi- dhānaṃ krtaṃ teneha janmanyarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekānta- krṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ----------------- 67 dundubhisvara: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate @167 paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsādiko maheśākhya: kalaviṅkamanojña{1. ##Mss.## manojñabhāṇī ##or## ^vāṇī, ##unnecessarily emended by Speyer into## bhāṡi.}bhāṇī dundubhisvaranirghoṡa: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādayaṃ dārako dundubhisvara:, tasmādasya bhavatu dundubhisvara iti nāmeti | dundubhisvaro dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hrdasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajā- vatsalastyāgaruci: pradānarucirmahati tyāge vartate || yāvadapareṇa samayena dundubhisvaro dārako nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāma- prabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastā- nniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturārya- satyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā dundubhisvareṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailam* jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo dānapradānāni dattvā śramaṇabrāhmaṇavanīpakān du:khitān saṃtarpayitvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇi- talasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābha- lobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta dundubhisvareṇa karmāṇi krtāni yenābhirūpo darśanīya: prāsādiko’rhattvaṃ ca prāptamiti ? bhagavānāha-dundubhisvareṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdha- saṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | dundubhisvareṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandha- dhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || @168 bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvendhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamuccatvena | tatrānekāni prāṇiśatasahasrāṇi kārān krtvā svargamokṡaparāyaṇāni bhavanti | yāvadanyatareṇa grhapatinā vicitrāṇi vādyabhāṇḍāni puruṡāśca śikṡayitvā tatra stūpe niryātitā:, ye tatra stūpe ahanyahani vādyaviśeṡai: satkāraṃ kurvanti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapatirāsīt, ayaṃ sa dundubhi- svara: | yattena vipaśyina: stūpe vicitrāṇi vādyabhāṇḍāni niryātitāni, tenedānīṃ dundubhi- svara: saṃvrtta: | tenaiva hetunedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānā- mekāntakrṡṇo vipāka:, ekāntaśuklānāṃ karmaṇāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmā ttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 68 pu{1. ##Mss.## putra: ##against## uddāna.}trā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricāra- yati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | mahatī mahatī māṃsapeśī jātā, yāṃ drṡṭvā mātāpitarau viṡaṇṇau, anye ca grhavāsina: paricārakā jñātayaśca-ko nāmāyamevaṃvidho jāta iti | yāvadasau grhapati: śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthita:-kasya nivedayeyam, ko jñāsyati kimetaditi | tasya buddhirutpannā-ayaṃ buddho bhagavān sarvajña: sarvadarśī | buddhasya bhagavato nivedayāmi, sa jñāsyatīti | sa yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantaṃ papraccha | bhagavānāha-mā bhaiṡīstvaṃ grhapate, mā bhaiṡī: | suvihite karpāse @169 māṃsapeśīṃ sthāpayitvā trirdivasasya pāṇināpamrjya kṡīreṇa puna: pariprokṡasva yāvatsaptāham | tata: sphuṭiṡyati, kupāraśatamutpatsyate | te ca sarve mahānagnabalino bhaviṡyanti | iti śrutvā grhapati: paraṃ vismayamāpanna: | cintayati ca-lābhā me sulabdhā yasya me īdrśā: putrā utpatsyantīti | tena tathaiva krtam | yāvatsaptame divase sā māṃsapeśī sphuṭitā | kumāra- śatamutpannam | sarve abhirūpā darśanīyā: prāsādikā: sarvāṅgapratyaṅgopetā mahānagnabalina: || yāvatkrameṇa unnītā vardhitā mahānta: saṃvrttāśca | sarve yauvanamadamattā itaścāmutaśca paribhramanto nyagrodhārāmaṃ gatā: | atha te dadrśurbuddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgama- miva ratnaparvataṃ samantato bhadrakam | sahadarśanācca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇā- dharmaśravaṇāya | teṡāṃ bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatya- saṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā sarvaireva viṃśatiśikharasabhudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | te drṡṭasatyā mātāpitarāvanujñāya bhagava- cchāsane pravrajitā: | tai: sarvairyujyamānairghaṭamānairvyāyacchamānai: sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhanto vabhūvustraidhātukavītarāgā: saptaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandana- kalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā: | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvrttā: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta kumāraśatena karmāṇi krtāni, yena mahānagnabalina: saṃvrttā:, sahitāśca bhrātara iti | bhagavānāha-ebhireva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | ebhi: krtāni karmāṇyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośaṃbhuccatvena, yatrānekāni prāṇiśatasahasrāṇi kārān krtvā svargamokṡaparāyaṇāni bhavanti | yāvadgoṡṭhikānāṃ @170 śataṃ nirgatam | taṃ stūpaṃ drṡṭvā tathāgataguṇānanusmrtya taistatra stūpe ekapuruṡeṇa vā ekadehinā vā ekātmanā vā ekacitteneva ekātmabhāveneva sarvairekasamūhībhūtai: prasannacittakai: prītijātairekā- tmanībhūtaistatra stūpe puṡpadhūpagandhamālyavilepanāni naivedyarasarasāgrabhojyāni sarvopahārāṇi copaḍhaukitāni | dhvajavitānacchatrāṇi cāropitāni | āropya ekasamūhībhūtvā ekasvareṇa stutiṃ krtvā pradakṡiṇaśatasahasraṃ krtam | tatastai: sarvairekātmabhāvenaikacittakena praṇidhānaṃ krtam-anena kuśalamūlenāsmākaṃ tathaivaikātmajātā ekacittakā: samānadehā: samānācārā: samānadharmā: samānapuṇyā: samanirvāṇā bhavantu iti | tatraiva stūpe evaṃ bhaktiparāyaṇā nirvrtā: || {1.##The text in all Mss. is mutilated. The para must begin with## kiṃ manyadhve bhikṡava:…saṃvrttā: ##as in several other stories.} * * * * * * tenaiva hetunā idānīmekapeśījātā: samarūpā: samadehabhāvā: samātmacittā: samabalavīryaparākramā: samācārā: samadharmeṡu parāyaṇā: samaṃ srotāpattiphalaṃ prāptā:, samaṃ cārhattvaṃ prāptā: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekānta(krṡṇo) vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || --------------- 69 sūrya: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: ki{2. ##After## kinnarai: ##some Mss read## manuṡyai: ##which is unusual.##}nnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate pari- cārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsādiko maheśākhya: śirasi maṇiratnayukta: | {3. ##Tibetan translation here seems to add a few sentences describing the sun-like splendour of the gem on crest. None of the Mss. used by Speyer contains any reference to these phrases. Cf.## tasya maṇiratnasya prabhayā sarvaṃ grhamavabhāsitaṃ sūryasyeva.} | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya dārakasya śirasi maṇiratnaṃ prādurbhūtam, tasya maṇiratnasya prabhayā sarvaṃ grhamavabhāsitaṃ sūryasyeva, tasmādasya @171 sūryo nāma bhavatu iti | sūryo dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpirmaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsalastyāgaruci: pradānakauśalo mahati tyāge vartate || yāvadapareṇa samayena sūryo dārako nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasādya svaśirasi maṇiratnamuddhrtya bhagavata upanāmitam | tata: prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tato bhagavatā sūryasyānukampā- mupādāya tanmaṇiratnamupagrhyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā tena sūryeṇa dārakeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo dānapradānāni dattvā śramaṇa- brāhmaṇavanīpakān du:khitān sattvān saṃtarpayitvā mātāpirāvanujñāpya bhagavata: śāsane pra- vrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitala- samacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobha- satkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta sūryeṇa dārakeṇa karmāṇi krtāni yena śirasi maṇiratnaṃ jātam, yena ca maheśākhyo’rhattvaṃ ca prāptamiti | bhagavānāha-sūryeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | sūryeṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: @172 sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamucca- tvena | yatrānekāni prāṇiśatasahasrāṇi kārān krtvā svargamokṡaparāyaṇāni bhavanti | tatra stūpamaho vartate | śrāddhā brāhmaṇagrhapatayo vicitrairgandhamālyavilepanaiśchatrairdhvajai: patākābhi: pūjāṃ kurvanti | yāvadapareṇaṃ puruṡeṇa rājñā: sakāśād dyūtaṃ krīḍata: sūryābhāsaṃ maṇiratnaṃ nirjitam | tatastena prasādajātena vipaśyinaścaitye varṡāsthālyāṃ samāropitam | tata: pādayo- rnipatya praṇidhānaṃ krtam-anenāhaṃ kuśalena cittotpādena deyadharmaparityāgena ca evaṃvidhānāṃ guṇānāṃ lābhī syām, evaṃvidhaṃ śāstāramārāgayeyaṃ mā virāgayeyam, evaṃvidhena cūḍāyāṃ baddhena mātu kukṡernirgaccheyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena akṡadhūrta āsīt, ayaṃ sa sūrya: | yattena vipaśyina: stūpe ratnaṃ samāropitaṃ tenāsya śirasi maṇiratnaṃ prādu- rbhūtam | tenaiva hetunā abhirūpo darśanīya: prāsādika: | arhattvaṃ ca sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyati- miśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 70 malla{1. ##Mss.## mallapatāka:.}patākā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapatyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhana- pratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāta: abhirūpo darśanīya: prāsādiko’tikrānto mānuṡaṃ varṇamasaṃprāptaśca divyaṃ varṇam | yadāsau kumāro jātastadā devatābhirdivyā patākā: samantata ucchrāpitā:, divyāni vādyabhāṇḍāni parāhatāni, divyāni cotpalakumudapadma- puṇḍarīkamāndāravāṇāṃ puṡpāṇi kṡiptāni sarvaṃ ca kapilavastu nagaraṃ yaśasā āpūritam, sarvagrheṡu cāsya nāmnā patākā ucchrāpitā: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya jātasya yaśasā sarva- @173 loka āpūrita:, tasmādbhavatu dārakasya viditayaśā iti nāmeti | viditayaśā dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | sa ca śrāddho bhadra: kalyāṇāśaya ātmahitapratipanna: kāruṇiko mahātmā dharmakāma: prajāvatsala: || yāvadapareṇa samayena nyagrodhārāmaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrta sūryasahasrā- tirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajātaśca bhagavatpādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyarāṃpratibodhakī dharmadeśanā krtā, yāṃ śrutvā viditayaśasā dārakeṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatya: śramaṇabrāhmaṇakrpaṇavanīpakebhyo dānapradānāni dattvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ṡaṭa- mānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan | saṃvrtta: traidhātuktavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendro pendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | sa yācitacīvaraṃ paribhuṅkte alpamayācitam, yācitapiṇḍapātaśayanāsanaglānapratyayabhaiṡjyaparikrāgan paribhuṅkte alpamayācitam || bhikṡava: saṃśayajātā: sarvaśaṃśayacchettāraṃ buddha bhagavantaṃ papracchu:-kāni bhadanta viditayaśasā karmāṇi krtāni yena jātamātrasya devatābhi: patākā ucchrāpitā:, yaśasā ca sarvaloka āpūrṇa:, pravrajya cāhattvaṃ sākṡātkrtamiti | bhagavānāha-viditayaśasaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāti ovava- tpratyupasthitānyavaśyaṃbhāvīni | viditayaśasa: karmāṇi krtānyupacitāni | ko’nya: pratyanubhavi- ṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka utpādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho @174 bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamuccatvena | yatra anekāni prāṇiśatasahasrāṇi kārān krtvā svargamokṡaparāyaṇāni bhavanti | yāvadrājñā bandhumatā stūpamaha: kārita: | tatra ca stūpamahe vartamāne mallānāṃ madhye patākā ucchrāpitā | yāvadrāja- mallena rājamallo nihata: | tatastena mallapatākā āsāditā | sa tāmādāya anekaprāṇiśata- sahasraparivrto nānāvicitrairvādyairvādyamānairyena vipaśyina: stūpastenopasaṃkrānta: | upasaṃkramya tathāgataguṇānāmanusmaraṇaṃ krtvā tāṃ patākāṃ stūpayaṡṭyāṃ baddhvā praṇidhānaṃ krtavān-ahamapyevaṃ vidhānāṃ guṇānāṃ lābhī syām, evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena malla āsīt, ayaṃ sa viditayaśā: | yadanena vipaśyina: stūpe kārā: krtāstena saṃsāre’nantaṃ sukhamanubhūtavān | tenaiva hetunā idānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekānta- krṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @175 a{1. ##Volume II of Speyer’s edition commences here.##}ṡṭamo varga: | tasyoddānam- suprabhā supriyā caiva śuklā somā tathāparā | kuvalayā sundarī caiva muktā caiva kacaṅgalā | kṡemā virūpā ca * * vargo bhavati samuddita: || 71 suprabhā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyā- manyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā divyālaṃkārabhūṡitā maṇiratnena kaṇṭhe ābaddhena | tasmācca prabhā nirgacchati, yayā sarvā śrāvastī avabhāsate | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcu:-yasmādanayā jātamātrayā maṇiratnāvabhāsena sarvā śrāvastī avabhāsitā, tasmādbhavatu dārikāyā: suprabheti nāmeti | sā suprabhā dārikā aṡṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | sā aṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | sā dārikā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā | tasyā ye ye yācanakā āgacchanti, tebhyastebhya: kaṇṭhādalaṃkāramavamucya prayacchati | datte ca punaralaṃkāra: prādurbhavati || yāvadasau dārikā krameṇa mahatī saṃvrttā, tadā tasyā bahavo yācanakā āgacchanti, rājaputrā amātyaputrā: śreṡṭhiputrāśca | tairupadrūyamāṇa: pitā cāsyā: kare kapolaṃ dattvā cintāparo vyavasthita:-yadyekasmai dāsyāmi, anye me amitrā bhaviṡyantīti | yāvadasau dārikā pitaraṃ cintāparamavekṡyovāca-tāta kimasi cintāpara iti | tena so’rtho vistareṇa samākhyāta: | dārikā kathayati-tāta na te śoka: kartavya: | svayamevāhaṃ saptame divase svayaṃ- varamavatariṡyāmīti | tata: śreṡṭhī rājña: prasenajito nivedya śrāvastyāṃ ghaṇṭāvaghoṡaṇaṃ kārayā- māsa-saptame divase suprabhā dārikā svayaṃvaramavatariṡyati, yena vo yatkaraṇīyaṃ sa tatkarotviti || @176 tata: saptame divase suprabhā dārikā rathābhirūḍhā kāṡāyaṃ dhvajamucchrāpya buddhaṃ bhagavanta citrapaṭe lekhayitvā abhiṡṭuvatī vīthīmavatīrṇā | sā tatra rājaputrairamātyaputrai: śreṡṭhiputraiśca sotkaṇṭhodvīkṡyamāṇā vicitrābhi: kathābhi: saṃjñapyovāca-sarvathāhaṃ na kenacidaṃśena bhavatāṃ paribhapaṃ karomi | kevalaṃ tu nāhaṃ kāmenārthinī | buddhaṃ śaraṇaṃ gatāsmi | tasya sakāśe pravrajiṡyā- mīti | tataste nirbhartsitā: pratinivrttā: | suprābhapi dārikā bhagavatsakāśamupasaṃkramya bhaga- vata: pādābhivandanaṃ krtvā purastānniṡaṇṇā dharmaśravaṇāya | tasyā bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśo caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā suprabhayā dārikayā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam, abhinirhāraśca krta: | atha suprabhā dārikā utthāyāsanādekāṃsaputtarāsaṅgaṃ krtvā yena bhagavāṃ- stenāñjaliṃ praṇamayya bhagavantamidamavocat labheyāha bhadanta svākhyāte dharmavinaye pravrajyāmupa- saṃpadaṃ bhikṡuṇībhāvan | careyamahaṃ bhagavato’ntike brahmacaryamiti | tato bhagavān saṃlakṡayati- anayā asmācchāsane mahadvineyākarṡaṇaṃ kartavyamiti | tato bhagavatoktā-gaccha dārike parṡada- mavalokayeti | tata: suprabhā dārikā jetavanānnirgatya tatrāgatā | tatraikaikasyaivaṃ bhavati-bale- naināṃ harāma iti | t etāmākramitumārabdhā: | tata: suprabhā dārikā tairupakramyamāṇā vitata pakṡa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi darśayituprārabdhā | āśu prthagjanasya rddhigavarjanakarī | tataste tadatyadbhutaṃ devamanuṡyāvarjanakaraṃ prātihāryaṃ drṡṭvā uddaṇḍaromāṇo mūlanikrttā iva drumā: pādayornipatya vijñāpayitumārabdhā:-avatara avatara bhagini, yayaite tvayā dharmā: sākṡātkrtā: | asthānametad yattvaṃ kāmān paribhuñjīthā iti | tata: suprabhā dārikā gaganatalādavatīrya janakāyasya purastātsthityā tathāvidhāṃ dharmadeśanāṃ krttavatī, yāṃ śrutvā anekai: prāṇiśatasahasrai: satyadarśanaṃ krtam | tato bhagavatā mahāprajāpatyā: sanyastā | tatastayā praprājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsana- dharpatayā parāhatya sarvaklaśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī savrttā, traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparā{1 ##The correct form, according to## pāṇimi, ##4. 1. 54, should be## parāṅmukhī ##but our Mss. read## parāṅmukhā ##throughout.##}ṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā || bhikṡava: saṃśayajātā: sarva saṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta suprabhayā dārikayā karmāṇi krtāni, yenābhirūpā darśanīyā prāsādikā, maṇiratnaṃ ca kaṇṭhe prādurbhūtam, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-suprabhayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi @177 krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadvipaśyī samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvendhanakṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā bandhumatā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamuccatvena | yā bandhumato rājño’gramahiṡī vrddhībhūtā, tayā vicitrāṇyābharaṇāni śarīrādavamucya tatra stūpe dattāni | tata: pādayornipatya praṇidhānaṃ krtavatī-anena kuśalamūlena cittotpādena deya- dharmaparityāgena cārhattvaṃ prāpnuyāmiti || bhagavānāha-kiṃ manyadhve bhikṡavo yā sā tena kālena tena samayena rājño bandhumato agramahiṡī āsīt, iyaṃ sā suprabhā | yadanayā vipaśyina: stūpe vicitrāṇyābharaṇāni samā- ropitāni, tenābhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā saṃvrttā | yatpraṇidhānaṃ krtam, tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ----------------------- 72 supriyā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena anāthapiṇḍadasya grhapate: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā śrāvastyadhivāsino janakāyasyātīva priyā | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcu:-yasmādiyaṃ priyā sarvajanasya, tasmādbhavatu dārikāyā: supriyeti nāmeti | jātismarā jātamātrā gāthāṃ bhāṡate- @178 dattaṃ hi dānaṃ bahu vālpakaṃ vā vistīryate kṡetraviśeṡayogāt | tasmāddhi deyaṃ viduṡā prayatnāt buddhāya lokendrasureśvarāya ||1|| athāsyā mātāpitarāvanye ca grhavāsinastaṃ vākyavyāhāraṃ śrutvā bhītāstrastā: | saṃvignā ākrṡṭaromakūpā: kathayanti-piśācīva seyaṃ dāriketi | sā kathayati-amba nāhaṃ piśācī nāpi rākṡasī, kiṃ tarhi dārikā | icchāmi dānāni dātumiti | tato’syā mātrā anāthapiṇḍadasya grhapaterniveditam-evameṡā dārikā brūta iti | tatastena grhapatinā hrṡṭatuṡṭa- pramuditena bhagavānantargrhe sabhikṡusaṃgho bhojita:, tasyāśca nāmnā dakṡiṇādeśanaṃ kāritam || yāvadasau dārikā krameṇa saptavarṡā saṃvrttā, mātāpitarāvanujñāpya bhagavacchāsane pravrajitā | sā sarvāsāṃ bhikṡuṇīnāmiṡṭā kāntā priyā manāpā | yāvattatra kālena mahādurbhikṡaṃ prādurbhūtaṃ durbhikṡāntarakalpasadrśam, yatrānekāni prāṇiśatasahasrāṇi annapānaviyogātkālaṃ kurvanti | tatra bhagavānāyuṡmantamānandamāmantrayate sma-gaccha ānanda, madvacanātsupriyāṃ vada- catasraste parṡadastraimāsyaṃ cīṃvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: pratipādayitavyā iti | tata āyuṡmānānanda: supriyāṃ gatvovāca-bhagavānāha-catasraste pariṡadastraimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: pratipādayitavyā iti | tata: supriyā krtakarapuṭā bhagavata ājñāṃ śirasi krtvā kathayati-evamastviti || supriyā śrāvastīmabhisaṃprasthitā gocaravyavalokanārtham | yāvadeṡā pravrttiranāthapiṇḍadena śrutā | sa tvaritaṃ supriyāyā agrato bhūta: kathayati-supriye kva gacchasīti | sā kathayati- bhagavānāha traimāsyaṃ vaiyāvrtyakarmaṇi niyukteti | anāthapiṇḍada uvāca-alpotsukā bhava, ahaṃ tvāṃ sarveṇa pravārayāmīti | supriyā kathayati-kimatrāścaryaṃ yadi tāto drṡṭasatya: pravārayati samantato- ‘ntarhitāni nidhānānyabhisamīkṡya | ahaṃ tu daridrajanasyānugrahaṃ karomīti | tathā pañcabhirupā- sakaśatairalpotsukā kriyate | mālikayā devyā, varṡākārayā kṡatriyayā, rṡidattapurāṇābhyāṃ sthapatibhyāṃ, viśākhayā mrgāramātrā, rājñā prasenajitā | aṭavīgatā tatrāpyamanuṡyairmanuṡyaveṡa- dhāribhi: pravāryate | tayā evaṃ pravāryamāṇayā bhagavān saśrāvakasaṃghastraimāsyamupasthitaścīvara- piṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: | tatraiva ca traimāsye yujyamānaghaṭamānavyāyaccha- mānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇa- vidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātuka- vītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍa- kośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā || @179 atha bhagavāṃstraimāsyātyayātkrtacīvaro niṡṭhitacīvara: samādāya pātracīvaraṃ śrāvastyā rājagrhaṃ saṃprasthita: sārdhaṃ śrāvakasaṃghena | tata: supriyayā bhagavānantarmārge alpotsuka: krta: | yāvadasau {1 ##Neither Tibetan nor Chinese translations give any help to restore the gap.##}* [alpo]dikāmaṭavīmanuprāpta:, gaṇḍīdeśakālo jāta:, pathyadanaṃ ca nāsti | tayā bhagavān saśrāvakasaṃgha upaniveśita: | tata: pātraṃ vāme pāṇau pratiṡṭhāpyo- vāca, pravyāhrtavatī-yadi puṇyānāmasti vipāka:, pātramevaṃvidhabhakṡyabhojyādinā paripūryeteti | tato devatayā divyayā sudhayā paripūritam | tata: supriyayā anuparipāṭikayā sarvasya bhikṡu- saṃghasya pātrāṇi pūritāni | tatra bhagavān bhikṡūnāmantrayate sma-eṡā agrā me bhikṡavo bhikṡuṇīnāṃ mama śrāvikāṇāṃ krtapuṇyānāṃ yaduta supriyā bhikṡuṇī || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavatāṃ papracchu: | kāni bhadanta supriyayā karmāṇi krtā(ni) yena āḍhye kule jātā abhirūpā darśanīyā prāsādikā abhimatā sarvajanasya, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-supriyayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃ- bhāvīni | supriyayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte'dhvani asminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡa- damyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | atha kāśyapa: samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇa- parivrto bhikṡusaṃghapuraskrto vārāṇasīṃ nagarīṃ piṇḍāya prāvikṡat | yāvadanyatara: śreṡṭhī sapari- jana udyānaṃ gata:, prabhūtaṃ ca khādanīyaṃ bhojanīyaṃ nītam | yāvattasya preṡyadārikayā {2 ##The gap, according to Tibetan translation, indi- cates that the slave girl carried cooked rice, According to## kalpadrumāvadāna, ##it is:## peḍāmādāya paiṡṭikīm.}* * * * | (tayā) bhagavān saśrāvakasaṃgho’ntarmārge drṡṭa: | tasyā: prasādajātāyā buddhirutpannā-kiṃ māṃ svāmī dvirapi dāsīkariṡyati, yannvahaṃ bhagavantaṃ bhojayeyamiti | tata- stayā bandhanatāḍanamagaṇayitvā bhaktapeḍāmuddhāṭya bhagavān saśrāvakasaṃgho vicitreṇāhāreṇa saṃtarpita: | tata: śreṡṭhina: sakāśamupasaṃkrāntā | yāvacchreṡṭhinā uktā-dārike kva sā bhakta- peḍeti | sā kathayati-bhagavān me kāśyapa: samyaksaṃbuddha: piṇḍakena pratipādita: | iti @180 śrutvā śreṡṭhī paraṃ vismayamāpanna: | tatastena hrṡṭatuṡṭapramuditenoktā-gaccha dārike, adyāgreṇa tvamadāsī bhava, yā tvaṃ mama suptasya jāgarṡīti | sā krtakarapuṭā grhapatiṃ vijñāpitavatī-anu- jānīhi mām, bhagavacchāsane pravrajiṡyāmīti | tato’syā: śreṡṭhinā pātracīvaraṃ dattam | sā svakena pātracīvareṇa bhagavacchāsane pravrajitā | bhagavata: kāśyapasya pravacane daśavarṡa- sahasrāṇi vaiyāvrtyaṃ krtam, bhaktaistarpaṇairyavāgūpānairnityakairnaimittikairdīpamālābhi: kaṭhinacīvarai- rdānapradānāni dattvā praṇidhānaṃ krtam-yanmayā bhagavate kāśyapāya krcchreṇa samudānīya dānapradānāni dattāni, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca bhagavata: śākyamune: pravrajyārhattvaṃ prāpnuyāmiti || bhagavānāha-kiṃ manyadhve bhikṡavo yāsau preṡyadārikā, iyamasau supriyā | yadanayā bhagavān kāśyapa: piṇḍakena pratipādita:, tena āḍhye kule jātā abhirūpā darśanīyā prāsādikā abhimatā sarvajanasya | yatpraṇidhānaṃ krtaṃ tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ------------------------- 73 śuklā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | śākyeṡu rohiṇo nāma śākya: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇa- dhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham, na me putro na duhitā | mamātyayātsarvasvāpateyamaputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | sa śramaṇabrāhmaṇanaimittika- suhrtsaṃbandhibāndhavairucyate-devatārādhanaṃ kuruṡveti | so’putra: putrābhinandī śivavaruṇakubera- vāsavādīnanyāṃśca devatāviśeṡānāyācate | tadyathā-ārāmadevatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: sahadhārmikā nityānubaddhā api devatā āyācate sma | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyattadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | kathameṡāṃ trayāṇām ? mātāpitarau @181 raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eteṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca || sa caivamāyācanaparastiṡṭhati | anyatamā ca dārikā anyatamasmāddevanikāyā- ccyutvā tasya prajāpatyā: kukṡimavakrāntā | tayā svāmine niveditam | tata: svāminocyate- bhadre yadi putraṃ Janiṡyasītyevaṃ kuśalam, atha duhitaram, tayaiva saha tvāṃ niṡkāsayāmīti | yāvadasāvaṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā atikrāntā mānuṡaṃ varṇamasaṃprāptā ca divyaṃ varṇam, śuklairvastrai: prāvrtā anupaliptaiva garbhamalena | yāvadrohiṇena śrutaṃ prajāpatī te prasūtā dārikā jāteti, sa kupita: praviṡṭa: | tato’sya prajāpatyā divyavastraprāvrtā dārikopanītā | tato rohiṇa: śākyo dārikāṃ drṡṭvā paraṃ vismayamāpanna: | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dāri- kāyā nāmeti | jñātaya ūcu:-yasmādiyaṃ śuklavastraparivrtā jātā, tasmādbhavatu dārikāyā: śukleti nāmeti | śuklā dārikā aṡṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | sā aṡṭābhirdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yathā yathā ca śuklā dārikā vardhate, tathā tathā tānyapi vastrāṇi vardhante na ca malinībhavanti, na cāsyā: kāyo malenābhibhūyate || yadā śuklā dārikā krameṇa mahatī saṃvrttā, tadāsyā bahavo yācanakā āgacchanti rājaputrā amātyaputrāśca | tatastairupadrūyamāṇa: pitā cāsyā: kare kapolaṃ datvā cintāparo vyavasthita:-yadyekasmai dāsyāmi, anye me amitrā bhaviṡyantīti | yāvadasau dārikā pitaraṃ cintāparamavekṡyovāca-tāta kimasi cintāpara iti | tena so’rtho vistareṇa samākhyāta: | dārikā kathayati-tāta na te śoka: kartavya:, nāhaṃ kāmenārthinī, bhagavacchāsane pravrajiṡyāmi, anujānīhi māṃ tāteti | yāvadasau mātāpitarāvanujñāpya bhagavacchāsane pravrajitā | yenaiva vastreṇa prāvrtā jātā, tata eva paripūrṇaṃ pañcacīvaraṃ saṃpannam | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatana- patanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā, traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyā- vidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta śuklayā karmāṇi krtāni, yenāḍhye kule jātā abhirūpā darśanīyā prāsādikā śuklavastraprāvrtā | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-śuklayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | śuklayā @182 karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtā- nyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡa- damyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadanyatarā śreṡṭhibhāryā śrāddhā bhadrā kalyāṇāśayā kenacideva karaṇīyena rṡipatanaṃ gatā | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanācca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇā dharmaśravaṇāya | tato’syā bhagavatā kāśyapena dharmo deśita: | tayā labdhaprasādayā bhagavantaṃ saśrāvakasaṃghamantargrhe bhojayitvā bhikṡusaṃghāya kaṭhinacīvaramanupradattam, krameṇa ca mātāpitarā- vanujñāpya bhagavacchāsane pravrajitā || kiṃ manyadhve bhikṡavo yāsau śreṡṭhibhāryā, eṡaivāsau śuklā bhikṡuṇī | yadanayā bhikṡusaṃghāya kaṭhinacīvaramanupradattaṃ tena śuklavastraprāvrtā jātā | yadbrahmacaryavāsa: paripālita- steneha janmanyarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekānta- krṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam | idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ----------------------- 74 somā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyā- manyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī trayāṇāṃ vedānāṃ pāraga: sanighaṇṭakaiṭabhānāṃ sākṡaraprabhedānāmitihāsa- pañcamānāṃ padaśo {1 vyākaraṇa: ##means one who explains or expounds,##}vyākaraṇa: | sa pañca māṇavakaśatāni brāhmaṇakān mantrān pāṭhayati | tena @183 putraheto: sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasatvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārikāyā: nāmeti | jñātaya ūcu:-prāyaśo’smākaṃ putrapautrikayā somanāmāni kriyante | bhavatu dārikāyā: someti nāma | somā dārikā unnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptai- rupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā krameṇa mahatī saṃvrttā, sā paṇḍitā vyaktā medhāvinī paṭupracārā smrtimatī śrutidharā ca | yāvadasyā: pitā māṇavakān mantrān pāṭhayati, sā śrutamātreṇodgrhṇāti | śrutvā ca teṡāṃ śāstrāṇāṃ pūrvāpareṇa vyākhyānaṃ karoti | tato’syā yaśasā sarvā śrāvastī phuṭā saṃvrttā | tīrthyāścāsyā ahanyahani darśanāyopasaṃkrāmanti, tayā ca saha viniścayaṃ kurvanti | yadā bhagavānanuttarāṃ samyaksaṃbodhimabhisaṃbuddha:, tadā śrāvastīmāgata: | prāyeṇa ye paṇḍitā: paṇḍitasaṃkhyātā:, te bhagavato darśanāyopasaṃkrāmanti | tata: sā tān napaśyantī antarjana- māmantrayate-ko’tra bhavanto heturyenaitarhi śāstravido nopasaṃkrāmantīti | te kathayanti-bhagavān saṃrvajña: śākyamunirnāmeha saṃprāpta:, sarve tatpravaṇā: saṃvrttā iti | tato buddha ityaśrutapūrvaṃ ghoṡaṃ śrutvāsyā: sarvaromakūpā hrṡṭā: | tatra somā dārikā buddhaśabdaśravaṇādbhagavatsakāśamupasaṃkrāntā | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanācca bhagavatpādābhivandanaṃ krtvā purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavān somāyā dārikāyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā somayā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotā- pattiphalaṃ sākṡātkrtam | sā drṡṭasatyā mahāprajāpatyā: sakāśe pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāra- gatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandana- kalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā || yadā bhagavatā bhikṡubhya ājñā dattā-yūyameva bhikṡavo’nvardhamāsaṃ prātimokṡa- sūtroddeśamuddiśateti, tadā mahāprajāpatyā-uddiśatu bhagavān prātimokṡam, uddiśatu sugata: prātimokṡamiti | bhagavānāha-na hi bhikṡuṇyastathāgatā arhanta: samyaksaṃbuddhā: padaśo dharmamuddiśanti | yadi yuṡmākaṃ kācidutsahate sakrdukttaṃ dhārayitum, evamahamuddiśeyamiti | tena khalu samayena sā bhikṡuṇī tasyāmeva parṡadi saṃniṡaṇṇā saṃnipatitā | atha sā bhikṡuṇī utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadavocat-uddiśatu bhagavān prāti- @184 mokṡam, uddiśatu sugata: prātimokṡam | ahaṃ sakrduktaṃ dhārayiṡye | tato bhagavatā vistareṇoddiṡṭa:, somayā sakrdukto dhārita: | tatra bhagavān bhikṡūnāmantrayate sma-eṡā agrā me bhikṡavo bhikṡuṇīnāṃ mama śrāvikāṇāṃ bahuśrutānāṃ śrutadharīṇāṃ yaduta somā bhikṡuṇī || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta somayā bhikṡuṇyā karmāṇi krtānyupacitāni, yenāḍhye kule jātā abhirūpā darśanīyā prāsādikā śrutidharā ca saṃvrtteti | bhagavānāha-somayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃ- bhāvīni | somayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡa- damyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadanyatarā brāhmaṇadārikā bhagavata: kāśyapasya śāsane pravrajitā | tayā tatroddiṡṭaṃ paṭhitaṃ skandhakauśalaṃ pratītya samutpādakauśalaṃ sthānāsthānakauśalaṃ ca krtam | na tu śakitaṃ naiṡṭhikaṃ jñānamutpādayitum | yasyāścopādhyāyikāyā: sakāśe pravrajitāsīt, sā bhagavatā kāśyapena śrutadharīṇāmagrā nirdiṡṭā | tata: somayā bhikṡuṇyā maraṇakāle praṇidhānaṃ krtam-yathā me upādhyāyikā śrutadharīṇāmagrā nirdiṡṭā, evamahamapyanāgate’dhvani yo’sau bhagavatā kāśyapenottaro nāma māṇavo vyākrta:-bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamuni- rnāma tathāgato’rhan samyaksaṃbuddha iti, tasya śāsane pravrajitā bhagavatā śākyamuninā śrutidharīṇāmagrā nirdiśyeya || bhagavānāha-kiṃ manyadhve bhikṡavo yāsau brāhmaṇadārikā āsīt, iyaṃ sā somā bhikṡuṇī | yadanayā praṇidhānaṃ krtam, tena śrutidharīṇāmagrā nirdiṡṭā | yadanayā tasyoddiṡṭaṃ paṭhitaṃ svādhyāyitam, tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmā- ttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karma- svābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @185 75 kuvalayā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandakanivāpe | tena khalu samayena rājagrhe nagare girivalgusamāgamo nāma parva pratyupasthitam | tatra sarvebhya: ṡaḍbhyo mahānagarebhyo janakāya: saṃnipatati | yāvaddakṡiṇāpathānnaṭācārya āgata: | tasya duhitā kuvalayā nāma abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | sā rūpayauvanā- rogyamadamattā | yadā raṅgamadhyamavatarati, tadā sarvaprekṡakai: sotkaṇṭhairudvīkṡyate | ye cāprati- saṃkhyānabahulāsteṡāṃ manāṃsyākarṡati | tatra yadā parva pratyupasthitaṃ bhavati, tadā pūraṇaprabhrtaya: saparṡatkā upasaṃkrāmanti | tata: kuvalayā dārikā janakāyamuvāca-asti bhavanto rājagrhe nagare kaścinmanuṡyabhūto yo me rūpeṇa samo viśiṡṭataro veti | janakāyenoktā-asti śramaṇo gautama: saparivāra iti | kuvalayovāca-kimasau manuṡyabhūto’tha deva iti | manuṡyabhūta: sa tu sarvajña iti || tatastadvacanamupaśrutya kuvalayā sarvālaṃkārabhūṡitā bhagavatsakāśamupasaṃkrāntā | upa- saṃkramya bhagavata: purastātsthitvā nrtyati gāyati vādayate strīliṅgāni strīcihnāni strīnimittāni copadarśayati | ye sarāgā bhikṡavaste tayā saṃ{1 ##Mss.## saṃtrāsitā:. ##Speyer## saṃbhrāmitā:, ##attraeted, captured.##}bhrāmitā: | tato bhagavān rāgabahulānāṃ bhikṡūṇāṃ vinayanārthaṃ kuvalayāyāśca rūpayauvanamadāpanayanārthaṃ tadrūpānrddhyabhisaṃskārānabhisaṃskrtavān, yena kuvalayā jīrṇa vrddhā palitaśiraskā khaṇḍadantā kubjagopānasīvakrā nirmitā | tatkāla- samanantarameva kuvalayāyā ātmānaṃ vībhatsamabhivīkṡya yo’sau rūpayauvanamada: sa prativigata: | rāgavahulāśca bhikṡava: saṃvignā: | tata: kuvalayā apagatamadā bhagavata: pādau śirasā vanditvā bhagavantaṃ vijñāpitavatī-sādhu me bhagavāṃstathā dharmaṃ deśayatu, yathāhamasmātpūtikalevarādalpakrcchreṇa parimucyeyeti | atha bhagavān kuvalayāyāsteṡāṃ cāvītarāgāṇāṃ bhikṡūṇāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tathāvidhāṃ dharmadeśanāṃ krtavān, yāṃ śrutvā kaiścidviṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam, kaiścitsakrdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | kuvalayāpi labdha- prasādā bhagavatsakāśe pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsana dharma- tayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātukavītarāgā sama- loṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyā- @186 bhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyā ca saṃvrttā | tairapi naṭaistena saṃvegena sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavatā kuvalayā naṭadārikā rūpayauvanamadamattā jarayā saṃvejya yāvadatyantaniṡṭhe nirvāṇe pratiṡṭhāpitā iti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṡeṇa vigatamohena parimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsai: sarvajñena sarvākārajñena sarvajñajñānajñeyavaśiprāptena kuvalayā dārikā rūpayovanamadamattā jarayā saṃvejya yāvadatyantaniṡṭhe nirvāṇe pratiṡṭhāpitā | yattu mayā atīte’dhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsai: kuvalayā dārikā saṃvejya pañcasu vratapradeśeṡu pratiṡṭhāpitā | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimba- ḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | priyamivaikaputrakaṃ rājyaṃ kārayati | yāvadasau rājā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa devī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhu- rvistīrṇalalāṭa u{1 uccaghoṡaṇa: ##may be due to the fusion of## uccaghoṡa: ##and## ^ghoṇa:.}ccaghoṡaṇa: saṃgatabhrūstuṅganāsa: sarvāṅgapratyaṅgopeta: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya pitā kāśirāja:, ayaṃ cābhirūpo darśanīya: prāsādika:, tasmādbhavatu dārakasya kāśisundara iti nāma | kāśisundaro dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvrttastadā yauvarājye’bhiṡikta: | so’nekadoṡaduṡṭa- manarthamūlaṃ rājatvaṃ viditvā rṡṡu pravrajita: | sa ca himavatkandare prativasati phalamūlāmbu- bhakto’jinavalkaladhārī agnihotrika: | yāvadapareṇa samayena phalā{2 ##Mss.## phalānāṃ. ##Speyer adds## artham, ##which is not necessary. This is a Prakritism for## phalebhya:, ##i.e.,## phalānyāhartum ##as Prakrit has no dative form.##}nā[martha]manyataraṃ parvatakandara- manupravrtta: | yāvattatra kinnaradārikā | rṡikumāraṃ drṡṭvā saṃraktā nrtyati gāyati vādayati strīcihnāni strīnimittāni strīvikrīḍitānyupadarśayati | yāvatkāśisundareṇa rṡiṇā tasyā dārikāyā dharmadeśanā dattā | jīrṇāsi bhagini, prathamaste svaro madhura: snigdhaśca, paścimaste jarjarībhūta iti | tatastena tasyā dharmadeśanā krtā, yāṃ śrutvā kinnarakanyāyā yo’bhūdrūpamada: @187 sa prativigata: | tayā prasādajātayā praṇidhānaṃ krtam-yasmin samaye’nuttarāṃ samyaksaṃbodhi- mabhisaṃbudhyethā:, tadā te’haṃ śrāvikā syāmiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rṡikumāro babhūva, ahaṃ sa: | kinnarakanyā iyameva kuvalayā | bhikṡavo buddhaṃ bhagavantaṃ prcchanti-kāni bhadanta kuvalayayā karmāṇi krtāni yenābhirūpā darśanīyā prāsādikā saṃvrttā, kāni karmāṇi krtāni yenārhattvaṃ sākṡātkrtamiti | bhagavānāha-kuvalayayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃ- bhāvīni | kuvalayayā karmāṇi krtānyupacitāni | ko’ya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani catvāriṃśadvarṡasahasrāyuṡi prajāyāṃ trakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa śobhāvatīṃ rājadhānīmupaniśritya viharati | yāvaddakṡiṇāpathādanyataro naṭācārya āgata: | tatra śobhanena rājñā bhagavata: sakāśātsatya- darśanaṃ krtvā naṭācāryāṇāmājñā dattā-bauddhaṃ nāṭakaṃ mama purastānnāṭayitavya miti | tairājñā śirasi pratigrhītā-evaṃ bhadanteti | tata: sarvanaṭairbauddhaṃ nāṭakaṃ vicārya muninirjitaṃ krtam | yāva{1 ##Mss.## yāvadrājā amātyagaṇaparivrto naṭaṃ nāṭayitumārabdha:, ##which is quite good.##}drājño’mātyagaṇaparivrtasya purato naṭā nāṭayitumārabdhā: | tatra naṭācārya: svayameva buddhaveṡeṇāvatīrṇa:, pariśiṡṭā naṭā bhikṡuvepeṇa | tato rājñā hrṡṭatuṡṭapramuditena naṭācārya- pramukho naṭagaṇo mahatā dhanaskandhenācchādita: | tataste bhagavacchāsane labdhaprasādā dāna- pradānāni datvā samyakpraṇidhānaṃ cakru:-anena vayaṃ kuśalamūlena cittotpādena deyadharmapari- tyāgena ca anāgatān buddhānārāgayema, mā virāgayemeti || kiṃ manyadhve bhikṡavo ye te naṭā:, ime te kuvalayāpramukhā: | yadebhistatra praṇidhānaṃ krtaṃ tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekānta- krṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @188 76 kāśikasundarī | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: vārāṇasyāṃ viharati rṡipatane mrgadāve | vārāṇasyāṃ nagaryāṃ rājā brahmadatto rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | priyamivaika- putrakaṃ rājyaṃ pālayati | yāvadasau rājā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa devī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīya prāsādikā sarvāṅga- pratyaṅgopetā | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcu:-yasmādiyaṃ kāśirājasya duhitā surūpā ca, tasmādbhavatu dārikāyā: kāśisundarīti nāmeti | kāśisundarī dārikā aṡṭābhyo dhātrībhyo dattā dvābhyāmaṃsa- dhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | sā aṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptai- rupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā kāśisundarī dārikā krameṇa mahatī saṃvrttā, tadā prātisīmai: ṡaḍbhī rājabhī rājño brahmadattasya dūtasaṃpreṡaṇaṃ krtam-śrutamasmābhiryathā tava duhitā jāteti | tadarhasyasmākaṃ putrāṇāmanyatarasmai anupradātumiti | tato rājā śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaścintayati-yadyekasmai dāsyāmi, apareṇa saha me virodho bhaviṡyatīti | kāśisundarī dārikā sarvālaṃkāravibhūṡitā pitu: sakāśamupasaṃkrāntā | tayā pitā śokārto drṡṭa: prṡṭaśca-tāta kimarthaṃ śoka: kriyata iti | pitrā asyā yathābhūtaṃ samākhyātam | tata: kāśisundarī pitaramuvāca-kriyatāṃ tāta pratisīmānāṃ rajñāṃ dūtasaṃpreṡaṇam | saptame divase kāśisundarī dārikā svayaṃvaramavatariṡyati | yena vo yatkaraṇīyaṃ sa tatkarotviti | yāva- tsaptame divase ṡaṭ prātisīmā rājāna: saṃnipatitā: | kāśisundaryapi rathamabhiruhya kāṡāyaṃ dhvajamucchrāpya buddhapaṭaṃ hastena grhītvā rājasabhāṃ gatvovāca-śrṇvantu bhavanta: prātisīmā rājāna: | nāhaṃ bhavatāṃ rūpayauvanakulabhogaiśvaryaṃ tulayāmi, api tu nāhaṃ kāmairarthinī | ya eṡa eva me bhagavān buddha: paṭe likhitastasyāhaṃ śrāvikā | asya śāsane pravrajiṡyāmīti || yāvadrṡipatanaṃ gatvā bhagavata: pādābhivandanaṃ krtvā bhagavantamidamavocat-labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhagavato’ntike brahma- caryamiti | tato bhagavatā mahāprajāpatyāṃ saṃnyastā | tatastayā pravrājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ @189 viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakaleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparā- ṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā | tataste rājaputrāstasyā rūpayau- vanaśobhāṃ samanusmrtya rāgamadamattā: pravrajitāmapi prārthayituṃ pravrttā: | sā tai: prārthayamānā vitatapakṡa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā | āśu prthagjanasya rddhirāvarjanakarī | tataste rājaputrā atyadbhutaṃ devamanuṡyāvarjanakaraṃ prātihāryaṃ drṡṭvā āhrṡṭaromakūpā: pādayornipatya kṡamāpayitumārabdhā:-marṡaya bhagini | yathaite tvayā dharmā: sākṡātkrtā:, asthānametad yattvaṃ kāmān paribhuñjīthā iti | tata: kāśikāsundarī gaganatalādavatīrya janakāyasya purastā- tsthitvā tathāvidhāṃ dharmadeśanāṃ krtavatī, yāṃ śrutvānekai: prāṇiśatasahasrairmahān viśeṡo’dhigata: || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta kāśisundaryā karmāṇi krtāni, yenaivamabhirūpā darśanīyā prāsādikā | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-kāśisundaryaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupa- citāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | kāśiṃsundaryā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupa- citāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāni krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe triṃśadvarṡasahasrāyuṡi prajāyāṃ kanaka- munirnāma tathāgato’rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavi- danuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | {1 ##A sentence is wanting indicating the name of the place.##}* * * * *| yāvattatrā- nyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā | tayā vihāraṃ kārayitvā sarvopakaraṇai: paripūrya bhagavate saśrāvakasaṃghāya pratipādita: | kanakamunau ca samyaksaṃbuddhe pravrajya daśavarṡasahasrāṇi maitrī bhavitā || kiṃ manyadhve bhikṡavo yā sā rājaduhitā, iyaṃ sā kāśisundarī dārikā | yadanayā vihāra: pratipāditastenābhirūpā darśanīyā prāsādikā saṃvrttā | yatkanakamunau bhagavati pravrajya daśavarṡasahasrāṇi maitre# bhāvitā tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @190 77 muktā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāṃ puṡyo nāma śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā muktāmālayā śirasi baddhayā | tasyā jātau jātimahaṃ krtvā nāmadheyaṃ vyava- sthāpyate-kiṃ bhavatu dārikāyā nāmeti | jñātaya ūcu:-yasmādasyā jātamātrāyā muktāmālā śirasi prādurbhūtā, tasmādbhavatu dārikāyā mukteti nāma | muktā dārikā aṡṭābhyo dhātrībhyo dattā dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | sā aṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍe- nānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yāvanmuktā dārikā krameṇa mahatī saṃvrttā | tasyā: sā muktāmālā avatāritā puna: prādurbhavati | tata: sā dārikā krpaṇavanīpakān drṡṭvā bhāgasaṃvibhāgaṃ karoti | yadā ca pradeyā saṃvrttā, tadā tasyā bahavo yācanakā āgacchanti rājaputrā amātyaputrā: śreṡṭhi- putrāśca | tato’syā: pitā śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaścinta- yati-yadyekasmai dāsyāmi, anye me’mitrā bhaviṡyantīti | tato’sau dārikā pitaraṃ vijñāpayā- māsa-tāta kimarthaṃ śoka: kriyata iti | tena yathāvrttaṃ sarvaṃ tatsamākhyātam | tato dārikā kathayati-tāta nāhaṃ kāmairarthinī | bhagavacchāsane pravrajiṡyāmīti | yāvadanāthapiṇḍadasya supriyo nāma kanīya: putrastena pitā vijñapta: | mamārthāyaitāṃ dārikāṃ yācasveti | tato’nātha- piṇḍadena puṡyasya grhapaterdūtasaṃpreṡaṇaṃ krtam-dīyatāṃ muktā dārikā mama putrāya | evaṃ krtaṃ sāṃbandhikaṃ yāvajjīvasukhyaṃ krtaṃ ca bhaviṡyatīti | tata: puṡyeṇa grhapatinā svasyāṃ duhitari so’rtho nivedita: | sā kathayati-samayato yadīndriyāṇāṃ paripākānmayā saha bhaga- vacchāsane pravrajati, evamahaṃ taṃ bhartāraṃ varayāmīti | tena tathaiva krtam | yāvadubhāveva grhā- nniṡkramya bhagavacchāsane pravrajitau | tābhyāṃ yujyamānābhyāṃ ghaṭamānābhyāṃ vyāyacchamānābhyāmida- meva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsana- dharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantau saṃvrttau traidhātukavītarāgau sama- loṡṭakāñcanāvākāśapāṇitalasamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyā- bhijñāpratisaṃvitprāptau bhavalābhalobhasatkāraparāṅmukhau | sendropendrāṇāṃ devānāṃ pūjyau mānyā- vabhivādyau ca saṃvrttau || @191 bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta muktayā karmāṇi krtāni yena muktāmālayā śirasyābaddhayā, pravrajya cārhatvaṃ sākṡātkrtamiti | bhagavānāha-muktayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | muktayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadanyatama: sārthavāha: sa mahāsamudramavatīrṇa: | tata: svasti susiddhayānapātra āgata: | tatastena muktāhāra: paramaśobhana ānīta: | tasya ca bhāryā abhirūpā darśanīyā prāsādikā | tena tasyā: śirasi baddha: || vārāṇasyāmanyatamo grhapati: śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko mahātmā dharmakāma: | tasya buddhirutpannā-yannvahaṃ chandakabhikṡaṇaṃ krtvā bhagavata: kāśyapasya śāsane pañcavārṡikaṃ kuryāmiti | tena rājña: krkiṇo niveditam-icchāmyahaṃ chandakabhikṡaṇaṃ samādāpya bhagavata: pañcavārṡikaṃ kartumiti | rājñā evamastviti samanujñāta: | athāsau grhapatirhastiskandhārūḍho vārāṇasyāṃ nagaryāṃ rathyāvīthīcatvaraśrṅgāṭakeṡu cchandaka- bhikṡaṇaṃ yācituṃ pravrtta: | yāvatsārthavāhabhāryā muktāhāraṃ śiraso’vamucya tasmiṃśchandakabhikṡaṇe dattavatī | yāvatsārthavāha āgatastaṃ muktāhāraṃ śiraso’panītaṃ drṡṭvā prṡṭavān-bhadre kvāsau muktāhāra iti | tatastayoktam-āryaputra prītiṃ janaya, prasādamutpādaya, bhagavacchāsane chandakabhikṡaṇe datta iti | yāvatsārthavāhena puṡkalena mūlyena niṡkrīya tasyai patnyai datta: | sā necchati punastaṃ grahītum, parityakto me iti | svāminocyate-bhadre mayā prabhūtena hiraṇya- suvarṇenāyaṃ krīta: | kasmānnecchasīti | tato’sau dārikā taṃ grhītvā prabhūtaṃ puṡpasaṃgrahaṃ krtvā gandhamālyāni ca grhītvā rṡipatanaṃ gatā | tato gandhakuṭyāṃ gandhapralepaṃ krtvā puṡpairākīrya muktāhāraṃ bhagavato mūrdhni kṡiptavatī | sa sahasā bhagavata: kāśyapasya mūrdhani sthita: | tata: prasādajātayā praṇidhānaṃ krtam-ahamapyevaṃvidhānāṃ guṇānāṃ lābhinī syām, evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || kiṃ manyadhve bhikṡavo yāsau tena kālena tena samayena sārthavāhabhāryā, iyaṃ sā muktā | yadanayā bhagavati kāśyape kārā: krtāstenābhirūpā darśanīyā prāsādikā | muktāhāraścāsyā: @192 śirasi prādurbhūta: | tenaiva hetunedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla: vyatimiśrāṇāṃ vyatimiśra: | tasmā- ttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || ------------------------- 78 kacaṅgalā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kacaṅgalāyāṃ viharati kācaṅgalīye vanaṡaṇḍe | tasyāṃ kacaṅgalāyāṃ kacaṅgalā nāma vrddhā | sā ghaṭamādāya udakārthinī kūpamupasrptā | tatra bhagavā- nāyuṡmantamānandamāmantrayate-gaccha ānanda, etasyāṃ vrddhāyāṃ kathaya-bhagavāṃstrṡita:, pānīyamanu- prayacchasveti | sā ānandenoktā kathayati-ahaṃ svayamevāneṡyāmīti | yāvatkacaṅgalā pānīyaghaṭaṃ pūrayitvā bhagavata: sakāśaṃ gatā | dadarśa kacaṅgalā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanādasyā: putrasneha: samutpanna:, stanābhyāṃ kṡīradhārā: prasrutā: | sā ūrdhvabāhu: putra putreti bhagavantaṃ pariṡviktumārabdhā | bhikṡavastāṃ vārayanti | bhagavānāha-mā yūyaṃ bhikṡava imāṃ vrddhāṃ vārayata | tatkasya heto: ? pañcajanmaśatānyeṡā [ma{1 ##Speyer proposes## mamāmbāsīnnirantaram ##as the reading, to put the line in correct metrical form.##}ma] mātā āsīnnirantaram | iyaṃ me putrasnehena gātreṡu samaślikṡata ||1|| sa cedeṡā nivāryeta mama gātreṡu śleṡaṇāt | idānīṃ rudhiraṃ hyuṡṇaṃ kaṇṭhādasyā: sravetkṡaṇāt ||2|| krtajñatāmanusmrtya drṡṭvemāṃ putralālasām | kāruṇyādgātrasaṃśleṡaṃ dadāmi anukampayā ||3|| yāvadasau putrasnehaṃ vinodya bhagavata: purastānniṡaṇā dharmaśravaṇāya | bhagavatā cāsyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā kacaṅgalayā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sā drṡṭasatyā gāthā bhāṡate- yatkartavyaṃ hi putreṇa māturduṡkarakariṇā | tatkrtaṃ bhavatā mahyaṃ cittaṃ mokṡaparāyaṇam ||4|| @193 durgatibhya: samuddhrtya svarge mokṡe ca te aham | sthāpitā sarvayatnena viśeṡa: sumahān krta: ||5|| yāvadasau svāminamanujñāpya bhagavacchāsane pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatana- patanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhatvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātuvītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidā- ritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā | yadā bhagavān bhikṡuṇīnāṃ saṃkṡepeṇoddiśya pratisaṃlayanāya praviśati, tadā kacaṅgalā bhikṡuṇīnāṃ vyākaroti | tatra bhagavān bhikṡūnāmantrayate sma-eṡāgrā me bhikṡavo bhikṡuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṅgalā bhikṡuṇīti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta kaca- ṅgalayā karma krtaṃ yena vrddhā pravrajitā, kiṃ karma krtaṃ yena bhagavān paścimagarbhavāsena dhārita:, pravrajya cārhattvaṃ sākṡātkrtam, sūtrāntavibhāgakartrīṇāṃ cāgrā nirdiṡṭā iti | bhagavā- nāha-kacaṅgalayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | kacaṅgalayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||6|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani bodhisatvacaryāyāṃ vartamānasyaiṡā me pañca janmaśatāni mātā āsīt | nirantaraṃ yadāhaṃ pravrajitumicchāmi, tadā māmeṡā vārayati | tasya karmaṇo vipākena vrddhā pravrajitā | dānaṃ dadato me dānāntarāyo’nayā krta: | tena daridrā saṃvrttā | kiṃ tvanayā naivaṃvidhāni maheśākhyasaṃvartanīyāni karmāṇi krtāni, yathā mahāmāyā krtavatī | tenāhamanayā paścime na dhārita: | bhūya: kāśyape bhagavati pravrajitā āsīt | tatrānayā śaikṡāśaikṡā bhikṡuṇyo dāsīvādena samudācīrṇā: | tena dāsī saṃvrttā | yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca krtam, tenedānīmarhattvaṃ sākṡā- tkrtam, sūtrāntavibhāgakartrīṇāṃ cāgratāyāṃ nirdiṡṭā | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇā- mekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @194 79 kṡemā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajya- pariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena rājā prasenajitkauśalo rājā ca brahmadatta ubhāvapyetau parasparavirudddhau | yāvadrājā prasenajitkauśala: svaviṡayaparyantaṃ gatvā kāṡṭhavāṭaṃ baddhvāvasthita:, rājā brahmadattaśca caturaṅgabala- kāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ nadyā: kūle kāṡṭhavāṭaṃ baddhvāvasthita: | yāvadrājñā prasenajitkauśalena tatraivāgramahiṡī nītā | sa tayā sārdhaṃ krīḍati ramate paricāra- yati | brahmadatto’pi devyā saha krīḍati ramate paricārayati | yenaikadivasa eva rājña: prasena- jitkauśalasya duhitā jātā, brahmadattasya putra: || yāvadubhayorapi rājño: skandhāvāre{1 ##The gap does not seem to exist in the Tibetantranslation.## utsava: pravartate ##is the portion wanted for the birth of a girl as well as of a son.##}…….. ………..brahmadattasya skandhāvāre pravartate yenāyamevaṃvidha utsava iti | tairākhyātam-rājño brahmadattasya putro jāta iti | brahmadattenāpi tathaiva prṡṭam | kathayanti-rājña: prasenajito duhitā jāteti | tato rājñā brahmadattena rājña: prasenajito dūtasaṃpreṡaṇaṃ krtam-śrutaṃ mayā yathā tava duhitā jāteti | diṡṭyā vardhase | asmākamapi putro jāta: | kiṃ tu dīyatāmeṡā dārikā mama putrāya | evaṃ krte sāṃbandhike yāvajjīvaṃ vairotsarga: krto bhaviṡyatīti | rājñā prasenajitā pratijñātam-evaṃ bhavatviti | tatastābhyāṃ parasparaṃ prītau krtāyāṃ kṡeme jāte rājñā brahmadattena dārakasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpitaṃ kṡemaṃkara iti | rājñā prasenajitā kauśalena dārikāyā jātāyā jātimahaṃ krtvā kṡemeti nāmadheyaṃ krtam | tāvubhāvapyunnītau vardhitau | yāvatkrameṇa mahāntau saṃvrttau || atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan kaṇṭhemaṇīn preṡayati | yadāsau dārikā mahatī saṃvrttā, tayā te prṡṭā:-kuta etāni prābhrtānyāgacchanti ? preṡyairvistareṇa sa vrtānta āvedita: | śrutvā ca pitaraṃ vijñāpayāmāsa-tāta nāhaṃ kāmairarthinī, bhagavacchāsane pravrajiṡyāmi, anujānīhi māṃ tāteti | rājā kathayati-naitaddārike śakyaṃ mayā kartum, yasmāttava janmani mama kṡemaṃ jātamiti | tato rājñā prasenajitā kauśalena rājño brahmadattasya dūtasaṃpreṡaṇaṃ krtam-eṡā me dārikā pravrajitumicchati | āgatyaināṃ grhāṇeti | yāvadrājñā brahmadattena divasa: pratigrhīta:-saptame’hani āgacchāmīti | yatte krtyaṃ vā karaṇīyaṃ vā tatkuruṡveti | eṡa vrttānta: kṡemayā dārikayā śruta:-saptame divase vivāho bhaviṡyatīti | tata: kṡemā bhītā trastā saṃvignā āhrṡṭaromakūpā śaraṇaprṡṭhamabhiruhya jetavanābhimukhī buddhaṃ bhagavantamāyācituṃ pravrttā | āha ca- @195 krpakaruṇavihāro dhyāyamāno maharṡi: praśamadamavidhijña: pāpaha: śāntacitta: | mama vidhivadapāyānmocaya tvaṃ hi nātha: śaraṇamupagatāhaṃ lokanāthaṃ hyanāthā ||1|| atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāmekavīrāṇāmadvitīyānā- madvayavādināṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhi- pādacaraṇatalasupratiṡṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpatti- kuśalānāṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiviśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ko'pāyanimna:, ko’pāyapravaṇa: ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||2|| atha bhagavān kṡemāyā vinayakālamavekṡya rddhyā upasaṃkrānta: | upasaṃkramya tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā kṡemayā anāgāmiphalaṃ prāptamabhijñā- nirhāraśca | atha kṡemā atikrāntakāmadhātau labdhapratiṡṭhā || yāvatsaptame divase vivāhakāle saṃprāpte pratyupasthite rājakumāre anekajanaśatasahāye vedīmadhyagatāyāṃ brāhmaṇena purohitena lājā ghrtasarpipānupradattā: | tato dārakadārikāhasta- saṃśleṡaṇe kriyamāṇe kṡemā paśyatāmanekṡāṃ prāṇiśatasahasrāṇāṃ vitatapakṡa iva haṃsarājo gaganatalamabhiruhya vicitrāṇi prātihāryāṇi vidarśayitumārabdhā | tato rājā prasenajitkauśalo rājā ca brahmadatta: kṡemaṃkaraśca rājakumāro’nye ca kutūhalābhyāgatā: sattvā vismayamupagatā: pādayornipatya vijñāpayitumārabdhā: marṡaya bhagini, ya ete tvayā dharmā: sākṡātkrtā:, asthānametadyattvaṃ kāmān paribhuñjīthā iti | atha kṡemā gaganatalādavatīrya janakāyasya pura: sthitvā tathāvidhāṃ dharmadeśanāṃ krtavatī, yāṃ śrutvā anekai: prāṇiśatasahasrai: satyadarśanaṃ krtam | tata: kṡemā dārikā pitaramanujñāpya bhagavatsakāśamupasaṃkrāntā | bhagavatā ca mahāprajāpatyā: saṃnyastā | tatastayā pravrājitā upasaṃpāditā ca | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī @196 saṃvrttā traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendro- pendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā | tatra bhagavān bhikṡūnāmantrayate sma-eṡā agrā me bhikṡavo bhikṡuṇīnāṃ mama śrāvikāṇāṃ mahāprājñānāṃ mahāpratibhānāṃ yaduta kṡemā bhikṡuṇī || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta kṡemayā karmāṇi krtāni yena mahāprājñānāṃ mahāpratibhānāmagrā nirdiṡṭā ? bhagavānāha-kṡemayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃ bhārāṇi pariṇatapratyayāni oghavatpratyupa- sthitānyavaśyaṃbhāvīni | kṡemayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti ca kahlu dehinām ||3|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvattatrānyatarā śreṡṭhiduhitā bhagavata: kāśyapasya śāsane pravrajitā | tayā bhagavata: kāśyapasya śāsane dānapradānāni dattāni, dvādaśavarṡasahasrāṇi ca brahmacaryavāsa: paripālita:, na ca kaścidguṇagaṇo’dhigata:, yasyāstūpādhyāyikāyā: sakāśe pravrajitā āsīt, sā bhagavatā kāśyapena prajñāvatīnāmagrā nirdiṡṭā | tatastayā praṇidhānaṃ krtam-yathaiṡā upādhyāyikā prajñāvatīnāmagrā nirdiṡṭā, evamahamapyanāgate’dhvani yo’sau bhagavatā kāśyapena uttaro nāma māṇavo vyākrta:-bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamunirnāma tathāgato’rhan samyaksaṃbuddha iti, tasyāhaṃ śāsane pravrajitvā prajñāvatīnāmagrā bhaveyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yāsau tena kālena tena samayena śreṡṭhiduhitā, iyaṃ sā kṡemā bhikṡuṇī | yattayā dānāni pradattāni, tenāḍhye kule pratyājātā | yattayā dvādaśavarṡasahasrāṇi brahmacaryavāsa: paripālita:, tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @197 80 virūpā | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena prasenajitkauśalo rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbad5amaraṃ taskararogāpagataṃ śālīkṡugomahiṡī- saṃpannam | priyamivaikaputrakaṃ rājyaṃ pālayati | yāvatsa rājā anyatamayā devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārikā jātā a{1 ##Speyer cites a gloss from the version of## virūpā ##as found in## aśokā- vadānamālā-20, ##which gives the list of eighteen signs of ugliness.## piṅga- lākṡa, kūpagaṇḍa, lamboṡṭha, ūrdhvakeśa, hrasvalalāṭa, siṃhabhrū, puṡpitanakha, praviraladanta, dantura, atidīrgha, atihrasvabāhu, tavagvathala (?), atikrṡṇa, bahvāśī, vikarapāda, atigaura, kharālāpa, atikarkaśāṅga- etānyaṡṭādaśa lakṡaṇāni.}ṡṭādaśabhirdaurvarṇikairaṅgai: samanvāgatā | tasyā jātau jātimahaṃ krtvā virūpeti nāmadheyaṃ vyavasthāpyate | yadā krameṇa mahatī saṃvrttā, tadā yasmai pradīyate, sa tāṃ virūpeti krtvā na pratigrhṇāti || yāvaddakṡiṇāpathādgaṅgo nāma sārthavāho’bhyāgato vistīrṇavibhava: | tato rājña: prasena- jito buddhirutpannā-ayaṃ gaṅgasārthavāha etasyā doṡeṡvanabhijña: | yannavahamasmai dāsyāmīti | tato rājñā rātrau saṃprāptāyāṃ bhagnacakṡuṡpathe gaṅgaṃ dūtenāhvāpya sā dārikā sarvālaṃkāravibhūṡitā bhāryārthe datā gaṅgāya | * * ga{2 ##The explanation of the nickname## gaṅgarsthā ##is found in## aśokāvadāna:- gaṅgasya ratibhogārthaṃ kevalaṃ sthīyate yata: | tena tvaṃ gaṅgarastheti nāmnā saṃprathitā bhava ||}ṅgarasthā gaṅgarastheti saṃjñā prādurbhūtā || yāvadgaṅgena sārthavāhena dvitīye divase prabhātāyāṃ rajanyāṃ sā dārikā drṡṭā parama- bībhatsā | yāṃ drṡṭvā rājāpekṡayā na śaknotyavamoktum | svagrhe dhārayati || yāvadgaṅga: sārthavāha: kasmiṃścitparvaṇyupasthite goṡṭhikānāṃ madhyaṃ gata: | goṡṭhikaiśca kriyākāra: krta:-saha bhāryayā amukamudyānaṃ yo na yāsyati, sa goṡṭhikānāṃ pañca purāṇa- śatāni daṇḍamanupradāsyatīti | tato gaṅga: svagrhamāgatya śokāgāraṃ praviśya kare kapolaṃ krtvā cintāparo vyavasthita: | tasya buddhirutpannā-varamahaṃ daṇḍaṃ dadyām, na cāhametāmeteṡāṃ darśayeyam | sahadarśanāccāvagīto bhaviṡyāmīti | atha gaṅgo dvāraṃ baddhvā pañca purāṇaśatāni @198 gaṇḍaṃ grhītvā goṡṭhikānāṃ madhyaṃ gata: | tato dārikāyā mahaddaurmanasyamutpannam-kiṃ mamānenaivaṃ- vidhena jīvitena, yatra me na ca svāmicittaṃ sukhitam, na cāham | kimatra prāptakālam ? ātmānaṃ ghātayiṡyāmīti | tato rajjuṃ grhītvā avarakaṃ praviṡṭā udbandhanaheto: || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ pañcāṅgavipra- hīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅga- kusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamā- pūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko'pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyā- duddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāva- ropitāni paripācayeyam, kasya paripakkāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| tato bhagavatā jetavanāvasthitena kanakavarṇā prabhā utsrṡṭā, yayā tadgrhaṃ sūryasahasreṇe- vāvabhāsitam | rddhyā copasaṃkramya tadgalādudbandhanamavamucya dārikāṃ samāśvāsitavān | ṡaṇṇāṃ sthānānāmāścaryādbhuto loke prādurbhāva: | tathāgatasya tathāgatapraveditasya dharmavinayasya manuṡya- tvasya āryāyatane pratyājātatvasya indriyairavikalatvasya kuśaladharmacchandakasya āścaryādbhuto loke prādurbhāva: | tato bhagavatā tasyā dārikāyāstathāvidhā dharmadeśanā krtā, yāṃ śrutvā viṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | tato labdha- prasādayā bhagavān bhaktena pratipādita:, paṭena cācchādita: | tato dārikāyā apagatā alakṡmī: L lakṡmī: prādurbhūtā | devakanyeva cāvarakamavabhāsamānā sthitā | bhagavānapi prakrānta: || tato goṡṭhikānāṃ buddhirutpannā-nūnamasya bhāryā paramadarśanīyā saṃvrttā | sa eṡa īrṡyā- prakrtirdaṇḍamutsahate dātum, na ca tāṃ darśayitumicchati | yannu vayamenaṃ viruddhairmadyai: pāyayitvā {1 tāḍa ##means lock and key. Compare## tālā ##and## tālī ##in Hindī#.}tāḍamādāya grhamasya gatvā bhāryāṃ paśyemeti | tatastaistaṃ ghanaghanena viruddhamadyena pānena kṡībaṃ krtvā tāḍamapahrtya grhaṃ gatvā dvāramavamucya dārikā drṡṭā | tato drṡṭvā paraṃ vismayamupagatā- ścintayanti-sthāne’sau na darśayatyasmākamiti | tataste punarāgatya madyavaśātsuptamutthāpya @199 ūcu:-lābhāste gaṅga sulabdhā:, yasya te evaṃvidhā darśanīyā dāriketi | tato gaṅgo bhūyasyā mātrayā du:khī durmanā: saṃvrtta: | daṇḍa: svayaṃ mayā datta:, ahaṃ cāvagīto jāta iti | tato durmanā: svagrhamāgata: | dvāramavamucya tāṃ bhāryāṃ drṡṭavān vanadevatāmiva kusumita- madhye’tīva vibhrājamānām | tata: prcchati-bhadre kimetat ? kiṃkrto rūpaviśeṡa iti | tatastayā yathāvrttaṃ svāmine samākhyātam | śrutvā tenāpi bhagavati śraddhā pratilabdhā || yāvadasau dārikā krameṇa bhartāramanujñāpya bhagavacchāsane pravrajitā | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāra- gatī: śatanapatanavikiraṇavidhvaṃsanadharmatayāṃ parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhantī saṃvrttā traidhātukavītarāgā samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandana- kalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā | sendropendrāṇāṃ devānāṃ pūjyā mānyābhivādyā ca saṃvrttā || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta gaṅga- rasthayā karma krtam, yenāḍhye jātā | kiṃ karma krtaṃ yena virūpā saṃvrttā, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-gaṅgarasthayaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupa- citāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | gaṅgarasthayā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandha- dhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatamā śreṡṭhibhāryā caṇḍā rabhasā karkaśā | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prānta- śayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatara: pratyekabuddhastadgrhaṃ praviṡṭo virūpa: | sa tayā bahu paribhāṡya grhānniṡkāsita:-kenāyaṃ virūpo mama grhe praveśita iti | tata: pratyekabuddhastasyā anugrahārthaṃ vitatapakṡa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prāti- hāryāṇi vidarśayitumārabdha: | tata: śreṡṭhibhāryayā vipratisārajātayā {1 ##The gap can be filled by## kṡamasvetyuktta: ##which is confirmed by## aśokāvadāna.}* * * * | yāvadasau kṡamita: piṇḍakena pratipāditaśca | praṇidhānaṃ ca krtam-yanmayā pratyekabuddha: paribhāṡita:, mā asya karmaṇo vipākamanubhaveyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām, prativiśiṡṭataraṃ ca śāstāramārāgayeyamiti || @200 kiṃ manyadhve bhikṡavo yāsau śreṡṭhibhāryā, iyamasau gaṅarasthā | yadanayā pratyekabuddha: piṇḍakena pratipādita:, tasya karmaṇo vipākenāḍhye rājakule pratyāgatā | yadvirūpāvavādena samudācarya grhānniṡkāsita:, tena virūpā saṃvrtt# | bhūya: kāśyape bhagavati pravrajitā āsīt | tatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ krtam, brahmacaryavāsaśca paripālita:, tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāṇi karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam | idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @201 navamo varga: | tasyoddānam- samudra: sumanāścaiva hiraṇyapāṇistripiṭena ca | yaśomitropapādau ca śobhita: kapphiṇastathā | bhadriko rāṡṭrapālaśca vargo bhavati samuddita: || 81 samudra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatama: sārthavāha: | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato buddhirutpannā-yāvadahaṃ yuvā, tāvaddhana- saṃcayaṃ karomi | paścādvrddhāvasthāyāṃ sukhaṃ parimokṡye iti | tata: sārthavāha: pañcavaṇikśataparivāro yānapātramādāya bhāryāsahāyo mahāsamudramavatīrṇa: | yāvadasya prajāvatī āpannasattvā jātā | yāvattatraiva samudramadhye prasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpitam-yasmātsamudramadhye jātastasmātsamudra iti nāma | yāvadasau sārthavāha: svastikṡemābhyāṃ saṃsiddhayānapātro mahāsamudrātpratyāgata: || yadā samudro dārako mahān saṃvrttastadā pitrā sārthavāhatve pratiṡṭhāpya pañcavaṇikśatapari- vāro mahāsamudraṃ saṃpreṡita: | so’nupūrveṇa cañcūryamāṇo grāmanagaranigamarāṡṭrarājadhānīpaṭṭanānyava- lokayan samudratīramanuprāpta: | sa pañcabhi: purāṇaśatairvahanaṃ bhrtvā pañca pauruṡeyān grhītvā āhāraṃ nāvikaṃ kaivartaṃ karṇadhāraṃ ca trirapi ghaṇṭāvaghoṡaṇaṃ krtvā mahāsamudramavatīrṇa: | tatasteṡāṃ samudramadhyagatānāṃ kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate | samudraśca sārthavāha- stīrthikābhiprasanna: | so’kālamrtyubhayabhīta: ṡaṭ śāstr#nāyācituṃ pravrtta: | tathāpi tadvahanaṃ vāyunā bhrāmyata eva | yāvadanye vaṇijo devatāsahasrāṇyāyācituṃ pravrttā: | āhuśca- śivavaruṇakuberā vāyuramagnirmahendro bhuvi ca {1. tuvimagha ##is Vedic, and rarely used in Buddhist Sanskrit. It means, one whose wealth consists of strength## (tuvi). ##Compare## taviṡī, tuviṡmāna ##and several other formations from## tu, ##to be strong.##}tuvimagho yo viśvadeva maharṡi: vayamiha maraṇārtā va: prapannā: sma śīghraṃ vyasanamidamupetaṃ trātumic{2 ##The right phrase would be## arhantu ##rather than## icchantu.}chantu sārtham || @202 tatasteṡāmevamapi paridevamānānāṃ nāsti kaścittrātā | yāvattatrānyatama upāsaka: samārūḍha: | sa uvāca-kiṃ vo bhavanta: ṡaṭ śāstāra anye ca devatā: kariṡyanti ? buddhaṃ bhagavantaṃ pratyakṡadevataṃ bhāvena śaraṇaṃ prapadyadhvam | sa vastrātā bhaviṡyatīti | tata: samudra- pramukhāni pañca vaṇikśatāni ekaraveṇa bhagavantaṃ śaraṇaṃ prapannāni || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchaprāpta: ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāya- prāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlā- nyavaropayeyam, kasyāvaropitāni paripā cayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| yāvadbhagavatā jetavanāvasthitena sūryasahasrātirekaprabhā: kanakavarṇā marīcaya utsrṡṭā:, yaste vaṇija: samantādavabhāsitā: | kalpasahasraparibhāvitāścāṃśava utsrṡṭā:, yai: prahlāditā: | kālikāvātaśca pratyāgata: || yāvatsamudra: svastikṡemābhyāṃ saṃsiddhayānapātra: pratyāgataratenaiva maraṇasaṃvegena dāna- pradānāni dattvā bandhujanaṃ samāśvāsya śramaṇabrāhmaṇakrpaṇavanīpakān saṃtarpya pañcavaṇikśata- parivāro bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañca- gaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭa- kāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñā- pratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhi- vādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-āścaryaṃ bhadanta yadbhagavatā imāni samudrapramukhāni pañca vaṇikśatāni iṡṭena jīvitenācchāditāni, vyasanā- tparitrātāni, atyantaniṡṭhe ca nirvāṇe pratiṡṭhāpitānīti | bhagavānāha-kimatra bhikṡava āścaryaṃ yadidānīṃ mayā vigatarāgeṇa vigatadveṡeṇa vigatamohena parimuktena jātijarāvyādhimaraṇa- śokaparidevadu:khadaurmanasyopāyāsai: imāni samudrapramukhāni pañca vaṇikśatāni iṡṭena jīvite- @203 nācchāditāni, vyasanātparitrātāni, atyantaniṡṭhe ca nirvāṇe pratiṡṭhāpitāni | yattu mayā atīte’dhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevadu:kha- daurmanasyopāyāsai: ime vaṇija: paritrātā: | tacchrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvanyanyatamasmin samudratīre pañcābhijña rṡi: prativasati, kaṡṭatayā mūlaphalāmbubhakto'jinavalkalavāsī agnihotrika: | sa ca kāruṇiko mahātmā dharma- kāma: prajāvatsalo vyasanagatānāṃ paritrātā | yāvadvārāṇasyāṃ pañcavaṇikśatāni samudramava- tartukāmāni | tānyanupūrveṇa cañcūryamāṇāni samudratīramanuprāptāni | tamrṡiṃ drṡṭvā prasādajātāni pādayornipatya vijñāpayitumārabdhāni-yadyasmākaṃ bhagavan samudramadhyagatānāṃ kiṃcidvyasanamutpa- dyeta, bhagavatā tāvadete paritrātavyā iti | tenādhivāsitam-evaṃ bhavatviti | tataste vaṇijo ratnānyādāya jambudvīpābhimukhā: saṃprasthitā: | yāvatkālikayā rākṡasyā saṃtrāsitumārabdhā: | tatastena rṡiṇā paritrātā: | tata: saṃsiddhayānapātrā: pratyāgatā rṡisamīpamupagamyocu:- bho maharṡe anena duṡkareṇa vyavasāyena kāruṇyabhāvācca kiṃ prārthayasa iti | tenoktam-andhe loke’nāyake buddho bhūyāsamatīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anāśvastānā- māśvāsayitā, aparinirvrtānāṃ parinirvāpayiteti | tairuktam-yadā tvaṃ buddho bhavestadā asmānapi samanvāharethā iti | rṡirāha-evamastviti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rṡirāsīt, ahaṃ sa: | ye te vaṇija:, ime te samudrapramukhāstadāpyete mayā paritrātā: | bhūya: kāśyape bhagavati pravrajitā babhūvu: | tatraibhirindriyaparipāka: krta: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukle- ṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 82 sumanā: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati @204 ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putrā: prajāyante ca mriyante ca | tasmiṃśca grhe sthaviro’niruddha: {1. kulopagata:, ##a daily visitor to the family.##} kulopagata: | tato grhapateriyaṃ buddhirutpannā-ayaṃ sthavirāni- ruddho vipā{2. vipākamaheśākhya:, ##one who has obtained high powers as a result of maturity of his acts.##}kamaheśākhya:, etaṃ tāvadāyāciṡye-yadi me putro jāyate, asya paścācchramaṇaṃ dāsyāmīti | tato grhapatinā sthavirāniruddho’ntargrhe bhaktenopanimantrita: | tata: piṇḍakena pratipādyāyācita:-sthavira, yadi me putro jāto jīvati, sthavirasya paścācchramaṇaṃ dāsyāmīti | sthavirāniruddhenoktam-evamastu, kiṃ tu smartavyā te pratijñeti || yāvadapareṇa samayena patnyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | tasyā: kāyātsurabhirgandha: pravāti | yāvannavānāṃ māsānāmatyayātprasūtā | dārako jāta: abhirūpo darśanīya: prāsādiko divyasumana:- {3. kañcikā ##or## kañcukā,##a garment of celestial flowers.##} kañcikayā prāvrta: | tasya jātau jātimahaṃ krtvā sumanā iti nāmadheyaṃ vyavasthāpitam | tata: sthavirāniruddhamantargrhe bhaktenopanimantrya sad ārako niryātita: | tata: sthavirāniruddhe- nāsmai kāṡāyāṇi dattāni, āśīrvādaśca-dīrghāyurbhavatviti || yadā saptavarṡo jātastadā mātāpitrbhyāṃ sthavirāya datta: | tata: sthavirāniruddhena pravrājya manasikāro datta: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśa- pāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | sa ca tīkṡṇendriya: | yadā pāṃsukūlaṃ pratisaṃskaroti, tadā ekaikasmin sūcīpradeśe aṡṭau vimokṡān samāpadyate ca vyuttiṡṭhate ca || yāvadapareṇa samayena sthavirāniruddhenokta:-gaccha putraka, nadyā ajiravatyā udaka- mānayeti | tata: sumanā: śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇa: | tatra snātvā udakasya ghaṭaṃ pūrayitvā vihāyasaṃ prasthita: | agrato ghaṭo gacchati, tata: sumanā: śramaṇoddeśa: | tasmiṃśca samaye bhagavān pratisaṃlayanādvyutthāya catasrṇāṃ parṡadāṃ dharmaṃ deśayati | tatra bhagavā- nāyuṡmantaṃ śāriputramāmantrayate-imaṃ paśya śāriputra śramaṇoddeśamāgacchantamudakasya ghaṭaṃ pūrayitvā smrtimantaṃ susamāhitendriyam | hitvā rāgaṃ ca dveṡaṃ ca abhidhyāṃ ca virāgayan | saṃdhārayannimaṃ dehaṃ śobhate udahāraka: ||1|| @205 yadā bhagavatā sumanā: śramaṇoddeśo bhikṡusaṃghasya purastātstuta: praśastaśca, tadā bhikṡūṇāṃ saṃdeho jāta: | kāni bhadanta sumanasā karmāṇi krtānyupacitāni yenābhirūpo darśanīya: prāsādiko divyayā ca sumanasāṃ kañcukayā prāvrto jāta:, tīkṡṇendriya:, arhattvaṃ ca prāptamiti ? {1. ##The usual phrase## : bhagavānāha ##is wanting in Mss. and Tibetan translation.##} sumanasaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyodhavatpratyupasthitānyavaśyaṃbhāvīni | sumanasā tāni karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||2|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadanyatama: sārthavāha: | tasya taruṇāvasthāyāṃ pravrajyācittamutpannam | tena na śakitaṃ pravrajitum | yadā vrddho bhūtastadā tasya vipratisāro jāta:-na me śobhanaṃ krtaṃ yadahaṃ bhagavacchāsane na pravrajita iti | tatastena keśanakhastūpe sumana:puṡpāropaṇaṃ krtam, vipaśyī ca samyaksaṃbuddha: saśrāvakasaṃgha: piṇḍakena pratipādita: | tatastena pādayornipatya praṇidhānaṃ krtam-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca anāgatān samyaksaṃbuddhānārāgayeyam | yasya ca śāsane pravrajeyam, tatra daharāvasthāyāmāryadharmānadhigaccheyamiti | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānena daśavarṡasahasrāṇi brahmacaryāvāsa: paripālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 83 hiraṇyapāṇi: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- @206 samudito vaiśravaṇadhanapratispardhī | na cāsya putro na duhitā | sa kare kapolaṃ dattvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham, na me putro na duhitā | mamātyayātsarvasvāpateya- maputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | sa śramaṇabrāhmaṇasuhrtsaṃbandhibāndhavairucyate- devatārādhanaṃ kuruṡveti | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyattadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eteṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | sa caivamāyācanaparastiṡṭhati || anyatamaśca sattvo’nyatamasmāddevanikāyāccyutvā tasya prajāpatyā: kukṡimavakrānta: | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti, viraktaṃ puruṡaṃ jānāti | kālaṃ jānāti, rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśādgarbho’vakrāmati taṃ jānāti | dārakaṃ jānāti, dārikāṃ jānāti | sa ceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanā: svāmina ārocayati-diṡṭyā āryaputra vardhase- āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡya- tīti | so’pyāttamanā: pūrvakāyamabhyunnamayya dakṡiṇaṃ bāhumabhiprasārya udānamudānayati-apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: pratibibhryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpyatīta kālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni krtvā asmākaṃ nāmnā dakṡiṇā- mādekṡyate-idaṃ tayoryatratropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvopari- prāsādatalagatāmayantritāṃ dhārayati, śīte śītopakaraṇairuṡṇe uṡṇopakaraṇairvaidyaprajñaptairāhārairnāti- tiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṡāyaistiktāmlalavaṇamadhurakaṭukaṡāyaviva- rjitairāhārai: | hārārdhahāravibhūṡitagātrīmapsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭha- manavatarantīmadharāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya || sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: | pāṇidvaye cāsya lakṡaṇāhataṃ karmavipākajaṃ dīnāradvayam | yadā tadapanītaṃ bhavati tadā anyatprādurbhavati | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyava- sthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya jātamātrasya pāṇidvaye lakṡaṇāhataṃ karmavipākajaṃ dīnāradvayaṃ prādurbhūtam, tasmādbhavatu dārakasya hiraṇyapāṇiriti nāmeti | hiraṇyapāṇirdārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | sa śrāddho bhadra: kalyāṇāśaya ātmahitaparahitapratipanna: kāruṇiko @207 mahātmā dharmakāma: prajāvatsala: | sa yadā vīthīmavatīrṇo bhavati, tadā śramaṇabrāhmaṇakrpaṇa- vanīpakān drṡṭvā pāṇidvayaṃ prasārayati | tato lakṡaṇāhatasya hiraṇyasuvarṇasya rāśi: prādu- rbhavati, yena tān saṃtarpayati | tasya yaśasā sarvā śrāvastī āpūrṇā || yāvaddhiraṇyapāṇirdārako’pareṇa samayena jetavanaṃ nirgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajātaśca bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharma- śravaṇāya | tato’sya bhagavatā dharmo deśita: | sa āyuṡmantamānandamidamavocat-icchāmyaha- mācārya bhagavata: saśrāvakasaṃghasya bhaktaṃ kartumiti | sthāvirānandenokta:-vatsa kārṡāpaṇai: prayojanamiti | tato hiraṇyapāṇinā buddhapramukhasya bhikṡusaṃghasya purastātsthitvā pāṇidvayaṃ prasārya hiraṇyasuvarṇasya mahān rāśi: sthāpita:, yaṃ drṡṭvā saṃghasthaviro’nye ca bhikṡava: sthavirānandaśca paraṃ vismayamāpannā: | tato hiraṇyapāṇirdārako buddhapramukhaṃ bhikṡusaṃghaṃ bhojayitvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā hiraṇyapāṇidārakeṇa viṃśati- śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | drṡṭasatyo jñātīnāṃ bhāgasaṃvibhāgaṃ krtvā śramaṇabrāhmaṇakrpaṇavanīpakān saṃtarpya mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta hiraṇyapāṇinā karmāṇi krtāni, yenāsya pāṇidvaye lakṡaṇāhataṃ dīnāradvayaṃ jātam, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-hiraṇyapāṇinaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | hiraṇyapāṇinā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: @208 puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | atha kāśyapa: samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā indhana- kṡayādivāgnirnirupadhiśeṡe nirvāṇadhātau parinirvrta: | tasya rājñā krkiṇā śarīre śarīrapūjāṃ krtvā samantayojanaścatūratnamaya: stūpa: pratiṡṭhāpita: krośamuccatvena | tatra ca stūpamahe varta- māne dyūtakareṇa dīnāradvayaṃ tasmin stūpe yaṡṭhyāṃ samāropitam | tata: pādayornipatya praṇidhānaṃ krtavān-yatra yatra jāyeya, tatra tatra hastagatenaiva suvarṇeneti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena dyūtakara āsīt, ayaṃ sa hiraṇyapāṇi: | yadanena stūpe dīnāradvayaṃ samāropitam, tenāsyaivaṃvidho viśeṡa: saṃvrtta: | yatpraṇidhānaṃ krtaṃ tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇā- mekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 84 tripiṭa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | tena khalu samayena śrāvastyāṃ rājā prasenajitkauśalo rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca ākīrṇa- bahujanamanuṡyaṃ ca praśāntakalikalahaḍimbamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | priyamivaikaputrakaṃ rājyaṃ pālayati | yāvadasau devyā saha krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāta: kāṡāyavastraṃ prāvrtya śramaṇaveṡadhārī jātismaraśca | sa jātamātra: prcchati-kiṃ bhagavānihaiva śrāvastyāṃ śāriputramaudgalyāyanakāśyapānandaprabhrtayo vā mahāśrāvakā iti | tato’sya mātā vismayaharṡapūrṇā kathayati-putraka bhagavānihaiva śrāvastyāṃ mahāśrāvakāśceti | yāvadeṡo’rtho rājña: prasenajito nivedita:-putraste jāta: | kāṡāyavastraṃ prāvrtya śramaṇaveṡadhārī jātismaraśca | sa bhagavato mahāśrāvakāṇāṃ ca pravrtti- manveṡata iti | tato rājñā prasenajitā tasyānugrahārthaṃ bhagavān saśrāvakasaṃgho bhaktenopanima- ntrita: | atha bhagavān bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena rājña: prasenajito bhaktābhi- sārastenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | tato rājā prasenajitkauśala: putramutsaṅge krtvā bhagavato darśayati-ayaṃ me bhagavan putro jātamātra eva @209 bhagavantaṃ smarati, mahāśrāvakāṃśceti | tato bhagavāṃstaṃ kumāramāmantrayate-ārogyaṃ te tripiṭeti | sa kathayati-vande tathāgatamarhantaṃ samyaksaṃbuddhamiti | tato rājā prasenajitparaṃ vismayamāpanna: || yadā saptavarṡo jātastadā bhagavacchāsane pravrajitastaireva kāṡāyai: prāvrta: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarva- saṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandana- kalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta tripiṭena karmāṇi krtāni yena kāṡāyavastraprāvrto jāta: śramaṇaveṡadhārījātismara: | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-tripiṭenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | tripiṭena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtā- nyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadrājña: krkiṇa: putra rṡipatanaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāma- prabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya prasādo jāta: | sa prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī saṃsāravairāgyikī dharmadeśanā krtā, yāṃ śrutvā saṃsāre doṡadarśī nirvāṇe guṇadarśī bhūtvā rājānaṃ vijñāpayāmāsa-anujānīhi māṃ tāta, bhagavacchāsane pravrajiṡyāmīti | rājovāca-na śakyametanmayā kartum | yasmātte yuvarājābhiṡeko nacireṇa bhaviṡyatīti | kumāra: kathayati-alaṃ me rājyena bahudoṡaduṡṭadharma- saṃpannena | avaśyamevāhaṃ bhagavacchāsane pravrajiṡyāmīti | sa pitrā nānujñāta: | tenaiko bhaktaccheda: krta:, dvau tray ovā yāvatṡaḍ bhaktacchedā: krtā: | tato’sya vayasyakai rājā vijñapta: | deva anujānīhi kumāraṃ pravrajitum | mā haiva kālaṃ kariṡyatīti | tato rājñā putra: pratijñāṃ @210 kārita:-tāvatte’smākaṃ darśanaṃ na deyam, yāvantraya: piṭakā adhītā iti | yāvadasau pitaramanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena nacireṇa traya: piṭakā adhītā: | {1. ##Mss.## yuktamuktā abhilāṡī. ##Speyer has corrected it on the strength of similar passages in## divyāvadāna ##and## śikṡāsamuccaya.} yuktamukta- pratibhānī dhārmakathika: saṃvrtta: | tasyaitadabhavat-yannvahaṃ pūrvikāṃ pratijñāṃ niryātayeyamiti | sa pitu: sakāśaṃ gata: | sa prṡṭaśca-kiṃ putra asti kiṃcidadhītamiti ? tenoktam-traya: piṭakā iti | tatastena pitustādrśī dharmadeśanā krtā, yāṃ śrutvā rājā āttamanā: saṃvrtta: | tata: prasāda- jāta: kathayati-putra kena te prayojanamiti | tenoktam-icchāmyahaṃ bhagavantaṃ saśrāvakasaṃgha- mupanimantrya ṡaḍbhi: pariṡkārairācchādayitumiti | rājā kathayati-yatheṡṭaṃ kuruṡva, vistīrṇaṃ rāja- kulamiti | tatastripiṭena bhagavān viṃśatisahasraparivāra: praṇītenāhāreṇa saṃtarpita: | ekaikaśca bhikṡu: ṡaḍbhi: pariṡkārairācchādita: | tata: pādayornipatya praṇidhānaṃ krtam-yanmayā idānīṃ krcchreṇa pravrajyā pratilabdhā, tathāgate ca saśrāvakasaṃghe kārā: krtā:, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya tatra tatra kāṡāyavastra- prāvrta eva śramaṇaveṡadhārī jātismaraśca syāmiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena krkiṇa: putra:, ayaṃ tripiṭa: | tenaiva hetunā āḍhye rājakule putro jāto’bhirūpo darśanīya: prāsādiko jāti- smaraśca saṃvrtta: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekānta- śuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmā- ṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 85 yaśomitra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyā- manyatama: sārthavāha āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito- vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalamānītam | sa tayā sārdhaṃ krīḍati ramate pari- cārayati | tena khalu samayena durbhikṡamabhūtkrcchram | kāntāradurlabha: piṇḍako yācanakena | @211 naimittikaiśca nirdiṡṭaṃ devo na varṡiṡyatīti | yāvatsārthavāhapatnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: sarvāṅgopeta: | yatra ca divase dārako jātastatraiva divase’nāvrṡṭirbhagnā | tasya yaśasā sarvā śrāvastī āpūritā | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya samantādyaśo visrtam, tasmādbhavatu dārakasya yaśomitra iti nāmeti | yaśomitro dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsa- dhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottapto- ttaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā yaśomitro mahān saṃvrttastadā jetavanaṃ nirgata: kenacideva karaṇīyena | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya prasādo jāta: | prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā tādrśī saṃsāravairāgyikī dharmadeśanā krtā, yāṃ śrutvā saṃsāra- doṡadarśī nirvāṇaguṇadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujya- mānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāra- gatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandana- kalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | tasya daṃṡṭrābhyāmaṡṭāṅgopetaṃ pānīyaṃ prasravati, yenāsya trṡā nab ādhate | yadā nidāghakāle bhikṡavastrṡārtā: pānakasyārthe saṃgha- mavataranti, tadāpyasau nāvatarati | tato’sya supremakā bhikṡava: prcchanti-kena hetunā bhavata- strṡā na bādhata iti | sa kathayati-mamaitābhyāṃ daṃṡṭrābhyāmaṡṭāṅgopetaṃ pānīyaṃ prasravati, yena na me trṡā bādhata iti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta yaśomitreṇa karmāṇi krtāni yenābhirūpo darśanīya: prāsādika:, daṃṡṭrāntarāccāṡṭāṅgopetaṃ pānīyaṃ prasravati, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-yaśomitreṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃ- bhāvīni | yaśomitreṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānyaśubhāni ca | @212 na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡa- damyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvadanyatara: śreṡṭhiputro’nyatarasya vrddhabhikṡo: sakāśe pravrajita: | so’laso necchati samayācārikāṃ caritum | tata: sa brahmacāribhi: sthavirasyopasthāyako datta: | sa upasthāyakamātmānaṃ matvā vrddhatarāṇāṃ bhikṡūṇāṃ sakāśādupasthānaṃ svīkaroti | tasyākuśalamūlānyaparyantāni || yāvadapareṇa samayena glānyaṃ patita: | sthavireṇāsya vaidyopadeśād ghrtaṃ pānāya dattam | sa rātrau trṡātrāsita: svakaṃ Kamaṇḍalukamupagrhya pānīyaṃ pāsyāmīti paśyati nirudakam | evamācāryopādhyāyānām | yāvatsāṃghikaṃ pānīyamaṇḍapamavatīrṇa: | tadapi nirudakaṃ paśyati | yāvannadīcārikāmavatīrṇa: | sāpi nirudakā saṃvrttā | sa udvigna: svakānāṃ sabrahmacāriṇā- mudvejanārthaṃ śraddhādeyasya ca gurutvasaṃdarśanārtham, nadīcārikāyā: parivrkṡa:, tatra śāṭakaṃ baddhvā samabhirūḍha:, svakarmāṇi mametyavetya karmapratiśaraṇāvasthita: | yāvad dvitīye divase prabhātāyāṃ rajanyāmetadvrttāntaṃ sabrahmacāriṇāmārocayati | tato’sya sabrahmacāriṇa: pretakaraṇaṃ śrutvodvignā:, itaścāmutaścārocayitumārabdhā: | tato’sya upādhyāyena pānīyamupanāmitam | tadapi na paśyati | tenāpi saṃvignena bhagavata: kāśyapasya niveditam | bhagavatā kāśyapenokta:- gaṇḍīrākoṭyatāmiti | tata upadhivārikeṇa gaṇḍīrākoṭitā | buddhapramukho bhikṡusaṃgha: saṃnipatita:|| eṡa vrttānto vārāṇasyāṃ nagaryāṃ samantato visrta: | tato’nekāni prāṇiśatasahasrāṇi saṃnipatitāni | yāvadupādhyāyena vrddhānte niṡādayitvā udakapūrṇā kuṇḍikā dattā | vatsa etatpānīyaṃ saṃghe cārayeti | sa pratyakṡaphaladarśī tenaiva saṃvegena buddhe bhagavati śrāvakeṡu ca prasādamutpādya tīvreṇāśayena tadudakaṃ saṃghe cāritavān | tato bhagavatā tasyānugrahārthaṃ gaja- bhujasadrśaṃ bāhumabhiprasārya bhītānāmāśvāsanakareṇa Kareṇa tadudakaṃ grhītaṃ mahāśrāvakaiśca | na ca kṡīyate | yāvatsarvasaṃghe cāritam, tadāpi na kṡīyate | tadatyadbhutaṃ devamanuṡyāvarjana- karaṃ prātihāryaṃ drṡṭvā anekai: prāṇiśatasahasrai: satyadarśanaṃ krtam | tasyāpi saṃtāne’kuśala- mūlāni pratisaṃhrtāni | yadā tasmād glānyādvyutthita:, tadā tena buddhapramukho bhikṡusaṃgha: pānīyenālpotsuka: krta: | dvādaśavarṡasahasrāṇi tena saṃghe pānīyaṃ cāritam | yāvanmaraṇakāla- samaye praṇidhānaṃ krtavān-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo’sau bhagavatā kāśyapena uttaro nāma māṇavo vyākrta:-bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamunirnāma tathāgato’rhan samyaksaṃbuddha:, tamahamārāgayeyaṃ mā virāgayeyam, daṃṡṭrāntarācca me’ṡṭāṅgopetaṃ pānīyaṃ nirgacchediti || @213 bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena bhikṡurāsīt, ayaṃ sa: | yattena dvādaśavarṡasahasrāṇi saṃghe pānīyaṃ cāritam, praṇidhānaṃ ca krtam, teneha janmani daṃṡṭrāntarādaṡṭāṅgopetaṃ pānīyaṃ nirgacchati | tenaiva hetunārhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyati- miśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 86 aupa{1. ##The name of the hero of this## avadāna ##is## upapāduka, ##one who always possessed all needful provisions. It is only in the title of the## avadana ##that it appears as## aupapāduka.}pāduka: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ deveṡu trāyastriṃśeṡu varṡā upagata: pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre | māturjanitryā dharmaṃ deśayati, anyeṡāṃ ca devānām | tena khalu samayenāyuṡmān mahāmaudgalyāyana: śrāvastyāṃ varṡā upagato jetavane’nāthapiṇḍadasyārāme | atha catasra: parṡado yenāyuṡmān mahāmaudgalyāyana: tenopasaṃkrāntā:, mahāmaudgalyāyanapādau śirasā vanditvā ekānte niṡaṇṇā: | catasra: parṡada āyuṡmān mahāmaudgalyāyano dharmakathayā saṃdarśa- yati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha catasra: parṡada utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yenāyuṡmān mahāmaudgalyāyana: tenāñjaliṃ praṇamayya āyuṡmantaṃ mahāmaudgalyāyanamida- mavocan-kaccitte bhadanta mahāmaudgalyāyana śrutaṃ kutra bhagavānetarhi varṡā upagata iti | mahāmaudgalyāyana āha-śrutaṃ me bhavanto bhagavān deveṡu trāyastriṃśeṡu varṡā upagata:, pāṇḍukambala- śilāyāṃ pārijātasya kovidārasya nātidūre | māturjanitryā dharmaṃ deśayati, anyeṡāṃ ca devānāṃ trāyastriṃśānāmiti | atha catasra: parṡada āyuṡmato mahāmaudgalyāyanasya bhāṡitamabhi- nandyānumodya pādau śirasā vanditvotthāyāsanetva: prakrāntā: || atha catasra: parṡadastrayāṇāṃ vārṡikāṇāmatyayādyenāyuṡmān mahāmaudgalyāyana: tenopa- saṃkrāntā: | upasaṃkramyāyuṡmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte niṡaṇṇā: | catasra: parṡada āyuṡmān mahāmaudgalyāyano dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati @214 saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha catasra: parṡada utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yenāyuṡmān mahāmaudgalyāyana- stenāñjaliṃ praṇamayya āyuṡmantaṃ mahāmaudgalyāyanamidamavocan-yatkhalu bhadanta mahāmaudgalyāyano jānīyāt-ciradrṡṭo’smābhirbhagavān, paritrṡitā: smo vayaṃ bhagavato darśanena | icchāmo vayaṃ bhagavantaṃ draṡṭum | sacedbhadantamahāmaudgalyāyanasyāguru, sādhu bhadantamahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāmet | upasaṃkramyāsmākaṃ vacanena bhagavata: pādau śirasā vandasva, alpābādhatāṃ ca prccha, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | evaṃ ca vada-jambūdvīpe bhadanta catasra: parṡada ākāṅkṡanti bhagavato darśanam | evaṃ cāhu:-nāsti khalu bhadanta jambūdvīpakānāṃ manuṡyāṇāṃ tadrūpā rddhirvā anubhāvo vā yena jambūdvīpakā manuṡyā devāṃstrāyastriṃśānabhiroheyu: bhagavantaṃ darśanāyopasaṃkramaṇāya paryupāsanāya | asti khalu devānāṃ trāyastriṃśānāṃ tadrūpā rddhiścānubhāvaśca, yena devāstrāya- striṃśā jambūdvīpamavatareyurbhagavantaṃ darśanāyopasaṃkramaṇāya paryupāsanāya | sādhu bhagavān devebhya- strāyastriṃśebhyo jambūdvīpamavataredanukampāmupādāyeti | adhivāsayatyāyuṡmān mahāmaudgalyāyana- ścatasrṇāṃ parṡadāṃ tūṡṇībhāvena | atha catasra: parṡada āyuṡmato mahāmaudgalyāyanasya tūṡṇī- bhāvenādhivāsanāṃ viditvā āyuṡmato mahāmaudgalyāyanasya pādau śirasā vanditvotthāyāsanebhya: prakrāntā: || athāyuṡmān mahāmaudgalyāyano’ciraprakrāntāścatasra: parṡado viditvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite cite tadyathā balavān puruṡa: saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet, evamevāyuṡmān mahāmaudgalyāyana: śrāvastyāmantarhito deveṡu trāya- striṃśeṡu pratyaṡṭhāt pāṇḍukambalaśilāyāṃ pārijātasya kovidārasya nātidūre | tena khalu samayena bhagavān anekaśatāyā devaparṡado dharmaṃ deśayati | adrākṡīcca mahāmaudgalyāyano bhagavantamaneka- śatāyā devaparṡada: purastānniṡaṇṇaṃ dharmaṃ deśayantam | drṡṭvā ca puna: smitaṃ prāvirakārṡīt- ihāpi bhagavānākīrṇo viharati tadyathā jambūdvīpe catasrbhi: parṡadbhiriti | atha bhagavā nāyuṡmato mahāmaudgalyāyanasya cetasā cittamājñāya āyuṡmantaṃ mahāmaudgalyāyanamidamavocat- na khalu maudgalyāyana svairatvameṡām, api tu yadā me evaṃ bhavati-āgacchantviti, tadā āgacchanti | yadā me evaṃ bhavati-gacchantviti, tadā gacchanti | iti me cetasā cittamājñāya āgacchanti ca gacchanti ca || athāyuṡmān mahāmaudgalyāyano yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇa: āyuṡmān maudgalyāyana: sarvāṃ devaparṡadamavalokya bhagavantamidamavocat-vicitrā bateyaṃ devaparṡat saṃniṡaṇṇā saṃnipatitā | santyasyāṃ devaparṡadi devatā yā buddhe’vetya prasādena samanvāgatā: kāyasya bhedādihopapannā: | santi dharma, santi saṃghe, santi āryakāntai: śīlai: samanvāgatā:, kāyasya bhedādihopapannā: | @215 atha bhagavānāyuṡmato mahāmaudgalyāyanasya bhāṡitamanuvarṇayannāyuṡmantaṃ mahāmaudgalyāyanamida- mavocat-evametanmaudgalyāyana, evamevametat | vicitrā bateyaṃ devaparṡat saṃniṡaṇṇā saṃnipatitā | santyasyāṃ devatā yā buddhe’vetya prasādena samanvāgatā:, kāyasya bhedādihopapannā: | santi dharma, santi saṃghe, santi āryakāntai: śīlai: samanvāgatā:, kāyasya bhedādihopapannā: || atha śakro devānāmindro bhagavata āyuṡmataśca mahāmaudgalyāyanasya bhāṡitamanuvarṇaya- nnāyuṡmantaṃ mahāmaudgalyāyanamidamavocat-evametadbhadanta mahāmaudgalyāyana, evametat | vicitrā bateyaṃ devaparṡat saṃniṡaṇṇā saṃnipatitā | santyasyāṃ devaparṡadi devatā:, yā buddhe’vetya prasādena samanvāgatā:, kāyasya bhedādihopapannā: | santi dharme, santi saṃghe, santyāryakāntai: śīlai: samanvāgatā:, kāyasya bhedādihopapannā: || athānyatamo devaputro bhagavata āyuṡmataśca mahāmaudgalyāyanasya śakrasya ca devānā- mindrasya bhāṡitamanuvarṇayan āyuṡmantaṃ mahāmaudgalyāyanamidamavocat-evametadbhadanta mahāmaudga- lyāyana, evametat | vicitrā bateyaṃ devaparṡat saṃniṡaṇṇā saṃnipatitā | santyasyāṃ devaparṡadi devatā:, yā buddhe’vetya prasādena samanvāgatā: kāyasya bhedādihopapannā: | santi dharma santi saṃghe | {1. ##The gap can be filled by## santi ārya^ ##as in the para above##}* *ryakāntai: śīlai: samanvāgatā: kāyasya bhedādihopapannā iti || tatrānekāni devatāśatāni anekāni devatāsahasrāṇyanekāni devatāśatasahasrāṇi bhagavata: purastātpratyekaṃ pratyekaṃ srotāpattiphalaṃ sākṡātkrtya tatraivāntarhitāni || athāyuṡmān mahāmaudgalyāyana: praviviktāṃ devaparṡadaṃ viditvā ekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat-jambūdvīpe bhadanta catasra: parṡado bhagavata: pādau śirasā vandante alpābādhatāṃ ca prcchanti, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | bhagavānāha-sukhino maudgalyāyana bhavantu jambūdvīpe catasra: parṡadastvaṃ ca | mahāmaudgalyāyana āha-jambūdvīpe bhadanta catasra: parṡada ākāṅkṡanti bhagavato darśanam | evaṃ cāhu:-nāsti bhadanta jāmbūdvīpakānāṃ manuṡyāṇāṃ tadrūpā rddhirvā anubhāvo vā yena jāmbūdvīpakā manuṡyā devāṃstrāyastriṃśānabhiroheyurbhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | asti tu bhadanta devānāṃ trāyastriṃśānāṃ tadrūpā rddhiścānu- bhāvaśca, yena devāstrāyastriṃśā jambūdvīpamatavareyurbhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | sādhu bhagavān devebhyastrāyastriṃśebhyo’vataredanukampāmupādāya | bhagavānāha-tena hi tvaṃ gaccha maudgalyāyana jambūdvīpam | gatvā ca catasrṇāṃ parṡadāmārocaya-avatariṡyati bhavanto bhagavānita: saptame divase devebhyastrāyastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūle iti || athāyuṡmān mahāmaudgalyāyano bhagavata: pratiśrutya pādau śirasā vanditvā tadrūpaṃ samādhiṃ saṃpanno yathā samāhite cite tadyathā balavān puruṡa: saṃkuñcitaṃ bāhuṃ prasārayet, @216 prasāritaṃ vā saṃkuñcayet, evamevāyuṡmān mahāmaudgalyāyano deveṡu trāyastriṃśeṡvantarhita:, jambū- dvīpe pratyaṡṭhāt | athāyuṡmān mahāmaudgalyāyano jambūdvīpamāgatya catasrṇāṃ parṡadāmārocayati- avatariṡyati bhavanto bhagavān ita: saptame divase devebhyastrāyastriṃśebhyo jambūdvīpaṃ sāṃkāśye nagare āpajjure dāve udumbaramūle iti || avatīrṇo bhagavāṃstata: saptame divase devebhyastrāyatriṃśebhya: sāṃkāśye nagare āpajjure dāve udumbaramūle | yadā bhagavān sāṃkāśyaṃ nagaramavatīrṇa:, tadā anekāni prāṇiśata- sahasrāṇi bhagavato darśanāya saṃnipatitāni | tatropapāduko bhikṡu: prādurbhūta: | tena bhagavān saśrāvakasaṃghaste ca devāsuragaruḍakinnaramahoragā bhaktenopanimantritā: | yāvadga{1 gaṇḍīdeśakāle ##is the reading of Mss. The expression means at the time of meals.##}ṇḍīdeśanākāle sahacittotpādāddivyānyāsanānyudārapaṭācchāditāni prādurbhūtāni, divyāni ca bhakṡya- bhojyāni | tata upapādukena bhagavān divyenāhāreṇa saṃtarpita: | te ca devāsuragaruḍakinnara- mahoragā: samyagupasthitā: | tato’sya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvopapādukena bhikṡuṇā idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇi- talasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhava- lābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta upapādukena karmāṇi krtāni, yenopapāduka: saṃvrtta: ? sahacittotpādāccāsya yaccintayati, yatprārthayate, tatsarvaṃ samrdhyatīti | bhagavānāha-upapādukenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | upapādukenaiva karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati | yāvadanyatarasmin grāmake’raṇyāyatane pañca bhikṡavo varṡā upagatā: | tatraikena bhikṡuṇā caturṇāṃ @217 bhikṡūṇāṃ vaiyāvrtyaṃ krtam | tairyujyamānairghaṭamānairvyāyacchamānai: sarvakleśaprahāṇādarhattvaṃ sākṡā- tkrtam | pañcamena pādayornipatya praṇidhānaṃ krtam-yathaibhirmāmāgamya arhattvaṃ sākṡātkrtam, anena me kuśalamūlena cittotpādena deyadharmaparityāgena ca pravrajitasya upakaraṇaviśeṡai- ravaikalyaṃ syāditi || kiṃ manyadhve bhikṡava: yo’sau tena kālena tena samayena vaiyāvrtyaṃ krtavān, ayaṃ sa upapāduka iti | bhikṡava ūcu:-kiṃ karma krtaṃ yenopapāduka: saṃvrtta: ? bhagavānāha-bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tatrānyatara: śreṡṭhī | tasya bhāryā prasavakāle du:khavedanābhibhūtā ārtasvarā krandati | sa taṃ śabdaṃ śrutvā paraṃ saṃvegamāpanna: | sa śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyava- sthita: | tasya buddhirutpannā-yannvahaṃ bhagavacchāsane pravrajya praṇidhānaṃ kuryām, yena na kadā- cidgarbhaśayyāṃ pratyanubhavāmīti | sa tenaiva saṃvegena bhagavata: kāśyapasya pravacane pravrajita: | tena praṇidhānaṃ krtam-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya, tatra tatropapāduko bhaveyam, mā kadācidgarbhaśayyāṃ pratyanubhaveyamiti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena sārthavāha āsīt, ayaṃ sa upapāduka: | yatpraṇidhānaṃ krtam, tenopapāduka: saṃvrtta: | yattatrānenendriyāṇi paripāci- tāni, tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 87 śobhita: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatama: śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā @218 aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko- ‘tikrānto mānuṡavarṇamasaṃprāptaśca divyaṃ varṇam | tasya janmanyanekānyadbhutāni prādurbhūtāni, yai: kapilavastu nagaraṃ samantata: śobhitam | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya janmani kapilavastu nagaraṃ samantata: śobhitam, tasmādasya bhavatu śobhita iti nāmeti | śobhito dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || sa yadā mahān saṃvrttastadā nyagrodhārāmaṃ gato bhagavato darśanāya | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanā- ccānena bhagavato’ntike cittaṃ prasāditam | prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā śobhitena dārakeṇa viṃśatiśikhara- samudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavi- dhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo- ‘bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta śobhitena karmāṇi krtāni yenābhirūpo darśanīya: prāsādiko’tikrānto mānuṡavarṇamasaṃprāptaśca divyaṃ varṇam, janmani cāsyānekāni adbhutāni prādurbhūtāni, yai: kapilavastu nagaraṃ samantata: śobhitam ? bhagavānāha-śobhitenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupa- citāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | śobhitenaiva karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupa- citāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātte- ṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| @219 bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe catvāriṃśadvarṡasahasrāyuṡi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa śobhāvatīṃ rājadhānīmupaniśritya viharati | tasya śobhena rājñā keśanakhastūpa: pratiṡṭhāpita: | yāvatkasmiṃścitparvaṇi pratyupa- sthite goṡṭhikā: stūpasamīpaṃ gatā: | taistaṃ stūpaṃ drṡṭvā prasādajātai: puṡpāropaṇaṃ kartumā- rabdham | tatraiko goṡṭhika: kathayati-ahaṃ na karomi, mama vibhavo nāstīti | sa taiśca goṡṭhika- madhyānniṡkāsita: | tasya vipratisāro jāta: | tena vicitrapuṡpasaṃgrahaṃ krtvā tasminneva stūpe puṡpāropaṇaṃ krtam || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena goṡṭhika āsīt, yena vipratisārajātena krakucchandasya keśanakhastūpe puṡpāropaṇaṃ krtam, ayamasau śobhita: | anyānyapi hi bhikṡava: śobhitena karmāṇi krtānyupacitāni | bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatama: śreṡṭhī | tena glāna: pratyekabuddho drṡṭa: | tata: prasādajātena pādayornipatya piṇḍakena pratipādita:, paṭena cācchādita: || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena śreṡṭhī, ayaṃ śobhita: | bhūya: kāśyape bhagavati daridro’bhūtkāṡṭhahāraka: | sa kāṡṭhānāmarthe parvatadarīṃ praviṡṭa: | tena stūpo drṡṭa: | tatra ca stūpāṅgaṇe trṇāni jātāni | tatastena prasādajātena trṇānyutpāṭya saṃmārjanīṃ grhītvā stūpāṅgaṇaṃ ca saṃmrṡṭam | tata: pādayornipatya praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca abhirūpa: syāṃ darśanīya: prāsādika:, anāgatāṃśca buddhānārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena kāṡṭhahāraka āsīt, ayamevāsau śobhita: | yadanena stūpāṅgaṇaṃ saṃmrṡṭam, tena yatra yatra jātastatra tatrābhi- rūpo darśanīya: prāsādika: saṃvrtta: | tenaiva hetunedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavan | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 88 kapphiṇa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai : kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- @220 pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | tena khalu samayena dakṡiṇāpathe kalpo nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡu- gomahiṡīsaṃpannam | priyamivaikaputrakaṃ rājyaṃ pālayati | so’pareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāto’bhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: | tasya jātau jātimahaṃ krtvā kapphiṇa iti nāmadheyaṃ vyavasthāpitam | kapphiṇo dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptoptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yasminneva divase kapphiṇa: kumāro jāta:, tasminneva divase aṡṭādaśānāmamātyasahasrāṇāṃ putrā jātā:, sarve mahānagnā: | teṡāṃ pratirūpāṇi nāmāni vyavasthāpitāni || {1.} yadrājā kalpa: kāladharmeṇa saṃyukta:, tasyātyayātkapphiṇa: kumāro rājye pratiṡṭhita: | tāni cāṡṭādaśāmātyaputrasahasrāṇi sarvāṇyamātyatve niyuktāni | athāpareṇa samayena rājā mahākapphiṇo’ṡṭādaśāmātyasahasraparivrto mrgavadhāya nirgata: | purastātprṡṭhataśca sarvabalaughamava- lokyāmātyānāmantrayate-asti bhavanta: kasyacidevaṃrūpo balaugha: tadyathā mamaivaitarhīti ? tata: priyavādibhiramātyairabhihitam-deva nānyasya kasyaciditi | atha madhyadeśādvaṇijo dakṡiṇāpathaṃ gatā: | tai rājño mahākapphiṇasya prābhrtamupanītam | rājñā uktā:-bho vaṇija:, kastatra rājeti | vaṇija: kathayanti-deva keciddeśā gaṇādhīnā: kecidrājādhīnā iti | yāvadrājñā mahākapphiṇena śrāvastyādiṡu ṡaṭsu mahānagareṡu dūtasaṃpreṡaṇaṃ krtam | yadyutthitā bhavatha nopaveṡṭa- vyam, śīghramāgantavyam, anyathā va uttamena daṇḍena samanuśāsiṡyāmīti | etadvacanamupaśrutya paṇmahānagaravāsino rājāno bhītāstrastā: saṃvignā āhrṡṭaromakūpā: saṃgamya samāgamya ekasamūhena śrāvastīmanuprāptā: | tato bhagavatsakāśaṃ gatā: | tai: sa vrttānto bhagavato vistareṇa nivedita: | bhagavatā te samāśvāsitā:, uktāśca-sa dūto matsakāśamānetavya iti | tatastairdūtasya niveditam | astyasmākaṃ rājādhirāja:, taṃ tāvatpaśyeti || tato bhagavatā dūtāgamanamavetya jetavanaṃ catūratnamayaṃ nirmitaṃ devānāmiva sudarśanaṃ nagaram | atra catvāro mahārājāno dauvārikā: sthāpitā:, airāvatasadrśā hastina:, bālāhaka- sadrśā aśvā:, nandīghoṡasadrśā rathā:, vyāḍyakṡasadrśā manuṡyā: | svayaṃ ca bhagavatā cakra- vartiveṡo nirmita:, saptatālodgataṃ ca siṃhāsanaṃ yatra bhagavānniṡaṇṇa: | tato dūtastathāvidhāṃ śobhāṃ drṡṭvā paraṃ vismayamāpanna: | tato bhagavatā lekhaṃ lekhayitvā sa dūto’bhihita:-kapphiṇo madvacanādvaktavya:-lekhavācanasamakālameva yadyutthito bhavasi, nopaveṡṭavyam, śīghramāgantavyam | @221 athavā nāgacchasi, ahameva mahatā balaughena sārdhamāgamiṡyāmīti | tato dūtena gatvā rājño mahākapphiṇasya lekhaṃ vācikaṃ ca yatsaṃdiṡṭaṃ tatsarvaṃ niveditam || tata: kapphiṇo rājā aṡṭādaśāmātyagaṇasahasraparivrto’nupūrveṇa cañcūryamāṇa: śrāvastī- manuprāpta: | prātisīmāśca rājāno rājānaṃ mahākapphiṇaṃ pratyudgatā: | tairmahāsatkāreṇa nagaraṃ praveśita: | mārgaśramaṃ prativinodya bhagavato niveditavanta: | tato bhagavatā tasyāgamanamavetya jetavanaṃ catūratnamayaṃ nirmitaṃ devānāmiva sudarśanaṃ nagaram | yatra catvāro mahārājāno dauvā- rikā: sthāpitā: | airāvatasadrśā hastina:, bālāhakasadrśā aśvā:, nandīghoṡasadrśā rathā:, vyāḍayakṡasadrśā manuṡyā: | svayaṃ ca bhagavatā cakravartiveṡo nirmita: | saptatālodgataṃ ca siṃhāsanaṃ sarvaṃ tathaiva nirmitam | tato rājā mahākapphiṇo jetavanaṃ praviṡṭa: | sahadarśanādasya yo rūpe rūpamada:, aiśvarye aiśvaryamada:, sa prativigata: | baladarpo’dyāpi pratibādhata eva | tato bhagavatā laukikaṃ cittamutpāditam-aho bata śakro devendra aindraṃ dhanurādāya āgaccha- tviti | sahacittotpādādbhagavata: śakro devendra: sārathiveṡeṇa aindraṃ dhanurupanāmayati | bhagavatā mahākapphiṇasyopanāmitam | tacca rājā mahākapphiṇa utkraṡṭumapi na śaknoti, kuta: puna- rāropayiṡyati | tato bhagavatā saptāyobheryo nirmitā: | svayaṃ ca taddhanurardhacandrākāreṇāropya śara: kṡipta:, yena tā: saptāyobheryaśchidrīkrtā: | tata: śabdo nirgata:- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| sa ca śabdo yāvadakaniṡṭhān devān gata: | tato rājña: kapphiṇasya yo’bhūdbalamada:, sa prativigata: | tasya buddhirutpannā-kimidamiti | tato bhagavān rājño mahākapphiṇasya cittaprakāramupalakṡya rājaveṡamantardhāpya idaṃ sūtramārabdhavān- daśabalasamanvāgato bhikṡavastathāgato’rhan samyaksaṃbuddhaścaturvaiśāradyaviśārada udāra- mārṡabhaṃ sthānaṃ pratijānīte, brahmacaryaṃ pravartayati, parṡadi samyaksiṃhanādaṃ nadati-ya{1. ##This is the famous formula of## pratītyasamutpāda ##as in## lalitavistara.}dutāsmin satīdaṃ bhavati, asyotpādādidamutpadyate | yaduta avidyāpratyayā: saṃskārā: | saṃskāra- pratyayaṃ vijñānam | vijñānapratyayaṃ nāmarūpam | nāmarūpapratyayaṃ ṡaḍāyatanam | ṡaḍāyatana- pratyaya: sparśa: | sparśapratyayā vedanā | vedanāpratyayā trṡṇā | trṡṇāpratyayamupādānam | upādānapratyayo bhava: | bhavapratyayā jāti: | jātipratyayā jarāmaraṇaśokaparidevadu:kha- daurmanasyopāyāsā: saṃbhavanti | evamasya kevalasya mahato du:khaskandhasya samudayo bhavati | yaduta asminnasatīdaṃ na bhavati, asya nirodhādidaṃ nirudhyate | yaduta avidyānirodhātsaṃskāra- @222 nirodha: | saṃskāranirodhādvijñānanirodha: | vijñānanirodhānnāmarūpanirodha: | nāmarūpanirodhā tṡaḍāyatananirodha: | ṡaḍāyatananirodhātsaparśanirodha: | sparśanirodhādvedanānirodha: | vedanā- nirodhāttrṡṇānirodha: | trṡṇānirodhādupādānanirodha: | upādānanirodhādbhavanirodha: | bhava- nirodhājjātinirodha: | jātinirodhājjarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā nirudhyante | evamasya kevalasya mahato du:khaskandhasya nirodho bhavati | svākhyāto me bhikṡavo dharma:, uttāno vivrtaśchinnaplotiko yāvaddevamanuṡyebhya: samyaksuprakāśita: | evaṃ svākhyāte me dharma uttāne vivrte chinnaplotike yāvaddevamanuṡyebhya: samyaksuprakāśite yāvadalameva bhikṡava: śraddhā- pravrajitena kulaputreṇa alaṃ yogāya alamapramādāya, alaṃ śāstu: śāsane yogamāpattum, kāmaṃ tvaksnāyvasthyavatiṡṭhatām, pariśuṡyatu śarīrānmāṃsaśoṇitam | atha ca punaryattadārabdhavīryeṇa prāptavyaṃ sthāmavatā vīryavatā utsāhinā drḍhaparākrameṇa nikṡiptadhureṇa kuśaleṡu dharmeṡu, tadvahanānu- prāptāttavīryasya sraṃsanaṃ bhaviṡyati | tatkasya heto: ? du:khaṃ hi kusīdo viharati vyavakīrṇa, pāpakairakuśalairdharmai: sāṃkleśikai: paunarbhavikai: sajvarairdu:khavipākai: āyatyāṃ jātijarāmaraṇīyai: mahatmaścārthasya pariah#ṇirbhavati | ārabdhavīryastu sukhaṃ viharatyavakīrṇa: pāpakairakuśalairdharmai: sāṃkleśikai: paunarbhavikai: sajvarairdu:khavipākai: āyatyāṃ jātijarāmaraṇīyai: | mahatmaścārthasya pāripūrirbhavati | maṇḍayeyamidaṃ pravacanaṃ yaduta śāstā ca saṃmukhībhūta: | dharmaśca deśyata aupaśamika: pārinirvāṇika: saṃbodhigāmī sugatapravedita: | tasmāttarhi bhikṡava ātmārthaṃ ca samanupaśyadbhi: parārthaṃ cobhayārthaṃ ca, idaṃ pratisaṃśikṡitavyam-kaccinna: pravrajyā amoghā bhaviṡyati, saphalā sukhodayā sukhavipākā | yeṡāṃ ca paribhokṡyāmahe cīvarapiṇḍapātaśayanā- sanaglānapratyayabhaiṡajyapariṡkārān, teṡāṃ ca te kārā: krtā: kaccidatyarthamahāphalā bhaviṡyanti, mahānuśaṃsā mahādyutayo mahāvaistārā: | ityevaṃ vo bhikṡava: śikṡitavyam || asmin khalu dharmaparyāye bhāṡyamāṇe rājñā mahākapphiṇena aṡṭādaśāmātyagaṇasahasra- parivāreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡā- tkrtam | tato drṡṭasatyo bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavi- dhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśyacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta kapphiṇena karmāṇi krtāni, yenābhirūpo darśanīya: prāsādiko’ṡṭādaśāmātyagaṇasahasraparivāro mahānagnabala:, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-kapphiṇenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃ- @223 bhāvīni | kapphiṇena karmāṇi krtānyupacitāni | ko’nya: prayanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthavīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||3|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyekanavate kalpe vipaśyī nāma samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati bandhumatīyake dāve | yāvadanyatamena sārthavāhena mahāsamudrātprabhūtāni ratnānyānītāni | vipaśyī samyaksaṃbuddha: saśrāvakasaṃghastraimāsyaṃ bhaktenopanimantrita: | vihāraṃ ca kārayitvā cāturdiśāya bhikṡusaṃghāya niryātitavān || kiṃ manyadhve bhikṡavo yo’sau sārthavāha:, eṡa evāsau kapphiṇo rājā tena kālena tena samayena | yadanena vipaśyī samyaksaṃbuddha: saśrāvakasaṃghastraimāsyaṃ svāntargrhe bhaktenopa- nimantri:, vihāraṃ ca kārayitvā cāturdiśāya bhikṡusaṃghāya niryātita: {1. ##The gap may be filled with :## tenedānīmabhirūpo darśanīya: prāsādika: saṃvrtta:}* * * * | aparāṇyapi bhikṡava: kapphiṇena karmāṇi krtānyupacitāni | bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ mahānagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍaramaraṃ taskararogāpagataṃ śālīkṡu- gomahiṡīsaṃpannam | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | so’pareṇa samayena saṃprāpte vasantakālasamaye, saṃpuṡpiteṡu pādapeṡu, haṃsakrauñcamayūraśukase#rikākokilajīvaṃjīvakanirghoṡite vanaṡaṇḍe, aṡṭādaśāmātyagaṇasahasraparivrta udyānaṃ nirgata: | tena tatrodyāne glāna: pratyeka- buddho drṡṭa: | sa tena sāṃpre{2 sāṃpreya, ##wholesome food, comes from## sappāya ##in Pali. It also occurs as## saṃpreya ##associated with## praṇīta ##as in## śikṡāsamuccaya.}yabhojanena traimāsyamupasthita: | parinirvrtasya ca śarīrastūpaṃ kārayitvā amātyagaṇasahāyena tailābhiṡeko datta: | tena saparivāro mahānagnabalādhānena saṃvrtta: | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānenendriyaparipāka: krta: | tenedānīmarhattvaṃ sākṡā- tkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānā- mekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @224 89 bhadrika: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme || yadā bhagavān ṡaḍvarṡābhisaṃbuddho dvādaśavarṡanirgata: kapilavastu anuprāpta:, tadā droṇo- danāmrtodanapramukhairanekai: śākyasahasrai: satyadarśanaṃ krtaṃ sthāpayitvā rājānaṃ śuddhodanam | tato rājā śuddhodanastāṃ putraśobhāṃ drṡṭvā paraṃ vismayamāpanna: | tasya buddhirutpannā-yadi me putro na pravrajito’bhaviṡyat, so’yamabhaviṡyadrājā cakravartī ca{1. ##Mss.## caturaṅga. ##The word## caturanta ##stands for the whole earth as in## caturantamahīsapatnī ##in## śākuntala. ##It is confounded with## caturaṅga ##which is perhaps more frequent.##}turantavijetā dhārmiko dharmarāja: | sa etarhi jaṭilapravrajitaparivāro na śobhate | yannvahaṃ śākyakulebhya ekaikaṃ pravrājayeyamiti | tato rājñā śuddhodanena nagare ghaṇṭāvaghoṡaṇaṃ kāritam-sarvaśākyai: saṃnipattavyamiti | tata: sarvaśākyeṡu saṃnipatiteṡu rājā śuddhodana: kathayati-śrṇvantu bhavanta: śākyā: | yadi sarvārthasiddha: kumāro na pravrajito’bhaviṡyat, yuṡmābhirevopasthānaṃ krtamabhaviṡyat | tadidānīmasya pravrajitasya ekaikena kulapuruṡeṇa śākyenopasthāyakena pravrajitavyamiti | tato bhadrikāniruddha- revatadevadattaprabhrtīni pañca kumāraśatāni pravrajitāni | teṡāmupālirnāma kalpa{2. kalpaka, ##a barber.##}ka upa- sthāyaka: tān pravrajitān drṡṭvā roditumārabdha: | tata: śākyai: prṡṭa:-kimarthamupāle rudyata iti | sa karuṇadīnavilambitairakṡarairuvāca-yūyaṃ pravrajitā: | ko mamedānīṃ bhaktācchādanena paripālanaṃ kariṡyatīti | tata: śākyā ūcu:-tena hi upāle, paṭakaṃ prasārayeti | tena paṭaka: prasā- rita: | tata: śākyai: śarīrāvalagnānāṃ hārārdhahāramaṇimuktāvaiḍūryakeyūrāṅgulīyakānāṃ mahān rāśi: krta: | tata upāle: kalpakasya tān drṡṭvā vicitraṃ cālaṃkāramabhivīkṡya yoniśomanasikāra utpanna:-ime tāvacchākyā: kularūpayauvanavanto’nta:purāṇi imaṃ cālaṃkāraṃ kheṭavadutsrjya pravrajitā: | kimutāhamalpavibhava: imamalaṃkāraṃ grhaṃ neṡyāmi ? alamanena | yanvahametānanu pravrajeyamiti | athopāli: kalpako yena bhagavāṃstenopasaṃkrānta:, upasaṃkramya bhagavata: pādayo- rnipatya bhagavantamidamavocat-yadi bhagavan mādrśānāṃ pravrajyā asti, labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam, careyamahaṃ bhagavato’ntike brahmacaryamiti | tato bhagavatā ehibhikṡukayā pravrājita: || tato bhadrikapramukhāṇi pañca śākyaśatāni bhikṡune{3. ##Mss.## bhikṡuvevacchadhārīṇi. ##but Speyer reads## bhikṡuveṡadhārīṇi.}pathyadhārīṇi buddhapramukhasya bhikṡu- saṃghasya praṇāmaṃ kartuṃ pravrttāni | te upāliṃ jñātvā kularūpavibhavānvitatvānnecchantyupāle: @225 praṇāmaṃ kartum | tatra bhagavānāyuṡmantaṃ bhadrikamāmantrayate-bhadrika kartavyo’sya praṇāma:, yasmādidaṃ māmakaṃ śāsanaṃ na kularūpayauvanaiśvaryacāturvaṇryaviśuddhimapekṡata iti | tato mūla- nikrttā iva drumā bhadrikapramukhāṇi pañca śākyaśatāni dharmatāmavalambya pādayornipati- tāni | teṡāṃ pādavandanasamakālameveyaṃ mahāprthivī ṡaḍvikāraṃ prakampitā || tatrāyuṡmatā bhadrikeṇa yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāra- cakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvi- tprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | sa ca mahātmā hīnadīnānukampī | so’pareṇa samayena pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ gocarāya prasthita: | yāvadanyataracaṇḍālakaṭhinaṃ piṇḍāya praviṡṭa: | tena khalu samayena rājā prasenajitkauśala ekapuṇḍarīkaṃ hastināgamabhiruhya dīrgheṇa cārāyaṇena sāra- thinā bhagavato darśanāya saṃprasthita: | dadarśa rājā prasenajitkauśalo bhadrikaṃ śāntendriyaṃ śāntamānasam, parameṇa ca cittadamavyupaśamanasamanvāgataṃ pāṃsukūlaprāvrtaṃ lūhaṃ piṇḍapātaṃ grhītvā tasmāccaṇḍālakaṭhinānnirgacchantam | drṡṭvā ca punardīrghaṃ cārāyaṇaṃ sārathimāmantrayate- syādayaṃ cārāyaṇa bhadriko bhikṡu: ? evaṃ yathā vadasi | iti śrutvā rājā prasenajitkauśala: saṃmohamāpanna:, prthivyāṃ mūrchita: patita: | tato jalapariṡekapratyāgataprāṇacetaso labdhamānasa- ścārāyaṇena sārathinotthāpita: || tato rājā bhagavatsakāśamupasaṃkramya bhagavata: pādābhivandanaṃ krtvā bhagavantamuvāca- bhagavan, adbhutaṃ me drṡṭam | asau bhadrika: śākyarāja: pāṃsukūlaprāvrto lūhaṃ piṇḍapātaṃ grhītvā devamanuṡyāvarjanakareṇātipraśānteneryāpathena piṇḍapātamādāya caṇḍālakaṭhinānnirgata: | tasya mamaitadabhavat-āścaryaṃ yāvatsuvinītaṃ bhagavacchāsanam, yatra nāma evaṃvidhā: kumārā: sukhaidhitā evaṃ vinītapracārā: saṃvrttā iti | bhagavānāha-aparamapi mahārāja bhadrikasyāścaryaṃ śrṇu | ayaṃ mahārāja bhadriko’raṇyagato vā vrkṡamūlagato vā śūnyāgāragato vā trirudānayati- aho vata saukhyam | yadahamapravrajita: san rājakulamadhyagato’mātyanaigamajānapadasusaṃrakṡita: prākāraparikhādvārastūpābhinigūḍha: pariśaṅkitahrdaya: saṃvigna: saṃvigna: samantata:śaṅkī nidrāṃ nāsāda- yāmi | so’hametarhi nirapekṡa: kāye jīvite ca sukhaṃ yatratatrastho viharāmīti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta bhadrikeṇa pūrvamanyāsu jātiṡu karmāṇi krtāni, yenābhirūpo darśanīya: prāsādika āḍhye rājakule pratyājāta: | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-bhadrikeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayayāni oghavatpratyupa- sthitānyavaśyaṃbhāvīni | bhadrikeṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? @226 na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejo- dhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatama: koṭṭa{1. koṭṭamallaka, ##a beggar.##}mallaka: kṡutkṡāmaparigata- śarīra: itaścāmutaścānvāhiṇḍate | yāvadanyatarā dārikā pūpa{2. pūpalikā, ##pan-cake.##}likā ādāya gacchati | tatastena koṭṭamallakena sā dārikā pūpalikānāmarthe abhibhūtā | tato balādekāṃ pūpalikā- mādāya itastata: palāyitumārabdha: | sā cāsya dārikā prṡṭhata: samanubaddhaiva | tato’sau koṭṭamallaka: sahasā nadīcārikāmuttīrṇa: | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | tadā anyatara: pratyekabuddhastasya koṭṭamallakasyāgrata: sthita: | tata: koṭṭamallakasya taṃ pratyekabuddhaṃ śānteryāpathaṃ drṡṭvā mahān prasādo jāta: | tena svaṃ vyasanamagaṇayya pratyekabuddhāya pūpalikā pratiprāditā | tasya vipraharṡasaṃjananārthaṃ vitatapakṡa iva haṃsarājo gaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdha: | tata: koṭṭamallakastadatyadbhutaṃ devamanuṡyāvarjanakaraṃ prāti- hāryaṃ drṡṭvā mūlanikrtta iva druma: pādayornipatya praṇidhānaṃ kartumārabdha:-yanme siddhavrato dakṡiṇīya: pūpalikayā pratipādita:, anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yatra yatra jāyeya, tatra tatroccakulīna: syām, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena koṭṭamallaka:, aya- masau bhadrika: | yattena pratyekabuddha: pūpalikayā pratipādita:, tasya karmaṇo vipākenāḍhye śākye pratyāgata: | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānena daśa varṡasahasrāṇi brahmacaryāvāsa: pratipālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karma- svābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @227 90 rā{1.##A different version of the story of## rāṡṭrapāla ##is found in the## majjhima- nikāya ##where he is called simply## kulaputtra ##and not## bhrātrputra ##of the king. Later in this version he is called## grhapatiputra.}ṡṭrapāla: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājam,ātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: sthūlakoṡṭhakamupaniśritya viharati sthūlakoṡṭhakīye- vanaṡaṇḍe | tena khalu samayena sthūlakoṡṭhake kauravyo nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskara- rogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | tasya bhrātrputro rāṡṭrapālo nāmnā abhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: | tasya vinayakālamavekṡya bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃgha- puraskrta: sthūlakoṡṭhakaṃ piṇḍāya praviṡṭa: | dadarśa rāṡṭrapālo buddhaṃ bhagavantaṃ dvātriṃśatā mahā- puruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātireka- prabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya bhagavato’ntike cittaṃ prasannam | sa prasādajāto bhagavata: pādayornipatya pravrajyāṃ yācate | tatastaṃ bhagavānāha- vatsa anujñāto’si mātāpitrbhyāmiti ? rāṡṭrapāla: kathayati-no bhadanteti | bhagavānāha- na hi vatsa tathāgatā vā tathāgataśrāvakā vā ananujñātaṃ mātāpitrbhyāṃ pravrājayanti, upa- saṃpādayanti ceti || tato rāṡṭrapālo mātāpitro: sakāśamupasaṃkrānta: | upasaṃkramya buddhasya varṇaṃ bhāṡate- drṡṭo mayā bhagavāñchākyamuni: samyaksaṃbuddha: | sphītaṃ cakravartirājyamapahāya pravrajita: ṡaṡṭiṃ cānta:purasahasrāṇi | muṇḍa: saṃghāṭiprāvrto’sminneva sthūlakoṡṭhake piṇḍapātamaṭati | tadarhato yuvāṃ māmanujñātum-yadahaṃ taṃ bhagavantaṃ pravrajitamanupravrajeyamiti | tato’sya mātāpitarau nānujānīta: | tatastenaiko bhaktaccheda: krta: | dvau tray ovā yāvat ṡaḍ bhaktacchedā: krtā: || atha rāṡṭrapālasya mātāpitarau yena rāṡṭrapālo grhapatiputrastenopasaṃkrāntau | upasaṃkramya rāṡṭra- pālaṃ grhapatiputramidamavocatām-yatkhalu tāta rāṡṭrapāla jānīyā:-tvaṃ hi sukumāra: sukhaiṡī | na tvaṃ jānako du:khasya | duṡkaraṃ brahmacaryam, duṡkaraṃ prāvivekyam, durabhiramamekatvam, durabhi- saṃbodhānyaraṇyavanaprasthāni, prāntāni śayanāsanānyadhyāvastum | ihaiva tvaṃ tāta rāṡṭrapāla niṡadya kāmāṃśca paribhuṅkṡva, dānāni ca dehi, puṇyāni ca kuru | evamukte rāṡṭrapālo grhapatiputrastūṡṇīm || @228 atha rāṡṭrapālasya grhapatiputrasya mātāpitarau jñātīnudyojayata:-aṅgat āvajjñātaya:, tātaṃ rāṡṭrapālamutthāpayata | atha rāṡṭrapālasya grhapatiputrasya jñātayo yena rāṡṭrapālo grhapati- putrastenopasaṃkrāntā: | upasaṃkramya rāṡṭrapālaṃ grhapatiputramevamavocan-yatkhalu tāta rāṡṭrapāla jānīyā:-tvaṃ hi sukumāra: sukhaiṡī | na tvaṃ jānako du:khasya | duṡkaraṃ brahmacaryam, duṡkaraṃ prāvivekyam, durabhiramamekatvam, durabhisaṃbodhānyaraṇyavanaprasthāni, prāntāni śayanāsanānyadhyā- vastum | ihaiva tvaṃ tāta rāṡṭrapāla niṡadya kāmāṃśca paribhuṅkṡva, dānāni ca dehi, puṇyāni ca kuru | evamukte rāṡṭrapālo grhapatiputrastūṡṇīm || atha rāṡṭrapālasya grhapatiputrasya mātāpitarau rāṡṭrapālasya grhapatiputrasya vayasyakā- nudyojayata:-aṅga tāvatkumārā:, tātaṃ rāṡṭrapālamutthāpayata | atha rāṡṭrapālasya grhapatiputrasya vayasyakā yena rāṡṭrapālo grhapatiputrastenopasaṃkrāntā: | upasaṃkramya rāṡṭrapālaṃ grhapatiputramida- mavocan-yatkhalu saumya rāṡṭrapāla jānīyā:-tvaṃ hi sukumāra: sukhaiṡī | na tvaṃ jānako du:khasya | duṡkaraṃ brahmacaryam, duṡkaraṃ prāvivekyam, durabhiramamekatvam, durabhisaṃbodhānyaraṇya- vanaprasthāni, prāntāni śayanāsanānyadhyāvastum | ihaiva tvaṃ saumya rāṡṭrapāla niṡadya kāmāṃśca paribhuṅkṡva, dānāni ca dehi, puṇyāni ca kuru | evamukte rāṡṭrapālo grhapatiputrastūṡṇīm || atha rāṡṭrapālasya grhapatiputrasya vayasyakā yena rāṡṭrapālasya grhapatiputrasya mātā- pitarau tenopasaṃkrāntā: | upasaṃkramya rāṡṭrapālasya grhapatiputrasya mātāpitarāvidamavocan- amba{1. ##This speech seems to have been in verse, as Speyer says. The form of verse may be## : amba tātānujānītamagārādanagārikām | rāṡṭrapālaṃ pravrajituṃ kiṃ mrtena kariṡyatha ||} tāta, anujānītaṃ saumyaṃ rāṡṭrapālaṃ pravrajituṃ samyageva śraddhayā agārādanagārikām, kiṃ mrtena kariṡyatha ? sa cettāta: pravrajyāyāmabhiraṃsyate, jīvantamenaṃ drakṡyadhve | sa cennābhi- ramate, kā anyā putrasya gatiranyatra mātāpitarāveva | evamāvāṃ kumārakā: tātaṃ rāṡṭrapālamanu- jānīyāva: | sa cetpravrajyopadarśiṡya {2. ##The gap may be filled## : sa cet pravrajyopadarśayiṡyatyātmānam.} * * * * || atha rāṡṭrapālo grhapatiputro’nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃ- stenopasaṃkrānta: | upasaṃkramya bhagavatpādau śirasā vanditvaikānte’sthāt | ekānte sthito rāṡṭrapālo grhapatiputro bhagavantamidamavocat-anujñāto’smi bhagavan mātāpitrbhyām | labhe- yāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhagavato’ntike brahma- caryam | labdhavān rāṡṭrapālo grhapatiputra: svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | sa evaṃ pravrajita: sannidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarva- saṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrta- vān | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsī- @229 candanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | tatra bhagavān bhikṡūnāmantra- yate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāṃ yaduta rāṡṭrapālo bhikṡuriti || bhikṡava: saṃśyajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta rāṡṭra- pālena karmāṇi krtāni, yenāḍhye rājakule pratyājāta iti | abhirūpo darśanīya: prāsādika: | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-rāṡṭrapālenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | rāṡṭrapālena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani videharāja: saparivāra: paracakravitrāsito’ṭavīmanuprāpta: | sa madhyāhne tīkṡṇasūryaraśmiparitāpita: sabalaugha itaścāmutaśca paribhramati, mārgaṃ ca nāsāda- yati | asati ca buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prānta- śayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatara: pratyekabuddhastasmin kāntāra- mārge prativasati | tena kāruṇyamutpādya tasya videharājasya mārgo vyapadiṡṭa:, pānīyahradaśca darśita:, yena sa rājā iṡṭena jīvitenācchādita: | tato rājñā prasādajātena svanagara- mānīya traimāsyaṃ sarvopakaraṇairupasthita: | parinirvrtasya cāsya śarīrastūpaṃ kārayāmāsa | praṇidhānaṃ ca krtavān-ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām, prativiśiṡṭataraṃ ca śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena rājā babhūva, ayaṃ sa rāṡṭrapāla: | aparāṇyapi rāṡṭrapālena karmāṇi krtānyupacitāni | asminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyā- caraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tena khalu samayena vārāṇasyāṃ nagaryāṃ krkī rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujana- manuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | tasya kanīyān putra rṡipatanaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājita- gātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | saha- @230 darśanāccāsya bhagavato’ntike cittamabhiprasannam | prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tato’sya bhagavatā kāśyapena dharmo deśita: | tena prasāda- jātena bhagavān kāśyapa: saparivāra upasthita: | śaraṇagamanaśikṡāpadāni grhītāni | pari- nirvrtasya ca stūpe kanīyāñchatramāropitavān || kiṃ manyadhve bhikṡavo yo’sau rājaputra:, ayamevāsau rāṡṭrapālastena kālena tena samayena | aparāṇyapi rāṡṭrapālena karmāṇi krtānyupacitāni | bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ mahānagaryāmanyatamo {1. ##In## divyāvadāna, ##the term## mūlika ##is explained as## : śatabhiṡāyāṃ jāto mūliko bhavati ##It also means, as here, a person or ascetic who lives on roots only##.}mūliko brāhmaṇa: | sa mūlānāmarthe’nyatamaṃ parvatamabhirūḍha: | tena tatra paryaṭatā vanānte glāna: pratyekabuddho drṡṭa: | tatastena prasādajātena tasyopasthānaṃ krtam | yadā glānyādvyutthita:, tadā piṇḍakena pratipādya praṇidhānaṃ krtam-ahamapyevaṃvidhānāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena mūliko brāhmaṇa:, ayamevāsau rāṡṭrapāla: | tasya karmaṇo vipākena saṃsāre na kadāciddu:khamanubhūtavān | idānīmapyāḍhye rājakule pratyājāto’bhirūpo darśanīya: prāsādika: | tenaiva hetunārhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @231 daśamo varga: | tasyoddānam- subhūti: sthaviraścāpi hasta lekuñcikastathā | saṃsāro guptikaścāpi virūpo gaṅgikena ca | dīrghanakha: saṃgītiśca vargo bhavati samuddita: || 91 {1. ##Compare the story of## subhūti ##as given in## kalpadrumāvadāna (##App. I to this Volume##)} subhūti: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārdhavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | yadā bhagavatā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya śrāvakā niyuktāsteṡu teṡu janapadeṡu vineya- janānugrahārtham, tadā ye’dhyāyinaste sumerupariṡaṇḍāyāṃ dhyānaparā sthitā: | yāvatsuparṇi- pakṡirājena mahāsamudrānnāgapotalaka uddhrta: | sa taṃ sumerupariṡaṇḍāyāmāropya bhakṡayitu- mārabdha: | tato nāgapotalako jīvitādvyaparopyamāṇo mahāśrāvakāṇāmantike cittamabhi- prasādya kālagata: || sa kālaṃ krtvā śrāvastyāṃ bhūtirnāma brāhmaṇa: tasyāgramahiṡyā: kukṡāvupapanna: | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya pitā bhūti:, tasmādbhavatu dārakasya subhūtiriti nāmeti | subhūtirdāraka unnīto vardhito mahān saṃvrtta: | sap ūrveṇa hetubalādhānena atīva roṡaṇa: krodhaparyavasthānabahulo mātāpitrbhyāmātharvaṇādvinivartya rṡiṡu pravrājita: | sa ca tatra dhyānapara: saṃyato’nyataradvanaṡaṇḍamupaniśritya viharati | tatra ca vanaṡaṇḍe devatā prativasati drṡṭasatyā | tasyā: kāruṇyamutpannam-ayaṃ kulaputra: krodhaparyavasthānabahalo viśeṡaṃ nādhi- gacchati | yannvahamenaṃ bhagavaddarśane niyojayeyamiti | tatastayā devatayā subhūte: purastā- dbuddhasya varṇo bhāṡito dharmasya ca saṃghasya ca | tata: subhūterbhagavaddarśanahetorabhilāṡa utpanna: | tato devatayā rddhyanubhāvādbhagavatsakāśamupanīta: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃ- śatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūrya- sahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya yo’bhūtsattve- @232 ṡvāghāta:, sa prativigata: | tata: prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprati- vedhikī dharmadeśanā krtā, yāṃ śrutvā subhūtinā kulaputreṇa viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sad rṡṭasatyo bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena maitrībhāvanayā cittaṃ damayitvā sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || tatra āyuṡmān subhūti: samanvāhartuṃ pravrtta:-kuto’haṃ cyuta:, kutropapanna:, kena karmaṇeti | paśyati-pañca jātiśatāni nāgebhyaścyuto nāgeṡvevopapanna: | tasya buddhirutpannā- mayā atīva evaṃvidho dveṡapratyayopasaṃbhāra: krta:, yenāhaṃ pañca janmaśatāni nāgeṡūpapanna: | tenaiva hetunā mahadvyasanamanubhūtavān | idānīṃ punastathā kariṡyāmi yatpareṡāmantike dveṡopasaṃbhāro notpatsyate | yena samanvāgata: kāyasva bhedādapāya durgatiṃ vinipātaṃ narakeṡūpapadyate | so’raṇya{1. araṇyapratipadaṃ samādāya, ##observing rules## (pratipada) ##of forest life.##}pratipadaṃ samādāya vartate | yadā saṃghe vā grāme vā deśe vā janapade vā bhikṡāheto- rvihartukāmo bhavati, tadā pūrvataraṃ gocaramavalokayati-mā māṃ kaścitkāraṇena drṡṭvā cittaṃ pradūṡayiṡyati, antata: kuntapipīlakā apīti | sat ānīryāpathena praśritenābhiramayati | tena teṡāṃ sattvānāṃ cittaprasādo bhavati | evaṃvidhāṃ so’rhattvaprāpto’pyapatrapāmanubhavatīti | tata āyuṡmata: subhūterbuddhirutpannā-yannvahamidānīṃ mahājanānugrahārthaṃ kuryāmiti | tatastena rddhyā pañca suparṇiśatāni nirmitāni, yāni drṡṭvā nāgā bhītāstrastā: saṃvignā itaścāmutaśca saṃbhrāntā: | tata: subhūtinā rddhibalena puna: paritrātā: | tatasteṡāṃ prasannacittānāṃ maitrī vyapadiṡṭā | punarapi mahāntaṃ nāgarūpamabhinirmāya pañca garuḍaśatānyabhidrutāni | teṡāmapi bhītānāṃ maitrī vyapadiṡṭā | evaṃ tena nāgānāṃ garuḍānāṃ ca pañca kulaśatāni vinītāni | tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāmara{2. araṇā- vihārin, ##one who leads a quiet and peaceful life.##}ṇā- vihāriṇāṃ yaduta subhūti: kulaputra: | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta subhūtinā karmāṇi krtāni yenāraṇāvihāriṇāmagro nirdiṡṭa iti | bhagavānāha-subhūtinaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | subhūtinā karmāṇi krtānyupacitāni | ko’nya: pratyanu- bhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, @233 na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tatrāyaṃ pravrajito babhūva | tatrānena dānapradānāni datāni, daśavarṡasahasrāṇi brahmacaryavāsa: paripālita:, praṇidhānaṃ ca krtam-anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca yo’sau bhagavatā kāśyapena uttaro nāma māṇavo vyākrta:- bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamunirnāma tathāgato’rhan samyaksaṃbuddha iti, tasyāhaṃ śāsane pravrajya araṇāvihāriṇāmagra: syāmiti || * * * kāni karmāṇi krtāni yena nāgeṡūpapanna: ? aprahīṇatvātkleśānāmudbhrānta- tvādindriyāṇāmaparyantīkrtatvātkarmapathānāṃ śaikṡāśaikṡabhikṡuṡu cittaṃ pradūṡya āśīviṡavādena samudācaritā:, tena nāgeṡūpapanna: | yattena dānapradānāni datāni, brahmacaryavāsa: pari- pālita:, tenedānīmarhattvaṃ sākṡātkrtam, araṇāvihāriṇāṃ cāgro nirdiṡṭa: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandana || 92 sthavira: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandaka- nivāpe | anyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasatvā saṃvrttā, na prasūyate | yāvadbhūyastayaiva sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya pari- cārayata: putro jāta: | sa prathamagarbho yathāvasthita eva māturudare | yāvattasyā: karmaśo daśa @234 putrā jātā: | sa prathamagarbho māturudarastha eva | yāvadasau grhapatipatnī glānyapatitā | sā upasthīyate mūlagaṇḍapatrapuṡpaphalabhaiṡajyena | na cāsau vyādhirupaśamaṃ gacchati | yadā cāsyā maraṇāntikī vedanā prādurbhūtā nacireṇa kālaṃ kariṡyatīti, tadā tayā svāmī ukta:- yatkhalvāryaputra jānīyā: mamātra prathamagarbho’vatiṡṭhate | yadāhaṃ mrtā bhavāmi, tadā dakṡiṇapārśvaṃ śasterṇa ghātayitvā tata: prathamasthitaṃ dārakamuddharethā: | ityuktvā- sarve kṡayāntā nicayā: patināntā: samucchrayā: | saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam ||1|| ityuktvā kāladharmeṇa saṃyuktā || tasyā: kālagatāyā nīlapītalohitāvadātairvastrai: śibikāmalaṃkrtya śītavanaṃ śmaśānaṃ nītvā jīvako vaidyarāja āhūta: | eṡa ca śabdo rājagrhe nagare samantato visrta:-eva- mamukastriyā iyanti varṡāṇi garbha: sthita:, tasyāścānye daśa putrā jātā:, na cāsau prathama- taramavasthito garbho nirgata: | adya jīvako vaidyarāja: śastreṇa mrtāyā udaraṃ ghātayitvā taṃ prathamasthitaṃ dārakamuddhariṡyatīti | taṃ śabdaṃ śrutvā kutūhalādbahūni prāṇiśatasahasrāṇi śītavana- śmaśāne saṃnipatitāni | pūraṇaprabhrtayaśca ṡaṭ śāstrpratijñā: | tatra bhagavānāyuṡmantamānanda- māmantrayate-gaccha ānanda, bhikṡūṇāṃ kathaya, bhagavān śmaśānacārikāṃ gantukāma:, yo’dbhutāni draṡṭukāma:, sa āgacchatviti | yāvadbhagavānājñātakauṇḍinyabāṡpamahānāmāniruddhaśāriputra- maudgalyāyanakāśyapānandarevataprabhrtibhirmahāśrāvakai: parivrta: śītavanaśmaśānaṃ gata: | jana- kāyena ca bhagavantaṃ drṡṭvā vivaraṃ krtam | tatra jīvakena tasyā: striyā dakṡiṇa: kukṡi: pāṭita: | tata: svayameva nirgato valipalitacitāṅga: parijīrṇaśarīrāvayava: pariṇatendriya: krśo’lpasthāma: | nirgatamātraśca taṃ janakāyamavalokya vācaṃ niścārayati sma-mā bhavanto guruṡu gurusthānīyeṡu mātāpitrṡvācāryopādhyāyeṡu kharāṃ vācaṃ niścārayata | mā haivaṃvidhā- mavasthāmanubhaviṡyatha, yadahamāmāśayapakvāśayayormadhye ṡaṡṭivarṡāṇyuṡita: | ityuktvā tūṡṇīmava- sthita: | tatra bhagavān bhikṡūnāmantrayate sma-trpyata bhikṡava: sarvabhavopapattibhya:, trpyata sarvabhavopapatyupakaraṇebhya:, yatra nāma caramabhavikasya sattvasyeyamavasthā | tatra bhagavāṃstaṃ dārakamāmantrayate-sthavirako’si dāraka ? sthavirako’haṃ bhagavan | sthavirako’si dāraka ? sthavirako’smi sugata | sthaviraka iti saṃjñā jātā | tato bhagavatā tadadhiṡṭhānā tathāvidhā dharmadeśanā krtā, yāṃ śrutvā saṃvignairbahubhi: sattvaśatairmahān viśeṡo’dhigata: || sa ca daśavarṡāṇi grhāgāramadhyāsya saptativarṡo bhagavacchāsane pravrajita: | grdhrakūṭe parvate pañcaviṃśatyā bhikṡubhi: sārdhaṃ varṡā upagata: | tatra saṃghasthavireṇa kriyākāraṃ kārita:-na kenacitprthagjanena pravārayitavyamiti | trayāṇāṃ māsānāmatyayāccaturviṃśatyā bhikṡubhirarhattvaṃ prāptam | sthavira eka: prthagjana eva | tata: saṃghasthavireṇa pravāraṇāyāṃ vartamānāyāṃ subahu paribhāṡya gaṇamadhyānniṡkāsita: | sa śastramādāya kuṭiṃ praviśya rudan bahuvidhaṃ paridevate | āha ca- @235 ādīptaṃ kānanaṃ sarvaṃ parvatā pi {1. ##For## parvatā pi palīkrtā, ##F. W. Thomas suggested to Speyer## parvatā: kapilīkrtā:, ##on the strength of Tibetan translation. I think## pradīpitā: ##would be nearer the text-tradition.##}palīkrtā | athedaṃ pāpakaṃ cittamadyāpi na vimucyate ||2|| śāntā girinadīśabdā: parīttasalilodakā: || athedaṃ pāpakaṃ cittamadyāpi na vimucyate ||3|| ete hyaṇḍajā: pakṡiṇo viratā mandaghoṡakā: || athedaṃ pāpakaṃ cittamadyāpi na vimucyate ||4|| pāṇḍupatraṃ vanaṃ hyetacchīrṇapatro vanaspati: || athedaṃ pāpakaṃ cittamadyāpi na vimucyate ||5|| śastramārādhayiṡyāmi ko nvartho jīvitena me || kathaṃ prthagjano bhūtvā śāstāramupasaṃkrame ||6|| iti || atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ pañcāṅgavipra- hīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅga- kusumāḍhyānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamā- pūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādha- prāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropa- yeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||7|| yāvadbhagavatā samanvāhrtya rddhyā copasaṃkramya tathāvidhā dharmadeśanā krtā, yāṃ śrutvā āyuṡmatā sthavirakeṇa idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendro- pendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || @236 tata: sthaviro’rhattvaprāpta: samanvāhartuṃ pravrtta:-mamāpi kaścidvineya iti | paśyati pañcamātrāṇi vaṇikśatāni kālikāvātavitrāsitāni apāyādvyasanābhimukhāni, mayā tasmādbhayātparitrātavyānīti | tena mama vineyā bhaviṡyantīti | tata: sthavirakeṇa rddhyā gatvā tasmādbhyātparitrātā: | tata: prasādajātā: sarva eva pravrajitā:, manasikāraścaiṡa data: | tai: sarvaireva yujyamānairghaṭamānairvyāyacchamānai: sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | teṡāṃ ca guṇeṡu na kaścitpratyakṡa: | ṡaḍvargikā avadhyāyituṃ pravrttā:-mahallena bhūtvā pañca sārdhavihāriṇāṃ śatāni upasthāpitāni | ete’pyevameva vinītā bhaviṡyantīti || tata āyuṡmānānanda: sabrahmacārivatsala: parānugrahapravrtta āyuṡmantaṃ sthavirakanāmāna- mudbhāvayitukāmo yenāyuṡmān sthaviranāmā tenopasaṃkrānta: | upasaṃkramya āyuṡmatā sthavireṇa sthaviranāmnā bhikṡuṇā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṡaṇṇa: | ekānte niṡaṇṇa āyuṡmānānanda: sthaviraṃ sthavirakanāmānamidamavocat-prcchema vayamāyuṡmantaṃ sthaviraṃ sthavirakanāmānaṃ kaṃcideva pradeśam, sa cedavakāśaṃ kuryā: praśnasya vyākaraṇāya | āyuṡman ānanda, śrutvā te vedayiṡye | araṇyagatenāyuṡman sthavirabhikṡuṇā vrkṡamūlagatena śūnyāgāragatena katame dharmā abhīkṡṇaṃ manasi kartavyā: ? ājha-araṇyagatena āyuṡmannānanda bhikṡuṇā vrkṡamūlagatena śūnyāgāragatena dvau dharmāvabhīkṡṇaṃ manasi kartavyau-śamathaśca vipaśyanā ca | śamatha: sthavira āsevito bhāvito bahulīkrta: kamarthaṃ pratyanubhavati ? vipaśyanā āsevitā bhāvitā bahulīkrtā kamarthaṃ pratyanubhavati ? śamatha āyuṡmannānanda āsevito bhāvito bahulīkrto vipaśyanāmāgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkrtā śamathamāgamya vimucyate | śamathavipaśyanāparibhāvitamāyuṡmannānanda śrutavata: āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra sthavira katame dhātava: ? yaścāyuṡmannānanda prahāṇadhātu:, yaśca virāgadhātu:, yaśca nirodhadhātu: | kasya nu sthavira prahāṇātprahāṇadhāturityucyate ? kasya virāgādvirāgadhāturityucyate ? kasya nirodhānnirodhadhāturityucyate ? sarvasaṃskārāṇāmāyuṡma- nnānanda prahāṇātprahāṇadhāturityucyate | sarvasaṃskārāṇāṃ virāgādvirāgadhāturityucyate | sarva- saṃskārāṇāṃ nirodhānnirodhadhāturityucyate | athāyuṡmānānanda: sthavirasya sthavirakanāmno bhikṡorbhāṡitamabhinandhyānumodya yena pañca bhikṡuśatāni tenopasaṃkrānta: | upasaṃkramya pañca bhikṡuśatānīdamavocat-araṇyagatenāyuṡmanto bhikṡuṇā vrkṡamūlagatena śūnyāgāragatena katame dharmā abhīkṡṇaṃ manasi kartavyā: ? araṇyagatena āyuṡmannānanda bhikṡuṇā vrkṡamūlagatena śūnyāgāragatena dvau dharmāvabhīkṡṇaṃ manasi kartavyau-śamathaśca vipaśyanā ca | śamatha āyuṡmanta āsevito bhāvito bahulīkrta: kamarthaṃ pratyanubhavati ? vipaśyanā āsevitā bhāvitā bahulīkrtā kamarthaṃ pratyanubhavati ? śamatha āyuṡmannānanda āsevitā bhāvito bahulīkrto vipaśyanāmāgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkrtā śamathamāgamya vimucyate | śamathavipaśyanāparibhāvitamāyuṡmannānanda śrutavata: @237 āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra āyuṡmanta: katame dhātava: ? yaścāyuṡmannānanda prahāṇadhātu:, yaśca virāgadhātu:, yaśca nirodhadhātu: | kasya nvāyuṡmanta: prahāṇātprahāṇadhātu- rityucyate ? kasya virāgādvirāgadhāturityucyate ? kasya nirodhānnirodhadhāturityucyate ? sarva- saṃskārāṇāmāyuṡmannānanda prahāṇātprahāṇadhāturityucyate | sarvasaṃskārāṇāṃ virāgādvirāgadhātu- rityucyate | sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate || āyuṡmānānanda: pañcānāṃ bhikṡuśatānāṃ bhāṡitamabhinandyānumodya yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekāntasthita āyu- ṡmānānando bhagavantamidamavocat-araṇyagatena bhadanta bhikṡuṇā vrkṡamūlagatena śūnyāgāragatena katame dharmā abhīkṡṇaṃ manasikartavyā: ? araṇyagatenānanda bhikṡuṇā vrkṡamūlagatena śūnyāgāra- gatena dvau dharmāvabhīkṡṇaṃ manasi kartavyau-śamathaśca vipaśyanā ca | śamatho bhadanta āsevito bhāvito bahulīkrta: kamarthaṃ pratyanubhavati ? vipaśyanā āsevitā bhāvitā bahulīkrtā kamarthaṃ pratyanubhavati ? śamatha ānanda āsevito bhāvito bahulīkrto vipaśyanāmāgamya vimucyate | vipaśyanā āsevitā bhāvitā bahulīkrtā śamathamāgamya vimucyate | śamathavipaśyanāpari- bhāvitamānanda śrutavata āryaśrāvakasya cittaṃ dhātuśo vimucyate | tatra bhadanta katame dhātava: ? yaścānanda prahāṇadhātu:, yaśca virāgadhātu:, yaśca nirodhadhātu: | kasya nu bhadanta prahāṇātprahāṇadhāturityucyate ? kasya virāgādvirāgadhāturityucyate ? kasya nirodhānnirodha- dhāturityucyate ? bhagavānāha-sarvasaṃskārāṇāmānanda prahāṇātprahāṇadhāturityucyate | sarva- saṃskārāṇāṃ virāgādvirāgadhāturityucyate | sarvasaṃskārāṇāṃ nirodhānnirodhadhāturityucyate | āścaryaṃ bhadanta, yāvacchāstu: śrāvakāṇāṃ ca arthenārtha:, padena padam, vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadai: | tatkasya heto: ? ihāhaṃ bhadanta yena sthavira: sthavirakanāmā bhikṡustenopasaṃkrānta: | upasaṃkramya sthaviraṃ sthavirakanāmānaṃ bhikṡumetamevārthamebhi: padairebhi- rvyañjanai: praśnaṃ prṡṭavān | tena mama eṡa evārtha ebhi: padairebhirvyañjanai: praśnaṃ prṡṭena vyākrta:, tadyathaitarhi bhagavatā | so’hamāyuṡmata: sthavirasya sthaviranāmno bhikṡorbhāṡitamabhinandyānumodya yena pañca bhikṡuśatāni tenopasaṃkrānta: | upasaṃkramya pañca bhikṡuśatānyetamevārthamebhi: padai- rebhirvyañjanai: praśnaṃ prṡṭavān | tairapi mama eṡa evārtha ebhi: padairebhirvyañjanai: praśnaṃ prṡṭairvyākrta:, tadyathaitarhi bhagavatā | tadidaṃ bhadanta āścaryaṃ yāvacchāstu: śrāvakāṇāṃ ca arthenārtha: padena padaṃ vyañjanena vyañjanaṃ saṃsyandate sameti yadutāgrapadai: || kaṃ punastvamānanda sthavirakaṃ bhikṡuṃ saṃjānīyā: ? sthavirako bhadanta bhikṡurhan kṡīṇāśrava: krtakrtya: krtakaraṇīyo’pahrtabhāro’nuprāptasvakārtha: parikṡīṇabhavasaṃyojana: samyagājñā- suvimuktacitta: | tānyapi bhikṡuśatāni sarvāṇyarhanti kṡīṇāsravāṇi krtakrtyāni krtakara- ṇīyānyapahrtabhārāṇyanuprāptasvakārthāni parikṡīṇabhavasaṃyojanāni samyagājñāsuvimuktacittāni || @238 yadā bhagavatā āyuṡmatānandena sthavirakaste ca bhikṡava udbhāvitā: parkāśitāśca, tadā bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta sthavirakeṇa karmāṇi krtānyupacitāni, yena ṡaṡṭivarṡāṇi mātu: kukṡāvuṡita:, kāni karmāṇi krtāni yena dhandha: saṃvrtta: paramadhandha: pravrajya cārhattvaṃ sākṡātkrtam ? bhagavānāha- sthavirakeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇata- pratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | sthavirakeṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||8|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | tatrānyatara: śreṡṭhiputra: sthavirasakāśe pravrajita: | sa ca sthaviro’rhan, sa rāgaviprahīṇa: | yāvattatra deśe parva pratyupasthitam | tatastaruṇabhikṡuṇā sthavira utthā- pyate-uttiṡṭha gocaragrāmaṃ gamiṡyāva iti | sthavira āha-vatsa adyāpi {1. ##Mss.## yuga eva; ##so also## kalpadrumāvadāna, 159. ##The emendation. of Speyer is justifiable as## yuga ##cannot mean early morning.##}praga eva, gaccha tāvatkuśalapakṡaṃ pratijāgrhīti | dvirapi, trirapi taruṇabhikṡuṇā sthavira utthāpyate-uttiṡṭha gocaragrāmaṃ gamiṡyāva iti | dvirapi trirapi sthavira āha-vatsa, adyāpi praga eva, gaccha tāvatkuśalapakṡaṃ pratijāgrhīti | tatastena taruṇabhikṡuṇā āhāragrddhreṇa kharaṃ vākkarma niścāritam | {2. ##The Tibetan translation supplies the gap## : mā svapihi grhe ṡaṡṭivarṡasahasrāṇi.}* * * * * * * || * * * tasya karmaṇo vipākena ṡaṡṭivarṡasahasrāṇi mātu: kukṡāvuṡita: | yadabhūddharmamātsaryaṃ tena du:prajña:, krcchreṇendriyāṇi paripācitāni | yadanena tatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ pratītya samutpādakauśalaṃ sthānāsthānakauśalaṃ ca krtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | tasmāttarhi bhikṡavo vāgduścaritaprahāṇāya vyāyantavyam | ete doṡā na bhaviṡyanti, ye sthavirakasya prthagjana- bhūtasya | eṡa eva guṇagaṇo bhaviṡyati, yastasyaivārhattvaṃ prāptasya | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @239 93 hastaka: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārdhavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatama: śreṡṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: prakrtijātismaraśca | sa svakaṃ hastaṃ grhītvā āliṅgate cumbati pariṡvajati, vācaṃ bhāṡate-aho bata me hastakau sucireṇa labdhau, aho bata me hastakau sucireṇa labdhakāviti | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate- kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādayaṃ jātamātra eva hastāvāliṅgate cumbati, tasmādbhavatu dārakasya hastaka iti nāmeti | hastako dārako aṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍe nānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā tatra deśe kiṃci- dbhavati bhayam, tadā sa janakāyo bhīta itaścāmutaścodbhrānto bhāṇḍaṃ gopāyati | sa tu hastau gopāyati, janakāyasya caivaṃ kathayati-mā bhavanto dakṡiṇīyeṡu cittaṃ pradūṡayata, mā paruṡāṃ vācaṃ bhāṡayadhvam, aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāviti || yāvadapareṇa samayena hastako jetavanaṃ gata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrāti- rekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | sa prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tato’sya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā hastakena viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśa- pāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto @240 bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | so’rhattvaprāpto’pyevameva bhikṡūṇāṃ dharmaṃ deśayati-mā bhavanto dakṡiṇīyeṡu cittaṃ pradūṡayata, mā kharāṃ vācaṃ niścārayata | aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāviti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta hastakena karmāṇi krtānyupacitāni yenārhattvaprāpto’pyevameva kathayati-aho bata me hastakau sucireṇa labdhakau, aho bata me hastakau sucireṇa labdhakāviti | bhagavānāha-pratyakṡakarma- phaladarśī bhikṡavo’yaṃ pudgala: | icchatha yūyamavadhārayitum ? evaṃ bhadanta | hastakenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupa- sthitānyavaśyaṃbhāvīni | hastakena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejo- dhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi || sāmaghrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśatisahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamya- sārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | yāvattatra dvau bhikṡu saṃ{1. ##The usual reading in Mss. is## saṃśītika ##which Speyer has emended into## saṃśīlika, ##comrade or friend.##}śīlikau | tatraiko bahuśruto’rhan, dvitīyo’lpaśruta: prthagjanaśca | tatra yo’sāvarhan bahuśruta:, sa jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanā- sanaglānapratyayabhaiṡajyapariṡkārāṇāṃ bahūni ca nimantraṇakāni pratilabhate | sa taṃ saṃśīlika- bhikṡuṃ yatra nimantrito bhavati, tatra paścācchramaṇaṃ nayati | yāvadanyatamasmin divase’rha- nnimantrita: | nimantraṇakaṃ gantukāmastaṃ paścācchramaṇamāgacchati, na ca pratilabhate | tatastena tasyādarśanādanyo bhikṡurnīta: | yāvattatra taruṇabhikṡubhirauddhatyābhiprāyairevamuktam-paśyata bhadantā yāvattenāyaṃ paścācchramaṇo’dya na nīto’nyo nīta iti | tatastena krodhābhibhūtenārhato’ntike cittaṃ pradūṡya kharaṃ vākkarma niścāritam | {2. ##The harsh word of the monk as well as the usual beginning of the next para are lost.##}* * * * * * * * * * * tena pañca janmaśatānyahasto jāta: | yadā āśayato vipratisārajātena atyayamatyayato deśitaṃ vivrta- muttānīkrtam, tena hastau pratilabdhau | yatpunastena paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātu- @241 kauśalamāyatanakauśalaṃ pratītya samutpādakauśalaṃ ca krtam, tena mama śāsane pravrajya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 94 lekuñcika: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo brāhmaṇa āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto durvarṇo durdarśano’{1 ##Speyer corrected## avahoḍimaka ##occurring in the story of## jāmbāla ##(No. 50) into## avakoṭimaka, ##lowest or deformed.## Here he retains the reading as found in Mss., as it is also found in## ratnāvadāna ##No 21.##}vahoḍimaka: | jātamātrasya cāsya mātu: stanābhyāṃ kṡīramantarhitam | yāvattena brāhmaṇena tasyānyā dhātrī ānītā | tasyā api kṡīramantarhitam | tasya dārakasya karmavipākata: | yadāsya kṡīrasaṃbhava: sarvairapyupāyairna saṃbhavati, tadāsau lehenodbhrta: | tasya lekuñcika iti nāmadheyaṃ krtam | so’lpeśākhyo’lpapuṇyaśca || yadā mahān saṃvrttastadā udarapūraṇamapi nāsādayati | paśyati ca bhikṡūn muni- vasitān suprāvrtān bhramarasadrśāni pātrāṇi grhītvā śrāvastīṃ piṇḍāya praviśata: | tāṃśca pūrṇahastān pūrṇapātrān pratiniṡkrāmata: | tasya drṡṭvā bhagavacchāsane pravrajyābhilāṡa utpanna: | sa mātāpitarāvanujñāpya bhagavacchāsane pravrajito’pyudarapūraṇaṃ nāsādayati | tena tenaiva saṃvegena yujyamānena ghaṭamānena vyāvacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡā- krtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || @242 yāvadasāvapareṇa samayena bhagavato gandhakuṭīṃ saṃmārjituṃ pravrtta: | sa tāṃ saṃmrjya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | tatastena prabhūta: praṇītaśca piṇḍapāta āsādita:, yenāsya saṃtarpitānīndriyāṇi mahābhūtāni | tatastena saṃtarpitendriyeṇa krtsnā rātrirdhyānavimokṡasamāpattibhiratināmitā | tato’sya buddhirutpannā-śobhano’yamupāyo yannvahaṃ bhikṡusaṃghaṃ vijñāpayeyamiti | tena sarva eva bhikṡusaṃgho vijñāpita:-ahaṃ bhadanta alpapuṇyo yadā gandhakuṭīṃ saṃmrjya piṇḍapātaṃ praviśāmi, tadā trptiṃ labhe | tanme saṃgha: kāruṇyaṃ karotu, nānyena bhagavato gandhakuṭī saṃmrāṡṭa{1. ##Mss.## saṃmrāṡṭavyā ##for## saṃmārṡṭavyā ##by metathesis.##}vyeti | tata: saṃghena kriyākāra: krta:-na kenacidbhagavato gandhakuṭī saṃmrāṡṭavyeti | sa visrabdho gandhakuṭīṃ saṃmrjya paścācchrāvastīṃ piṇḍāya praviśati || tasmiṃśca samaye āyuṡmāñchāradvatīputra: pañcaśataparivāro janapade varṡoṡita: śrāvastyā- mabhyāgata: | tata: śāsturgauravajāto gandhakuṭīṃ saṃmārṡṭumārabdha: | sa āyuṡmatā lekuñcikena lakṡita: | tenocyate-sthavira udare mama prahāro data:, yatte gandhakuṭī saṃmrṡṭeti | sthavira: prāha-kathamiti ? lekuñcika: kathayati-sthavira, yadāhaṃ gandhakuṭīṃ na saṃmārjitavāṃstadā piṇḍapātaṃ nāsādayāmīti | tata: sthaviraśāriputreṇoktam-yadyevamahamanyatra nimantrita: | alpo- tsukastvaṃ bhava | ahaṃ tatra tubhyaṃ piṇḍapātaṃ dāsyāmīti | tata: sthaviraśāriputra: pañcaśata- parivāro nimantraṇakaṃ prasthita: | lekuñciko’pi tenaiva sārdhaṃ saṃprasthita: | yadā grhapatergrha- samīpaṃ gatastadā lekuñcikasya karmavipākena tasmin grhe mahān kalaha: samutpanna: | tata āyuṡmato lekuñcikasyaitadabhavat-mamālpapuṇyatayā tatra kalaho jāta iti | tata: prati- nivrtya vihāraṃ gatvā bhaktacchedamakarot | tato dvitīye divase sthaviraśāriputreṇocyate- kimarthaṃ tvaṃ na gata iti | tenoktam-sthavireṇa nāvagatam-mamālpapuṇyatayā yādrśastatra kalaho jāta iti | tata: sthaviraśāriputreṇānyatra divase taṃ puraskrtya tadgrhaṃ praveśita: | saṃghamadhye copaviṡṭasya sata: pradakṡiṇaścāhāro dīyate | tatra pariveṡakajano vismarati | tena saṃghamadhye dvitīyo bhaktaccheda: krta: || yāvadiyaṃ pravrtti: sthavirānandena śrutā | śrutvā ca lekuñcikamuvāca-tena hi tvamihaiva jetavane tiṡṭha, ahaṃ te piṇḍapātamāneṡyāmīti | sthavirānandasyaivaṃvidhā smrti: | yadā bhagavato’ntikādaśītirdharmaskandhasahasrāṇyudgrhītāni {2 ##The gap probably refers to the inability of other monks to master as quickly as## sthavirānanda ##does.##}* * * | lekuñcikasya ca karmāvaraṇena sthavirānandena vismrtam | tatrānena trtīyo bhaktaccheda: krta: | caturthe divase sthavirānandenāsthāṃ krtvā piṇḍapāto data: | so’pi nirgacchata: śvabhirapahrta: | tatrānena caturtho bhaktaccheda: krta: || @243 pañcame divase sthaviramaudgalyāyanena śrutvā lekuñcikasyārthāya piṇḍapātaṃ grhītvā rddhyā saṃprasthitam | lekuñcikasya karmavipākena suparṇinā pakṡirājena pakṡai: parāhatya mahā- samudre pātita: | tatrānena pañcamo bhaktaccheda: krta: || ṡaṡṭhe divase śāriputreṇa śrutam | tasyaitadabhavat-yannvahaṃ lekuñcikasya piṇḍa{1. ##The gap refers to## śāriputra ##desiring to bring some alms to## lekuñcika, ##collected them, and to offer the same, approached the hut of## lekuñcika.}pātaṃ.... ….lekuñcikasya kuṭikādvāre’vasthita: | tato lekuñcikasya karmavipākena tadapi dvāraṃ śilābhirāvrtam | tata: śāriputreṇa rddhyā mokṡyāmīti tatpātraṃ prthivyāṃ sthāpitam | tadapi lekuñcikasya karmavipākena | athāśītiṡu yojanasahasreṡu kāñcanamayyāṃ prthivyāmavasthitam | tato’pi sthaviraśāriputreṇa rddhyā samuddhrtya tatpiṇḍakaṃ mukhadvāraśleṡite piṇḍapāte tasya karmāvaraṇena tanmukhamekaghanaṃ saṃvrttam | tata āyuṡmāñchāriputro lekuñcikasyābhavyatāṃ jñātvā saṃvigna: | tena ca bhadantena ṡaḍ bhaktacchedā: krtā: || tata: saptame divase āyuṡmāṃ^llekuñcika: sattvānāmudvejanārthaṃ karmaṇāṃ cāvipraṇāśa- saṃdarśanārthaṃ karmabalodbhāvanārthaṃ ca bhasmanā pātraṃ pūrayitvā buddhapramukhasya bhikṡusaṃghasya purastānniṡadya udakenāloḍya pītvā nirupadhiśeṡe nirvāṇadhātau parinirvrta: | tamabhivīkṡya bhikṡava: saṃvignā: tasya śarīre śarīrapūjāṃ krtvā saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta lekuñcikena karmāṇi krtāni, yenārhattvaprāpto’pi ṡaḍ bhaktacchedān krtvā saptame divase nirupadhiśeṡe nirvāṇadhātau parinirvrta iti | bhagavānāha-lekuñcikenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaśyaṃbhāvīni | lekuñcikena karmāṇi krtāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatamā grhapatipatnī śrāddhā bhadrā kalyāṇāśayā | sā abhīkṡṇaṃ śramaṇabrāhmaṇakrpaṇavanīpakayācanakebhyo dānāni dadāti | tasyā apareṇa samayena bhartā kālagata: | yāvadasyā: putra: svagrhe svāmī saṃvrtta: | sa ca matsarī kuṭukuñcaka: āgrhītapariṡkāra: kākāya baliṃ na pradātuṃ vyavasyati | sa śramaṇa- brāhmaṇakrpaṇavanīpakān drṡṭvā cittaṃ pradūṡayati | tasya mātā tenaiva pūrvakrameṇa śramaṇabrāhmaṇa- krpaṇavanīpakebhyo dānapradānānyanuprayacchati | tasyā: putro mātsaryābhibhūta: kathayati-amba na me rocate | mā dānamanuprayaccheti | sā kathayati-putraka iha kule eṡa kuladharma iti | @244 tatastena prthagbhaktena sthāpitā | tathāpyasāvupārdhāddānamanuprayacchati, upārdhamātmanā paribhuṅkte | tatastena mātsaryābhibhūtena krodhenāvrtabuddhinā bhūyo nivāryata eva | yadā sarvāvasthāyāṃ na śaknoti vārayitum, tadā mātaramuvāca-amba kiṃcitkaraṇīyamasti, avavara{1. avabaraka, ##inner or subterranean room.##}kaṃ praviśeti | sā rjusvabhāvatayā avavarakaṃ praviṡṭā | tatastena dvāraṃ baddhā ekaṃ bhaktacchedaṃ kāritā | sā kathayati-putra bubhukṡitāsmīti | tatastena kharaṃ vākkarma niścāritam-bhasma khādeti | yāvattenāsau krcchrasakaṭasaṃbādhaprāptā sakaruṇakaruṇaṃ vikrośamānā ṡaḍ bhaktacchedān kāritā, tathāpi na pratimuktā | kālagatā | tadāsya mātsaryeṇāvrtasya mātrviyogādvipratisāro jāta: || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena grhapatiputra:, ayaṃ sa lekuñcika: | yadanena māturapakāra: krtastasya karmaṇo vipākena kalpamavīcau mahānaraka utpanna: | tenaiva hetunā idānīmapyarhattvaprāpta: ṡaḍ bhaktacchedān krtvā bhasmādanāhāra eva pari- nirvrta: | anyānyapi bhikṡavo lekuñcikena karmāṇi krtānyupacitāni | bhūtapūrvaṃ bhikṡavo’- tīte’dhvani vārāṇasyāṃ nagaryāmanyatamo brāhmaṇo devatārcika: sarveṡāṃ vārāṇaseyānāṃ brāhmaṇagrha- patīnāṃ satkrto gurukrto mānita: pūjito’bhimataśca sarvajanasya | dharmatā caiṡā yadasati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśyanāsanabhaktā eka- dakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho vārāṇasīṃ piṇḍāya praviṡṭa: | sa ca tatra pūrṇahasta: pūrṇapātro nirgacchati | tena brāhmaṇena drṡṭa: | tasya mātsaryamutpannam | kathayati- ānaya yāvatpātraṃ paśyāmīti | asamanvāhrtya ca śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartata iti | tena bhadantenopanāmitam | tatastena prthivyāmutsrjya pādenābhimrditam | tatastena pratyekabuddhena bhaktaccheda: krta: | na ca tasya brāhmaṇasya vipratisāro jāta: || kiṃ manyadhve bhikṡavo yo’sau brāhmaṇa:, ayamevāsau lekuñcika: | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānena brahmacaryavāsa: paripālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāṃ karmaṇāmekānta- śukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyati- miśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 95 saṃsāra: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- @245 pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: | sa jātamātra eva grhamavalokya vācaṃ niścārayati sma-du:kho bha{1 ##Mss.## bhadanta ##for## bhavanta:.}vanta: saṃsāra:, paramadu:kha: saṃsāra: | ityuktvā tūṡṇīmavasthita: | tasya jātau jātimahaṃ krtvā nāma- dheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādayaṃ jātamātra eva saṃsāra iti ghoṡayati, tasmādbhavatu dārakasya saṃsāra iti nāmeti | saṃsāro dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā saṃsāro dāraka: krameṇa mahān saṃvrtta:, sa prakrtijātismaratvācca janakāyasya dharmaṃ deśayati-mā bhavanto guruṡu gurusthānīyeṡu mātāpitrṡvācāryopādhyāyeṡu vā kharavācaṃ niścārayata | du:khaṃ saṃsāra iti | yāvadapareṇa samayena itaścāmutaśca paribhramañjetavanaṃ nirgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā krtā, yāṃ śrutvā saṃsāro dāraka: saṃsāre doṡadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡā- tkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | so’rhattvaprāpto’pi bhikṡūṇāṃ dharmaṃ deśayati-mā āyuṡmanto guruṡu gurusthānīyeṡu mātāpitrṡvācāryopādhyāyeṡu kharavācaṃ niścārayata | du:khaṃ saṃsāra:, paramadu:khaṃ saṃsāra iti | {2. ##The gap is also found in Tibetan translation.##} || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta saṃsāreṇa karmāṇi krtānyupacitāni, yena pañcajanmaśtāni mrtakuṇapa eva mātu: kukṡernirgata: ? pravrajya @246 cārhattvaṃ sākṡātkrtamiti | bhagavānāha-saṃsāreṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | saṃsāreṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvanyasminneva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | vārāṇasyāṃ nagaryāmanyatama: śreṡṭhiputra: sthavirasakāśe pravrajita: | sa ca sthaviro’rhan, sa rāgaviprahīṇa: | yāvattatra deśe parva samupasthitam | tatastaruṇa- bhikṡuṇā sthavira utthāpyate-uttiṡṭha gocaragrāmaṃ gamiṡyāva iti | sthavira āha-vatsa adyāpi prātareva, gaccha tāvatkuśalapakṡaṃ pratijāgrhīti | dvirapi trirapi taruṇabhikṡuṇā sthavira utthāpyate-uttiṡṭha gocaragrāmaṃ gamiṡyāva iti | dvirapi trirapi sthavira āha-vatsa adyāpi prātareva, gaccha tāvatkuśalapakṡaṃ pratijāgrhīti | tatastena taruṇabhikṡuṇā rasagrdhreṇa kharaṃ vākkarma niścāritam-mā tvaṃ pañcabhirapi janmaśatairjīva: kośā{1. ##The reading in Mss. is## jīrṇakāyā nirgaccha ##which Speyer thinks must have originally been## koṡāt.}nnirgaccha, eṡo’haṃ nirgata iti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena taruṇabhikṡu:, ayaṃ saṃsāra: | yadanenārhato’ntike cittaṃ pradūṡya kharaṃ vākkarma niścāritam, tasya karmaṇo vipākena pañca janmaśatāni mrtakuṇapa eva mātu: kukṡernirgata: | nirgateṡu pañcasu janmaśateṡu idānī- manena manuṡyatvamāsāditam | tatastatsmrtvā kathayati-du:khaṃ saṃsāra:, paramadu:khaṃ saṃsāra iti | yadanena vipratisārajātena sthavirasyātyayo deśita:, brahmacaryavāsaśca paripālita:, tenedānī- marhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @247 96 guptika: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrābastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | yadā bhagavatā stavakarṇikanimantritena sau{1. ##The name of this famous sea-port in western India is vari- ously spelt as## śūrpāraka, supāraga ##and## sūpāraga. ##Speyer adopts## saupāraka ##because one of his best Mss. uniformly uses this term.##}pārake nagare mahājanavineyākarṡaṇaṃ krtam, tadā sarva: saupārakanivāsī janakāyo buddhanimno dharmapravaṇa: saṃghaprāgbhāro vyavasthita: || saupārake nagare’nyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāta: | jātamātrasya sarvaśarīraṃ piṭakai: sphuṭaṃ saṃvrttam | yadā te piṭakā: sphuṭitā:, tadā ekaghano māṃsapiṇḍa: saṃsthita: | pūyaśoṇitaṃ cāsya śarīrātpragharanmahaddaurgandhaṃ janayati | tato’sya pitā aiśvaryabalādhānena dravya- mantrauṡadhiparicārakasameta: svayamevārabdhaścikitsāṃ kartum, na cāsau vyādhirupaśamaṃ gacchati karmabalādhānaprāptatvāt | sa svaśarīraṃ tathā vikṡatamapatrāpya parigrhītaṃ vastrairgopāyati | tasya guptika iti nāma krtam | yāvadguptiko dārako mahān saṃvrttastasya vayasyakā: sahajātakā: śrāvastyā: saupārakanagaramanuprāptā: | tatastai: piturasya kathyate-tāta yadyeṡa śrāvastīṃ nīyate, śakyetāsmādvyādhe: parimocayitum, yasmāttatra santi vaidyabhaiṡajādaya: sulabhā iti || tata: pitrā tadvacanamupaśrutya prabhūtāni ratnāni paricārakāṃśca dattvā śrāvastīmanu- preṡita: | so’nupūrveṇa vayasyakasahāya: śrāvastīmanuprāpta: | tatrāpyasya karmajo vyādhi: satyapi vaidyadravyauṡadhiparicārakabāhulye na śakyate cikitsitum | yāvadasau apareṇa samayena jetavanaṃ nirgata: | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittaṃ prasāditam | prasādajāto bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasmai bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā pañcopādānaskandhā rogato gaṇḍata: śalyato’ghato’{2. aghata: ##according to sinful acts done in the previous life.##}ghato’nityato du:khata: śūnyato’nātmataśca deśitā: | sa saṃskārānityatāṃ viditvā bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā @248 sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | te’pyasya sahajātakāstenaiva saṃvegena pravrajitā: || te yenāyuṡmān guptikastenopasaṃkrāntā: | upasaṃkramyāyuṡmantaṃ guptikamidamavocan- kimā{1. ##The passage is copied more or less from Pali as in## maha- vagga.}yuṡman guptika pralopadharma, kiṃ vā atra loke’pralopadharma ? rūpamāyuṡmanta: pralopadharma | tasya nirodhānnirvāṇamapralopadharma | vedanā saṃjñā saṃskārā vijñānamāyuṡmanta: pralopadharma | tasya nirodhānnirvāṇamapralopadharma | kiṃ manyadhve āyuṡmanta:-rūpaṃ nityaṃ vā anityaṃ vā ? anityamidamāyuṡman guptika | yatpunaranityaṃ du:khaṃ vā tanna vā, du:kham ? du:khamidamāyuṡman guptika | yatpunaranityaṃ du:khaṃ vipariṇāmadharma, satyamapi tacchrutavānāryaśrāvaka ātmata upa- gacchedetanmama, eṡo’hamasmi, eṡa me ātmetyevametat ? no āyuṡman guptika | kiṃ manyadhve āyuṡmanta:-vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā ? anityamidamāyuṡman guptika | yatpunaranityaṃ du:khaṃ vipariṇāmadharma, api tacchrutavānāryaśrāvaka ātmata upagacchet- etanmama, eṡo’hamasmi, eṡa me ātmeti ? no āyuṡman guptika | tasmāttarhi āyuṡmanto yatkiṃcidrūpamatītānāgatapratyutpannamādhyātmikaṃ vā bāhyaṃ vā audārikaṃ vā sūkṡmaṃ vā hīnaṃ vā praṇītaṃ vā, yadvā dūre, yadvāntike, tatsarvaṃ naitanmama, naiṡo’hamasmi, naiṡa me ātmetyevametadyathābhūtaṃ samyak prajñayā draṡṭavyam | yā kācidvedanā saṃjñā saṃskārā: yatkiṃcidvijñānamatītānāgata- pratyutpannamādhyātmikaṃ vā bāhyaṃ vā audārikaṃ vā sūkṡamaṃ vā hīnaṃ vā praṇītaṃ vā, yadvā dūre yadvāntike, tatsarvaṃ naitanmama, naiṡo’hamasmi, naiṡa me ātmetyevametadyathābhūtaṃ samyakprajñayā draṡṭavyam | evaṃdarśī āyuṡmanta: śrutavānāryaśrāvako rūpādapi nirvidyate, vedanāyā: saṃjñāyā: saṃskārebhyo vijñānādapi nirviṇṇo virajyate, virakto vimucyate | vimuktamevaṃ jñānadarśanaṃ bhavati-kṡīṇā me jāti:, uṡitaṃ brahmacaryam, krtaṃ karaṇīyam | nāparamasmādbhavaṃ prajānāmīti || asmin khalu dharmaparyāye bhāṡyamāṇe teṡāṃ sahajātakānāṃ virajo vigatamalaṃ dharmeṡu dharmacakṡurutpannam | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta guptikena karmāṇi krtāni, yenāsya śarīramevaṃ bībhatsavyādhibahulaṃ durgandhaṃ saṃvrttam | kiṃ karma krtaṃ yena tīkṡṇaniśitabuddhi: saṃvrtta:, pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavā- nāha-guptikenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | guptikena karmāṇi krtānyupacitāni | @249 ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatama: śreṡṭhī | sa dvitīyaśreṡṭhinā sārdhaṃ viruddha: | tatastena rājā prabhūtaṃ dhanaṃ dattvā vijñāpita:-deva ayaṃ śreṡṭhī aparādhika:, kriyatāmasya daṇḍanigraha iti | tato rājñā tasyaivānujñāta: | tenāsau svagrhamānīya latābhi- stāḍita: | tato rudhirāvasiktaśarīrasya prabhūtaṃ tīkṡaṇaṃ ca viṡacūrṇaṃ dattvoptam, yenāsya taccharīramekaghanaṃ māṃsapiṇḍavadavasthitam | tatastasya śreṡṭhino vayasyakai: śrutam-yathā tenaivaṃvidhaṃ karma krtamiti | tatastai: sametairbhūtvā {1. ##The gap may be filled by## upakaraṇaviśeṡai:.} * * yairūpakaraṇaviśeṡaistasmādvyādhe: parimocita: | tato’sau tenaiva ca saṃvegena grhānniṡkramya pravrajita: | tena anācāryakeṇa saptatriṃśadbodhi- pakṡyān dharmān bhāvayitvā pratyekā bodhi: sākṡātkrtā | tato’sya cittamutpannam-bahvanena śreṡṭhinā matsaṃtāpādapuṇyaṃ prasūtam | yannavahamenaṃ gatvā saṃvejayeyamiti | tatastasyāgrato gatvā upari vihāyasamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdha: | āśu prthagjanā- nāmrddhirāvarjanakarī | sa mūlanikrtta iva druma: pādayornipatya krtakarapuṭo bhagavantaṃ vijñāpa- yati-avatara, avatara mahādakṡiṇīya, krtāparādho’haṃ tavāntike, tvāmeva niśritya puna: pratyupasthāsyāmīti | tenāsau pratyekabuddha: kṡamāpayitvā piṇḍakena pratipādya paṭenācchādita: | praṇidhānaṃ ca krtam-yanmayā krodhābhibhūtena tavāparādha: krta:, mā asya karmaṇo vipākaṃ pratyanubhaveyam | yanmayā satkāra: krta: anenaivaṃvidhānāṃ guṇānāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena śreṡṭhī āsīt, ayaṃ sa guptika: | tasya karamaṇa: prabhāvātpañca janmaśatāni kaśābhistāḍyamāna: kālaṃ krtavān | tenaiva hetunā ayamevaṃvidha āśraya āsādita: | bhūya: kāśyape bhagavati sahajātakairvayasyakai: sārdhaṃ pravrajita āsīt | tatraibhirbrahmacaryavāsa: paripālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāṇakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @250 97 virūpa: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme | {1. ##The name of the town is wanting in Mss. Tibatan translation- gives no help.##} * * * anyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇa- dhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāta: | jātamātrasya sarvaśarīraṃ vikrtisphuṭaṃ pravrttam | durvarṇo durdarśano’ṡṭādaśabhirdoṡavarṇakai: samanvāgata: sa dārako bhūta: | tasya mātāpitarau sarvāṅgaṃ durvarṇaṃ durdarśanaṃ vikrtarūpaṃ drṡṭvā cintāparau vyavasthitau | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ nāma bhavatu dārakasya ? jñātaya ūcu:-yasmādayaṃ jātamātra evaṃ vikrtarūpa: tasmādbhavatu dārakasya virūpa iti nāma || yadā mahān saṃvrttastadā tasya lajjayā mahān saṃkoco jāta: | kutrānyatra gami- ṡyāmi, kva tiṡṭhāmi, iti vicārya sujīrṇodyānaṃ jagāma | atha bhagavān mahāśrāvakaparivrta: sujīrṇodyānaṃ gata: | sa bhagavantaṃ drṡṭvā jehrīyamāṇa itaścāmutaśca palāyitumārabdha: | tato bhagavatā rddhyā tathādhiṡṭhito yanna śaknoti palāyitum | tato bhagavān saha śrāvakairnirodha- samāpattiṃ samāpanna: | tato nirodhādvyutthāya virūpamātmānaṃ nirmitavān | nirmāya śarāvaṃ bhojanapūrṇamādāya virūpamāgataṃ drṡṭvā harṡajāta āmantritavān-ehi sahāyaka, kuta āgamiṡyate, tiṡṭha, ubhāvapi sahitau vatsyāva iti | tato’sya bhagavatā bhojanaṃ dattam | prīṇitendriyaśca saṃvrtta: | tato bhagavatā ātmā svaveṡeṇa sthāpita: | tato virūpo buddhaṃ bhagavantaṃ drṡṭvā katha- yati-abhirūpatarastvamidānīṃ saṃvrtta: | kasya karmaṇa: prabhāvāditi | bhagavānāha-vidyā me asti cittaprasādajananī nāmnā, tasyā eṡa prabhāva iti | tatastena bhagavato’ntike cittaṃ prasāditam, teṡāṃ ca mahāśrāvakāṇāmālayasamāpannānām | tato’sya lakṡmī: prādurbhūtā | pravrajya cārhattvaṃ sākṡātkrtamiti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta virūpeṇa karmāṇi krtāni, yenaivaṃ durvarṇo durdarśano’ṡṭādaśabhirdaurvarṇikadoṡai: samanvāgata: | pravrajya cārhattvaṃ sākṡātkrtamiti | bhagavānāha-virūpeṇaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | @251 virūpeṇaiva karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtā- nyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani puṡyo nāma samyaksaṃbuddho loka udapādi vidyācaraṇa- saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | so’pareṇa samayenānyatamāṃ rājadhānīmupaniśritya viharati | atha puṡya: samyaksaṃbuddha: samanvā- hartuṃ pravrtta: | paśyati tasmin kāle dvau bodhisatvau saṃnikrṡṭau-bhagavāñchākyamunirmaitreyaśca | maitreyasya svasaṃtati: paripakvā, śāsturvaineyā aparipakvā: | śākyamunestu svasaṃtatiraparipakvā, vaineyā: paripakvā: | atha puṡya: samyaksaṃbuddha: śākyamunerbodhisattvasya saṃtatiparipācanārthaṃ himavantaṃ parvatamabhiruhya ratnaguhāṃ praviśya paryaṅkaṃ baddhvā tejodhātuṃ samāpanna: | tasmiṃśca kāle śākyamunirbodhisattva: phalamūlānāmarthe himavantaṃ parvatamabhirūḍha: | sa itastataścañcūryamāṇo dadarśa puṡyaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccānena tathāvidhaṃ cittasamādhānaṃ samāsāditam, yadekapādena sapta rātriṃdivāni ekayā gāthayā stutavān- na divi bhuvi vā nāsmiṃlloke na vaiśravaṇālaye na maru{1. marubhavane, ##in the dwellings of gods## (maru=maruta:)}bhavane divye sthāne na dikṡu vidikṡu vā | caratu vasudhāṃ sphītāṃ krtsnāṃ saparvatakānanāṃ puruṡavrṡabhāstyanyastulyo mahāśramaṇastava ||2|| atha puṡya: samyaksaṃbuddha: paripakvasaṃtatiṃ śākyamuniṃ bodhisattvaṃ drṡṭvā sādhukāra- madāt-sādhu sādhu satpuruṡa | anena balavīryeṇa saṃpannena dvijottama | nava kalpā: parāvrttā: saṃstutyādya tathāgatam ||3|| tato bhagavān maheśākhyābhirdevatābhi: parivrta: tasyāṃ guhāyāṃ sthita: | tatra guhā- nivāsinī devatā alpeśākhyatvānna śaknoti tāṃ guhāṃ samabhiroḍhum | tato vikrtanayanā bhūtvā bhagavantaṃ bhīṡayate | yadā suciramapi bhīṡayamāṇā na śaknoti bhagavato’pakāraṃ kartum, tadā tayā prasādo labdha:-śobhano’yamrṡi: siddhavrataśceti | tata: sā udāraṃ rūpamabhinirmāya bhagavata: pādayornipatya kṡamāpayitvā piṇḍakena pratipāditavatī || @252 bhagavānāha-kiṃ manyadhve bhikṡavo yo'sau tena kālena tena samayena guhānivāsinī devatā babhūva, ayaṃ virūpa: sa: | tasya karmaṇo vipākena saṃsāre’nantaṃ du:khamanubhūtavān | idānīmapi tenaiva hetunā virūpa: saṃvrtta: | yadanena paścāccittaṃ prasāditam, tenāsya apagatā alakṡmī:, lakṡmī: prādurbhūtā | prādurbhūtā |pravrajya cārhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānamekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 98 gaṅgika: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: vārāṇasīṃ nagarīmupaniśritya viharati rṡipatane mrgadāve | vārāṇasyāmanyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhana- samudito vaiśravaṇadhanapratispardhī | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putrid# na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham, na me putro na duhitā | mamātyayātsarvasvāpateyamaputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | sa śramaṇa(1 ##Mss. read## krpaṇa ##agter## brāhmaṇa ##which Speyer has omitted as being superfluous here.##)brāhmaṇanaimittika- suhrtsaṃbandhibāndhavairucyate-devatārādhanaṃ kuruṡveti | so’putra: putrābhinandī śivavaruṇakubera- śakrabrahmādīnanyāṃśca devatāviśeṡānāyācate | tadyathā-ārāmadevatāścatvaradevatā: śrṅgāṭaka- devatā: | sahajā: sahadhārmikā nityānubaddhā api devatā āyācate sma | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyadekaikasya putrasahasramabhaviṡyattadyathā rājña ścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā ca kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhī- bhāvātputrā jāyante duhitaraśceti || sa caivamāyācanaparastiṡṭhati | anyatamaśca sattvo’nyatamasmātsattvanikāyāccyutvā tasya prajāpatyā: kukṡimavakrānta: | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame @253 pañca ? raktaṃ puruṡaṃ jānāti viraktaṃ jānāti | kālaṃ jānāti rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśādgarbho’vakrāmati taṃ jānāti | dārakaṃ jānāti dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanāttamanā: svāmina ārocayati-diṡṭyā āryaputra vardhase | āpanna- sattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡya- tīti | so’pyāttamanāttamanā: pūrvakāyamabhyunnamayya dakṡiṇaṃ bāhumabhiprasāryodānamudānayati- apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: prati bibhryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni krtvā mama nāmnā dakṡiṇāmādekṡyate-idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇairuṡṇe uṡṇopakaraṇairvaidya- prajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnātikaṡāyaistiktāmlalavaṇamadhura- kaṭukakaṡāyavivarjitairāhārai: | hārārdhahāravibhūṡitagātrīmapsarasamivanandanavanavicāriṇīṃ mañcā- nmañcaṃ pīṭhātpīṭhamanavatarantīmadharāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabda śravaṇaṃ yāvadeva garbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jāto abhirūpo darśanīya: prāsādika: sarvāṅgapratyaṅgopeta: | tasya jātau jātimahaṃ krtvā gaṅgika iti nāma krtam | gaṅgiko dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || sa ca nirbhedabhāgīyai: kuśalamūlai: samanvāgato grhāvāse nābhiramate | sa mātā- pitarau pādayornipatya vijñāpayati-amba tāta anujānītaṃ mām, bhagavacchāsane pravrajiṡyā- mīti | tato’sya mātāpitarāvekaputraka iti krtvā nānujānīta: | tato gaṅgikasya buddhirutpannā- durlabho manuṡyapratilābha:, durlabhaśca tathāgataprādurbhāva, tathendriyasaṃpadapi durlabhā | ko me upāyo bhavedyadahaṃ bhagavacchāsane pravrajeyamiti | tasyaitadabhavat-yannvahaṃ praṇidhānaṃ krtvā ātmānamātmanā jīvitādvyaparopayeyam, yathā manuṡyatvamāsādya laghu ladhveva pravrajeyamiti | tenaivaṃ vicintya viṡaṃ bhakṡitam, na ca kālaṃ karoti | agnau patita:, parvatādātmānamutsrṡṭa- vān, nadyāṃ cārakāyāṃ patita:, tatrāpi kālaṃ na karoti | tasya buddhirutpannā-ka upāya: syādyena kālaṃ kuryāmiti | tasyaitadabhavat-sarvathāyaṃ rājā ajātaśatruścaṇḍo rabhasa: karkaśa: sāhasikaśca | yannvahamasya grhe rātrau saṃdhiṃ chindyāmiti | sa rājagrhaṃ nagaraṃ gatvā rātrau saṃprāptāyāṃ bhagne cakṡuṡpathe saṃdhimārabdhaśchettum | tato rakṡibhirjīvagrāhaṃ grhītvā rājño’jāta- śatrorupanīta:-ayaṃ deva cauro duṡṭo’pakārī ca, yo rājakule rātrau saṃdhiṃ chindatīti | @254 tato rājñā aparādhika iti krtvā vadhya utsrṡṭa: | tato vadhyaghātairnīlāmbaravasanai: karavīra- mālāsaktakaṇṭheguṇa udyataśastrapāṇibhī rathyāvīthīcatvaraśrṅgāṭakeṡu śrāvaṇāmukheṡvanuśrāvya dakṡiṇena nagaradvāreṇa niṡkāsya śītavanaṃ śmaśānaṃ nīyate | sa nīyamānastān vadhyaghātānāha- śīghraṃ śīghraṃ bhavanto gacchantu, mā kadācidrājñaścittasyānyathātvaṃ syāditi | tato vadhyaghātaireṡā pravrttī rājño niveditā | tato rājñā pratinivartya prṡṭa:-ko heturyattvamiṡṭaṃ jīvitaṃ parityaktu- micchasīti | tena sa vrttānto vistareṇa rājñe samākhyāta: | tato rājā ajātaśatru: kadambapuṡpavadāhrṡṭaromakūpa: sāśrukaṇṭho rudanmukha udānamudānayati-aho suparipakvā asya buddhisaṃtati:, svavagata: saṃsāradoṡa:, supratilabdhā śraddhāsaṃpat, yatra nāmāyaṃ pravrajyāheto- ridmiṡṭaṃ jīvitaṃ parityaktuṃ vyavasita: | tato rājñā samāśvāsyokta:-putraka ahaṃ prabhuste jīvitasya | gacchedānīṃ bhagavacchāsane pravrajeti | sa rājñotsrṡṭo bhagavacchāsane pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡā- tkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsī- candanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāṃ śraddhāpravrajitānāṃ yaduta gaṅgiko vārāṇaseya: śreṡṭhiputra iti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta gaṅgikena karmāṇi krtāni yeṡāṃ vipākānnāgni: kāye’(1 avakāśati, ##has hold of.|| )vakāśati , n aviṡam, na ca śastram, nodakena kālaṃ karoti, arhattvaṃ cānena prāptam | bhagavānāha-gaṅgikenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitā- nyavaśyaṃbhāvīni | gaṅgikena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhā- nyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāmanyatama: śmaśānamoṡako mātaṅga: | yāvattena pānthān hatvā bhāṇḍamāsāditam | tatastasya prṡṭhatastaskarā: pradhāvitā: | yāva- danyatamasmin śmaśāne pratyekabuddho nirodhasamāpattiṃ samāpanna: | tato’sau śmaśānamoṡako @255 mātaṅgastasya purastādbhāṇḍamapasrjya tatraiva nilīna: | tataste taskarā: pratyekabuddhaṃ drṡṭvā asyārabdhā: kṡeptuṃ śastramagniṃ ca | na cāsya cīvarakarṇakamapi śaknuvanti cālayitum, yasmā- dasau nirodhasamādhiṃ samāpanna: | yadā te taskarā: śrāntā: prakrāntā:, tadā sa pratyekabuddha: krameṇa samādhivyutthita: | tatastena śmaśānamoṡakeṇa mātaṅgena taṃ pratyekabuddhaṃ piṇḍakena pratipādya praṇidhānaṃ krtam-ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām, yathā cāyamaparopakrama: | evamahamapi yatra yatra jāyeya, tatra tatrāparopakrama: syām, prativiśiṡṭataraṃ cāta: śāstāra- mārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena śmaśānamoṡako mātaṅga:, ayaṃ sa gaṅgika: | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānena brahmacaryavāsa: paripālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekānta- krṡṇo vipāka:, ekāntaśuklānāṃ karmaṇāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 99 dīrghanakha: | buddhau bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho rājagrhamupaniśritya viharati veṇuvane kalandakanivāpe | tena khalu samayena nāladagrāmake tiṡyo nāma brāhmaṇa: | tena śārī nāma dārikā māṭhara- sakāśāllabdhā | yadā śāriputra: śārīkukṡimavakrānta:, tadā bhrātrā saha dīrghanakhena vi(1 ##Speyer has added the word## vivādaṃ ##by conjecture to give a suitable sense to the phrase.##)vādaṃ kurvantī nigrahasthānaṃ prāpayati | * * * * * * *{2. ##The missing portion relates to dīrganakha ##repenting for his defeat at the hands of his sister, and decides to stay at another place.##} | tato dīrghanakhena dakṡiṇāpathaṃ gatvā bahūni śāstrāṇyadhītāni || yāvatkrameṇa śāriputro jāta: | tena dviraṡṭavarṡeṇaindraṃ vyākaraṇamadhītam, sarvavādinaśca nigrhītā: | so’nupūrveṇa bhagavata: śāsane pravrajita: | yāvaddīrghanakhena pravrājakena śrutam- bhāgineyena te sarve tīrthakarā nigrhītā: | idānīṃ śramaṇagautamasya śiṡyatvamabhyupagata iti | @256 śrutvā cāsya mahatī paribhavasaṃjñā utpannā, sarvaśāstreṡu cāsya anaiṡṭhikasaṃjñā utpannā | tata: karmaśo rājagrhamanuprāpta: || tasmiṃśca samaye bhagavānpratisaṃlayanādvyutthāya catasrṇāṃ parṡadāṃ madhuramadhuraṃ dharmaṃ deśa- yati kṡaudraṃ madhvivāneḍakam | śāriputro’pi bhagavata: purastātsthito’bhūd vyajanaṃ grhītvā bhagavantaṃ vījayan | atha dadarśa dīrghanakhaparivrājako bhagavantamardhacandrākāreṇopaviṡṭaṃ dharmaṃ deśayantam, śāriputraṃ ca vyajanavyagrahastaṃ bhagavantaṃ vījayamānam | drṡṭvā ca punarbhagavantamida- mavocat-sarvaṃ me bho Gautama na kṡamata iti | bhagavānāha-eṡāpi te agnivaiśyāyana drṡṭirna kṡamate, yeyaṃ drṡṭi:-sarvaṃ me na kṡamata iti | eṡāpi me bho Gautama drṡṭirna kṡamate, yeyaṃ me drṡṭi:-sarvaṃ me na kṡamata iti | api tu te agnivaiśyāyana evaṃ jānato’syāśca drṡṭe: prahāṇaṃ bhaviṡyati pratinisargo vāntībhāva:, anyasyāśca drṡṭerapratisaṃdhiranupādānamaprādurbhāva: ? api me bho gautama evaṃ jānata evaṃ paśyato’syāśca drṡṭe: prahāṇaṃ bhaviṡyati pratinisargo vāntībhāva: anyasyāśca drṡṭerapratisaṃdhiranupādānamaprādurbhāva: | bahujanena te agnivaiśyāyana na saṃsyandi- ṡyati | {1 ##A portion of the argument is lost##.} * * * * * ima ucyante tanubhyastanutarā: | loke traya ime agnivaiśyāyana drṡṭisaṃniśrayā: | katame traya: ? ihāgnivaiśyāyana eka evaṃdrṡṭirbhavati evaṃvādī-sarvaṃ me kṡamata iti | punaraparamihaika evaṃdrṡṭirbhavati evaṃvādī-sarvaṃ me na kṡamata iti | punarapara- meka evaṃdrṡṭirbhavati evaṃvādī-ekaṃ me kṡamate, ekaṃ na me kṡamata iti | tatrāgnivaiśyāyana yeyaṃ drṡṭi: sarvaṃ me kṡamata iti, iyaṃ drṡṭi: saṃrāgāya saṃvartate nāsaṃrāgāya, saṃdveṡāya nāsaṃdveṡāya, saṃmohāya nāsaṃmohāya, saṃyogāya, nāsaṃyogāya, saṃkleśāya na vyavadānāya, saṃcayāya nāpacayāya, abhinandanāyopādānāya adhyavasānāya saṃvartate | tatrāgnivaiśyāyana yeyaṃ drṡṭi:-sarvaṃ me na kṡamata iti, iyaṃ drṡṭi: asaṃrāgāya saṃvartate na saṃrāgāya, asaṃdveṡāya na saṃdveṡāya, asaṃmohāya na saṃmohāya, visaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, asaṃcayāya na saṃcayāya | ana- bhinandanāyānupādānāya anadhyavasānāya saṃvartate | tatra yeyaṃ drṡṭi:-ekaṃ me kṡamate, ekaṃ me na kṡamata iti, yattāvadasya kṡamate, tatsaṃrāgāya saṃdveṡāya saṃmohāya saṃyogāya saṃkleśāya, na vyavadānāya nāpacayāya | abhinandanāyopādānāya adhyavasānāya saṃvartate | yadasya na kṡamate, tadasaṃrāgāya saṃvartate na saṃrāgāya, asaṃdveṡāya na saṃdveṡāya, asaṃmohāya na saṃmohāya, asaṃyogāya na saṃyogāya, vyavadānāya na saṃkleśāya, apacayāya na saṃcayāya | anabhinanda- nāyānupādānāya anadhyavasānāya saṃvartate || tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṡate-ahaṃ caivaṃdrṡṭi: syām, evaṃvādī-sarvaṃ me kṡamate | dvābhyāṃ me sārdhaṃ syādvigraha: syādvivāda: | yaśca evaṃdrṡṭirevaṃvādī-sarvaṃ me na kṡamata iti, yaśca evaṃdrṡṭirevaṃvādī-ekaṃ me kṡamate ekaṃ me na kṡamata iti | vigrahe sati vivāda:, vivāde sati vihiṃsā | iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanu- @257 paśyannimāṃ ca drṡṭiṃ pratinisrjati, anyāṃ ca drṡṭiṃ nopādatte | evamasyāśca drṡṭe: prahāṇaṃ bhavati pratinisargo vāntībhāva:, anyasyāśca drṡṭerapratisaṃdhiranupādānamaprādurbhāva: || {1 ##The entire para is wanting in Mss., but is restored by Speyer,##} tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṡate-ahaṃ cedevaṃdrṡṭi: syāmevaṃvādī-sarvaṃ me na kṡamata iti, dvābhyāṃ me sārdhaṃ syādvigraha:, syādvivāda: | yaśca evaṃdrṡṭirevaṃvādī-sarvaṃ me kṡamata iti, yaśca evaṃdrṡṭirevaṃvādī-ekaṃ me kṡamate, ekaṃ me na kṡamata iti | vigrahe sati vivāda:, vivāde sati vihiṃsā, iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca drṡṭiṃ pratinisrjati, anyāṃ ca drṡṭiṃ nopādatte | evamasyāśca drṡṭe: prahāṇaṃ bhavati pratinisargo vāntībhāva: | anyasyāśca drṡṭerapratisaṃdhiranupādānamaprādurbhāva: || tatra śrutavānāryaśrāvaka idaṃ pratisaṃśikṡate-ahaṃ cedevaṃdrṡṭi: syāmevaṃvādī-ekaṃ me kṡamate, ekaṃ me na kṡamata iti, dvābhyāṃ me sārdhaṃ syādvigraha:, syādvivāda: | yaścaivaṃdrṡṭirevaṃvādī- sarvaṃ me kṡamata iti , yaśca evaṃdrṡṭirevaṃvādī-sarvaṃ me na kṡamate iti | vigrahe sati vivāda:, vivāde sati vihiṃsā, iti sa tāṃ savigrahāṃ savivādāṃ savihiṃsāṃ ca samanupaśyannimāṃ ca drṡṭiṃ pratinisrjati, anyāṃ ca drṡṭiṃ nopādatte | evamasyāśca drṡṭe: prahāṇaṃ bhavati pratinisargo vāntībhāva: | anyasyāśca drṡṭerapratisaṃdhiranupādānamaprādurbhāva:|| ayaṃ khalvagnivaiśyāyana kāyo rūpī audārikaścāturmahābhūtika iti āryaśrāvakeṇa abhīkṡṇamudayavyayānudarśinā vihartavyam, virāgānudarśinā pratinisargānudarśinā vihartavyam | yatrāryaśrāvakasya abhīkṡṇamudayavyayānudarśino viharata:, yo’sya bhavati kāye kāyacchanda: kāyasneha: kāyapremā kāyālaya: kāyaviṡakti: kāyādhyavasānam, taccāsya cittaṃ na paryādāya tiṡṭhati || tisra imā agnivaiśyāyana vedanā: | katamāstisra: ? sukhā du:khā adu:khāsukhā ca | yasmin samaye śrutavānāryaśrāvaka: sukhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavata:-du:khā ca adu:khāsukhā ca | sukhāmeva ca tasmin samaye āryaśrāvako vedanāṃ vedayate | sukhāpi ca vedanā anityā nirodhadharmiṇī | yasmin samaye āryaśrāvako du:khāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavata:, sukhā adu:khāsukhā ca | du:khāmeva ca tasmin samaye āryaśrāvako vedanāṃ vedayate | du:khāpi vedanā anityā nirodha- dharmiṇī | yasmin samaye āryaśrāvako adu:khāsukhāṃ vedanāṃ vedayate, dve asya vedane tasmin samaye niruddhe bhavata:-sukhā du:khā ca | adu:khāsukhāmeva ca tasmin samayeāryaśrāvako vedanāṃ vedayate | adu:khāsukhāpi vedanā anityā nirodhadharmiṇī | tasyaivaṃ bhavati-imā vedanā: kiṃnidānā: kiṃsamudayā: kiṃjātīyā: kiṃprabhāvā iti ? imā vedanā sparśanidānā: sparśasamudayā: sparśajātīyā: sparśaprabhāvā: | tasya sparśasya samudayāttāstā vedanā: samuda- @258 yante, tasya sparśasya nirodhāttāstā vedanā nirudhyante, vyupaśāmyanti śītībhavanti astaṃ gacchanti | sa yāṃ kāṃcidvedanāṃ vedayate sukhāṃ vā du:khāṃ vā adu:khāsukhāṃ vā, tāsāṃ vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca ni:saraṇaṃ ca yathābhūtaṃ prajānāmīti, tasya vedanānāṃ samudayaṃ cāstaṃgamaṃ cāsvādaṃ cādīnavaṃ ca ni:saraṇaṃ ca yathābhūtaṃ prajānata utpannāsu vedanāsvanityatānudarśī viharati, vyayānudarśī virāgānudarśī nirodhānudarśī pratisargānudarśī | sa kāyaparyantikāṃ vedanāṃ vedayamāna: kāyaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti | jīvitaparyantikāṃ vedanāṃ vedayamāno jīvitaparyantikāṃ vedanāṃ vedaya iti yathābhūtaṃ prajānāti | bhedācca kāyasyordhvaṃ jīvitaparyādānādihaivāsya sarvāṇi vedanāni apariśeṡaṃ nirudhyante apariśeṡamastaṃ parikṡayaṃ paryādānaṃ gacchanti | tasyaivaṃ bhavati-sukhāmapi vedanāṃ vedayato bheda: kāyasya bhaviṡyati | eṡa evānto du:khasya | du:khāmapi, adu:khāsukhāmapi vedanāṃ vedayato bheda: kāyasya bhaviṡyati | eṡa evānto du:khasya | sa sukhāmapi vedanāṃ vedayate, visaṃyukto vedayate, na saṃyukta: | du:khāmapi adu:khāsukhāmapi vedanāṃ vedayate, visaṃyukto vedayate, na saṃyukta: | kena visaṃyukta: ? visaṃyukto rāgeṇa dveṡeṇa mohena, visaṃyukto jāti- jarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsai:, visaṃyukto du:khāditi vadāmi || tena khalu samayena āyuṡmāñśāriputror’dhamāsopasaṃpanno bhagavata: prṡṭhata: sthito’bhūd vyajanaṃ grhītvā bhagavantaṃ vījayan | athāyuṡmata: śāriputrasyaitadabhavat-bhagavāṃsteṡāṃ dharmāṇāṃ prahāṇameva varṇayati, virāgameva nirodhameva pratini:sargameva varṇayati | yannvahaṃ teṡāṃ teṡāṃ dharmāṇāṃ prahāṇānudarśī vihareyam, virāgānudarśī nirodhānudarśī vihareyam, pratini:- sargānudarśī vihareyamiti | athāyuṡmata: śāriputrasyaiṡāṃ dharmāṇāmanityatānudarśino viharato vyayānudarśino virāgānudarśino nirodhānudarśina: pratini:sargānudarśino viharata: anu- pādāya āsravebhyaścittaṃ vimuktam | dīrghanakhasya ca parivrājakasya virajo vigatamalaṃ dharmeṡu dharmacakṡurutpannam || atha dīrghana{1. ##Compare## majjhimanikāya, ##74, where## dīrghanakha ##becomes an## upāsaka ##and not a monk##.}kha: parivrājako drṡṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṅkṡa- stīrṇavicikitso’parapratyayo’nanyaneya: śāstu: śāsane dharmeṡu vaiśāradyaprāpta: utthāyāsanādekāṃsa- muttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat-labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhagavato’ntike brahmacaryam | labdhavān dīrghanakhaparivrājaka: svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | evaṃ pravrajita: sa āyuṡmāneko vyapakrṡṭo’pramatta ātāpī prahitātmā vyahārṡīt | eko vyapa- krṡṭo’pramatta ātāpī prahitātmā viharan yadarthaṃ kulaputrā: keśaśmaśruavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahmacaryaparyavasānaṃ @259 drṡṭa eva dharma svayamabhijñayā sākṡātkrtvā pratipadya pravedayate-kṡīṇā me jāti:, uṡitaṃ brahmacaryam, krtaṃ karaṇīyam, nāparamasmādbhavaṃ prajānāmīti | ājñātavān sa āyuṡmānarhan babhūva suvimuktacitta: | tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāṃ pratisaṃvitprāptānāṃ yaduta koṡṭhilo bhikṡuriti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kāni bhadanta mahā- koṡṭhilena karmāṇi krtānyupacitāni, yena mahāvādī saṃvrtta: | pravrajya cārhattvaṃ sākṡātkrta- miti | bhagavānāha-koṡṭhilenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdha- saṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | koṡṭhilena karmāṇi krtānyupa- citāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivī- dhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvā- yataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ pañcamātrāṇi taskaraśatāni senā- patipramukhāṇi cauryeṇa saṃprasthitāni | yāvatte cañcūryamāṇā anyatamaṃ khadiravaṇamanuprāptā: | yāvatsenāpatinābhihitā: - paśyata yūyaṃ kamalāyatākṡa: kaścidaparakīyo manuṡya: saṃvidyate, yena vayaṃ yakṡabaliṃ dattvā prakrāmemeti | tatra ca khadiravane pratyekabuddha: prativasati | tatastai- staskarai: paryaṭadbhirdrṡṭvā senāpatisakāśaṃ nīta: | tataścaurasenāpatinā vadhyatāmayamityājñā dattā | tato’sau pratyekabuddhasteṡāmanugrahārthaṃ vitatapakṡa iva haṃsarāja: khagapathamabhyudgamya vicitrāṇi prātihāryāṇi vidarśayitumārabdha: | tata: senāpatirmūlanikrtta iva druma: pādayo- rnipatya atyayaṃ deśitavān | piṇḍakena pratipādya praṇidhānaṃ krtavān-ahamapyevaṃvidhānāṃ guṇānāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena caurasenāpati:, ayamevāsau koṡṭhila: | bhūya: kāśyape bhagavati pravrajito babhūva | tatrānena daśavarṡasahasrāṇi brahmacaryavāsa: paripālita: | tenedānīmarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmā- ttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || @260 100 saṃgīti: | buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramaho- ragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyaya- bhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: kuśinagaryāṃ viharati mallānāmupavartane yamakaśālavane | atha bhagavāṃstadeva parinirvāṇakālasamaye āyuṡmantamānandamāmantrayate sma-prajñāpaya ānanda tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañcam | adya tathāgatasya rātryā madhyame yāme nirupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyatīti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya antareṇa yamakaśālayoruttarāśirasaṃ mañcaṃ prajñapya yena bhagavāṃstenopasaṃkrānta: | upa- saṃkramya bhagavata: pādau śirasā vanditvā ekānte’sthāt | ekāntasthita āyuṡmānānando bhagavantamidamavocat-prajñapto bhadanta tathāgatasya antareṇa yamakaśālayoruttarāśirasaṃ mañca: | atha bhagavān yena mañcastenopasaṃkrānta: | upasaṃkramya dakṡiṇena pārśvena śayyāṃ kalpayati pādaṃ pādenopadhāya ālokasaṃjñī smrta: saṃprajānan nirvāṇasaṃjñāmeva manasi kurvanniti || tatra bhagavān rātryā madhyame yāme’nupadhiśeṡe nirvāṇadhātau parinirvrta: | samanantarapari- nirvrte buddhe bhagavati atyarthaṃ tasmin samaye mahāprthivīcālo’bhūt ulkāpātā diśodāhā: | antarīkṡe devadundubhayo nadanti | samanantaraparinirvrte buddhe bhagavati ubhau yamakaśālavanasya drumottamau tathāgatasya siṃhaśayyāṃ śālapuṡpairavākiratām | samanantaraparinirvrte bhagavati anyataro bhikṡustasyāṃ velāyāṃ gāthāṃ bhāṡate- sundarau khalvimau śālavanasyāsya drumottamau | yadavākiratāṃ puṡpai: śāstāraṃ parinirvrtam ||1|| samanantaraparinirvrte buddhe bhagavati śakro devendro gāthāṃ bhāṡate- anityā bata saṃskārā utpādavyayadharmiṇa: | utpadya hi nirudhyante teṡāṃ vyupaśama: sukham ||2|| samanantaraparinirvrte buddhe bhagavati brahmā sahāṃpatirgāthāṃ bhāṡate- sarvabhūtāni loke’sminnikṡepsyanti samucchrayam | evaṃvidho yatra śāstā lokeṡvapratipudgala: | tathāgatabalaprāpta: cakṡuṡmān parinirvrta: ||3|| samanantaraparinirvrte buddhe bhagavati āyuṡmānaniruddho gāthā bhāṡate- sthitā āśvāsapraśvāsā sthiracittasya tāyina: | ānijyāṃ śāntimāgamya cakṡuṡmān parinirvrta: ||4|| @261 tadābhavadbhīṡaṇakaṃ tadābhūdromaharṡaṇam | sarvākārabalopeta: śāstā kālaṃ yadākarot ||5|| asaṃlīnena cittena vedanā adhivāsayan | pradyotasyeva nirvāṇaṃ vimokṡastasya cetasa: ||6|| iti || saptāhaparinirvrte buddhe bhagavati āyuṡmānānando bhagavataścitāṃ pradakṡiṇīkurvan gāthāṃ bhāṡate- yena kāyaratanena nāyako brahmalokamagamanmaharddhika: | dahyate sma tanujena tejasā pañcabhiryugaśatai: sa veṡṭita: ||7|| sahasramātreṇa hi cīvarāṇāṃ buddhasya kāya: pariveṡṭito’bhūt | dve cīvare tatra tu naiva dagdhe abhyantaraṃ bāhyamatha dvitīyam ||8|| varṡa{1. ##Both Tibetan and Sanskrit versions mention a period of one hundred and not two hundred eighteen years after the## parinirvāṇa ##when## aśoka ##came to the throne.##}śataparinirvrte buddhe bhagavati pāṭaliputre nagare rājā aśoko rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimba- ḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | dhārmiko dharmarājo dharmeṇa rājyaṃ pāla- yati | yāvadapareṇa samayena devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa devī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānā- matyayātprasūtā | dārako jāto abhirūpo darśanīya: prāsādika: kuṇālasadrśābhyāṃ netrābhyām | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasmādasya jātamātrasya kuṇālasadrśe netre, tasmādbhavatu dārakasya kuṇāla iti nāmeti | kuṇālo dārako’ṡṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | tatastaṃ sarvālaṃkāravibhūṡitaṃ rājā utsaṅgena krtvā puna: puna: prekṡya rūpasaṃpadā praharṡita uvāca-asadrśo me putro loke rūpeṇeti || tatra ca samaye gāndhāre puṡpabherotso nāma grāma: | tatrānyatamasya grhapate: putro jāto’tikrānto mānuṡaṃ varṇamasaṃprāptaśca divyaṃ varṇam | janmani cāsya divyagandhodakaparipūrṇā @262 ratnamayī puṡkariṇī prādurbhūtā, puṡpasaṃpannaṃ ca mahadudyānaṃ jaṅgamaṃ ca | yatra yatra kumāro gacchati tatra tatra ca puṡkariṇī udyānaṃ ca prādurbhavati | tasya sundara iti nāmadheyaṃ vyavasthāpitam || yāvatkrameṇa kumāro mahān saṃvrtta: | tato’pareṇa samayena puṡpabherotsādvaṇija: kenaci- deva karaṇīyena pāṭaliputraṃ gatā: | te prābhrtamādāya rājña: sakāśamupagatā: | tata: pādayo- rnipatya prābhrtaṃ rājñe upanamayya purastādvyavasthitā: | tato rājā aśokasteṡāṃ kuṇālaṃ darśayati-haṃ bho vaṇija:, kadācitkutracidbhavadbhi: paryaṭadbhirevaṃvidhaṃ rūpaviśeṡayuktaṃ drṡṭapūrva- miti ? tataste vaṇija: krtakarapuṭā: pādayornipatya abhayaṃ mārgayitvā rājānamūcu:-asti deva asmadīye viṡaye sundaro nāma kumāro’tikrānto mānuṡaṃ varṇamasaṃprāptaśca divyaṃ varṇam | janmani cāsya divyagandhodakaparipūrṇā ratnamayī puṡkariṇī prādurbhūtā puṡpaphalasamrddhaṃ ca mahadudyānaṃ jaṅgamam | yatra yatra ca sa kumāro gacchati, tatra tatra puṡkariṇī udyānaṃ ca prādurbhavatīti | śrutvā rājā aśoka: paraṃ vismayamāpanna: | kutūhalajātaśca dūtasaṃpreṡaṇaṃ krtavān-eṡa rājā aśoka āgantumicchati sundarasya kumārasya darśanaheto: | yadva: krtyaṃ vā karaṇīyaṃ vā tatkurudhvamiti | tato mahājanakāyo bhītā:-yadi rājā mahāsādhanena ihāgamiṡyati, mā haiva kaṃcidanarthamutpādayiṡyatīti | tata: sa kumāro bhadrayānaṃ yojayitvā śatasahasraṃ ca muktāhāraṃ prābhrtasyārthe dattvā aśokasya sakāśaṃ preṡita: | so’nupūrveṇa cañcūrya- māṇa: pāṭaliputraṃ nagaraṃ prāpta: | śatasahasraṃ ca muktāhāraṃ grhītvā rājño’śokasya sakāśamanu- prāpta: | rājā aśokaśca sahadarśanātsundarasya kumārasya rūpaṃ śobhāṃ varṇapuṡkalatāṃ ca divyāṃ puṡkariṇīmudyānaṃ ca drṡṭvā paraṃ vismayamupagata: || tato rājā aśoka: sthaviropaguptasya vismayajananārthaṃ sundaraṃ ca kumāramādāya kukkuṭāgāraṃ gata: | tatropaguptapramukhāṇyaṡṭādaśārhatsahasrāṇi nivasanti, taddviguṇā: śaikṡā: prthagjanakalyāṇakā: | tata: sa sthavirasya pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | sthaviropaguptenāsya dharmo deśita: | tata: kumāra: paripakvasaṃtatirdharmaṃ śrutvā pravrajyābhilāṡī saṃvrtta: | sa rājānamaśokamanujñāpya sthaviropaguptasya sakāśe pravrajita: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendro- pendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || tato rājā aśoka: saṃdigdha: sthaviraṃ prcchati-kāni bhadanta sundareṇa karmāṇi krtāni, yenāsyaivaṃvidhaṃ rūpam, kāni puna: karmāṇi yena divyagandhodakaparipūrṇā ratnamayī puṡkariṇī prādurbhūtā, puṡpaphalasamrddhaṃ ca mahadudyānaṃ jaṅgamam ? sthaviropagupta āha-sundareṇaiva @263 mahārāja pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | sundareṇaiva karmāṇi krtānyupacitāni | ko’nya: pratyanu- bhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ mahārāja yadā bhagavān parinirvrta:, tadā āyuṡmān mahākāśyapa: pañca- śataparivāro magadheṡu janapadacārikāṃ caran dharmasaṃgītiṃ kartukāma: | yāvadanyatamena daridra- marṡakeṇa mahān bhikṡusaṃgho drṡṭa:, śāstrviyogācchokārto’dhvapariśrānto rajasāvacūrṇitagātra: | tato’sya kāruṇyamutpannam | tatastena kāśyapapramukhāṇi pañca bhikṡuśatāni jentā{1. jentākasnān, ##a hot-water bath. Compare the expression## jantādhara, ##hot-chamber.##}kasnātreṇopa- nimantritāni | tatastena nānāgandhaparibhāvitumuṡṇodakaṃ krtvā te bhikṡava: snāpitā:, cīvara- kāṇi śobhitāni | praṇītena cāhāreṇa saṃtarpya śaraṇagamanaśikṡāpadāni datvā praṇidhānaṃ krtam-asminneva śākyamune: pravacane pravrajya cārhattvaṃ prāpnuyāmiti || kiṃ manyase mahārāja yo’sau tena kālena tena samayena daridrakarṡaka:, ayaṃ sa sundaro bhikṡu: | yattena bhikṡavo jentākasnātreṇa snāpitā:, tenāsyaivaṃvidho rūpaviśeṡa: saṃvrtta:, divyacandanodakaparipūrṇā ramaṇīyā puṡkariṇī puṡpaphalasamrddhaṃ ca mahadudyānaṃ jaṅgamaṃ prāptam | yattena śaraṇagamanaśikṡāpadāni upalabdhāni, teneha janmanyarhattvaṃ sākṡātkrtam | iti hi mahārāja ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyati- miśrāṇāṃ vyatimiśra: | tasmāttarhi mahārāja ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ te mahārāja śikṡitavyam || atha rājā aśoka āyuṡmata: sthaviropaguptasya bhāṡitamabhinandyānumodya utthāyā- sanātprakrānta: || @264 [blank] @265 prathamaṃ pariśiṡṭam | kalpadrumāvadānamālāyāṃ 10 subhūtyavadānam | athāśoko mahārāja: sarvaśokavinodita: | upaguptaṃ guruṃ natvā krtāñjalipuṭo’vadat ||1|| bhadanta śrotumicchāmi punaranyatsubhāṡitam | yaduktaṃ śākyasiṃhena tanme gaditumarhasi ||2|| iti prṡṭo nrpeṇāsāvupagupto yatīśvara: | parṡadaṃ ca samālokya saṃbabhāṡa subhāṡitam ||3|| śrṇu rājanmahābāho sarvalokahitārthata: | subhūteravadānaṃ yattatpravakṡye yathāśrutam ||4|| purā śrībhagavān buddho dharmarājastathāgata: | vidyācaraṇasaṃpanna: sugato lokavijjina: ||5|| śāstā devamanuṡyāṇāṃ samyaksaṃbodhideśaka: | satkrto mānita: sattvairgurukrtaśca pūjita: ||6|| rājabhī rājamātraiśca dhanibhi: puravāsibhi: | śreṡṭhibhi: sārthavāhaiśca nānādeśasamāgatai: ||7|| devāsuramahānāgairyakṡagandharvakinnarai: | garuḍaiśca mahāsarpaistathānyasattvajātikai: ||8|| susaṃjñāto mahāpuṇyo lābhī cīvaravāsasām | piṇḍapātāsanādīnāṃ śayyādīnāṃ tathaiva ca ||9|| auṡadhādipariṡkāravastūnāṃ sarvata: sadā | sārdhaṃ saśrāvakai: saṃghairbhikṡubhiśca jitendriyai: ||10|| bhikṡuṇyupāsikābhiśca celakopāsakaistathā | bodhisattvamahāsattvai: sattvārthabodhivāñchibhi: ||11|| śrāvastyāṃ rājadhānyāṃ vai jetavane manorame | vihāre vyaharaddharmaṃ deśayañchubhayansadā ||12|| tadā bhagavatā sattvavinayānugrahārthinā | āmantrya bhikṡava: sarve samyagājñāpitā iti ||13|| gacchata bhikṡavo yūyaṃ sattvānāṃ vinayārthata: | deśān pratyabhigacchanta: prakāśayata saṃvrtim ||14|| @266 tathetyeva pratiśrutya śāstu: pādau praṇabhya ca | śrāvakā bhikṡavaścaiva pratasthuste niyogina: ||15|| gurorājñāṃ vahantaste kecitprācīṃ diśaṃ gatā: | deśayanti sma saddharmaṃ pratideśānupāsthitā: ||16|| dakṡiṇasyāṃ tathā kecitkecicca paścimāṃ diśam | tathottarāṃ diśaṃ gatvā vidikṡu cāpi sarvata: ||17|| teṡāṃ dhyānaratā ye vai te viviktasukhaiṡiṇa: | merorupariṡaṇḍāyāmadhyūṡurdhyānatatparā: ||18|| tadābdhergaruḍenaiko nāgapota: samuddhrta: | tamāśramamupānīya bhakṡitumupacakrame ||19|| tatrasthāstena nāgena bhikṡavo dhyānasaṃratā: | drṡṭvaiva suprasannena manasā praṇidhirdadhe ||20|| dhanyāste bhikṡavo hyete saddharmasukhacāriṇa: | ahamapi ca bhūyāsaṃ tādrgdharmasamāhita: ||21|| iti praṇidhiṃ kurvāṇo jīvitādvyavaropita: | tatraiva garuḍenaivaṃ bhakṡito’bhūtsa nāgaka: ||22|| tata: kālagatastatra śrāvastyāṃ puri * * * | bhūtināmno dvijasyāsau bhāryāyā garbhamāviśat ||23|| tataśca kramatastasyā garbha: samanuvardhita: | tatastatsamaye prāpte dāraka: samajāyata ||24|| tata: pitā ca taṃ drṡṭvā dārakaṃ saṃprasādikam | darśanīyaṃ subhadrāṅgaṃ muhu: paśyannananda sa: ||25|| tato jātimahaṃ krtvā jñānīnāhūya cādarāt | bhavanto’sya nu kiṃ nāma kriyatāmiti so’bravīt ||26|| jñātayo’pi tathā śrutvā drṡṭvā cainaṃ ca bālakam | sarve harṡasamāpannā bhūtiṃ tamabrubaṃstathā ||27|| yasmādbhūterayaṃ putraṃ sujāto lakṡaṇānvita: | tasmātsubhūtirityeva nāmnā bhavatu viśruta: ||28|| tathā kramādvivrddho’sau subhūtirbālasundara: | kumāratvaṃ kramātprāpto rarāma sa vayonvita: ||29|| @267 pūrvakarmabalādhānātkrodhana: krūrabhāṡaṇa: | kiṃcinnimittasaṃruṡṭo vigrahe nirato’bhavat ||30|| paruṡībhūtacittatvānna tasya ko’pyabhūtsuhrt | sarvajñātiviruddhatvātpitrbhyāmapyupekṡita: ||31|| bandhubhiśca parityakto naiva kasyāpyabhūtpriya: | viśrambhapraṇayaṃ tasminnaiva kaścidabhāṡata ||32|| sthātuṃ gantuṃ tathā bhoktuṃ śayituṃ vābhilāpitum | tenaiva krodhinā sārdhaṃ samutsehurna kecana ||33|| tadā pitrā niyukto’sau lipiśālāmupāgamat | subhūtiśca guruṃ natvā lipimanvagrahītkramāt ||34|| tato vyāikaraṇādīni sarvaśāstrāṇyanukramāt | so’dhītyaiṡāṃ suśīghreṇa pāraṃ prāpa subuddhimān ||35|| tathā vedānadhītyaivaṃ sāṅgopāṅgān yathākramam | atharvamapyadhītuṃ sa prārabhattīkṡṇamānasa: ||36|| tatra pitā dvijo bhūtiratharvādhītasaṃratam | subhūtiṃ svātmajaṃ putraṃ drṡṭvavaṃ samacintayat ||37|| subhūtirmama putro’yamagnikalpa: sutīkṡṇadhī: | kadācitkupito roṡālloke’narthaṃ kariṡyati ||38|| tadanvāharitavyo’yamātharvaṇātprayatnata: | rṡiṡu preṡayitvainaṃ yojayiṡye ca saṃyame ||39|| iti matvā pitā bhūti: subhūtiṃ svātmajaṃ tathā | ātharvaṇādvinihrtya prabodhayaṃstamabravīt ||40|| śrṇu putra mayā proktaṃ hitārthaṃ tava saṃmatam | tvaṃ hi vidvān mahāvijña: sarvaśāstrāṅgapāraga: ||41|| kiṃ tavātharvavedena māyākleśārthasādhinā | viramya tadadhiṡṭhānādrṡicaryāṃ samācara ||42|| munīnāmupadeśāni pratilabhya jitendriya: | śāntātmā sukhamāsthāya carasva vratamuttamam ||43|| dhanyāste vītarāgā ye gurubhaktāśca nirmadā: | viviktāraṇyavāseṡu vasanti dhyāyina: sadā ||44|| @268 ye’pi parigrahāṃstyaktvā bhavanti brahmacāriṇa: | devānāmapi te mānyā vandanīyā: sadā khalu ||45|| ye pravrajyāṃ samāgrhya śāntātmāno jitendriyā: | vasanti puṇyatīrtheṡu te’pi hi paramarṡaya: ||46|| kāmabhogyāni ye hitvā sādhayante tapovane | phalamūlodakaistuṡṭāste’pi dhanyā dvijottamā: ||47|| ye'pi kleśān vinirjitya caturbrahmavihāriṇa: | bhikṡāśina: samādhisthāste hi brahmavidāṃ varā: ||48|| ye cāparigrahītāro nirlobhā: satyavādina: | nirmadā nirahaṃkārāsta eva brāhmaṇottamā: ||49|| yasya dātuṃ mano nāsti matsarākrāntacetasa: | vedaśāstrāgamaistasya kimeva svātmapoṡiṇa: ||50|| yasya cittaṃ hyaviśuddhaṃ śīlasaṃvaravarjitam | kiṃ bhāti muniveṡeṇa san aṭarṡirivonmada: ||51|| yasya loke dayā nāsti bālavrddhādidu:khite | kiṃ tasya brahmavrttena * citte parimohite ||52|| yasya na kuśalotsāhaṃ citte lokārthaṃ sādhitum | tasya kiṃ tapasā siddhe kevalaṃ pāpahetubhi: ||53|| yasya cittaṃ pravikṡiptaṃ kleśādyairasamāhitam | sa kiṃ guhāniviṡṭo’pi na sādhurduṡṭajantuvat ||54|| yasya prajñā viśuddhā na saddharmaguṇasādhane | tasya kiṃ brahmacaryeṇa kevalaṃ du:khahetunā ||55|| yaśca dātā viśuddhātmā sarvasattvānupālaka: | nīco’pi sa dvijakalpo yato dātā prajāpati: ||56|| yena saṃrakṡitaṃ nityaṃ śīlaṃ saṃyamasaṃvrtam | sa eva brāhmaṇa: śuddha: śrotriyo vedavān yati: ||57|| yasya cittaṃ dayāśūlaṃ sarvasattvahiteṡitam | caṇḍālo’pi sa vipra: syāllokeśo hi kṡamākara: ||58|| yenaivaṃ duṡkaraṃ karma sādhitaṃ sattvahetunā | sa eva brāhmaṇo dhīro viśvakarmā yato vidhi: ||59|| @269 yasya cittaṃ sadā sattvahitārtheṡu samādhitam | sa hi vipro mahābhijño brahmā jñānarato yata: ||60|| yasya prajñā jagallokahitānuśāsanojjvalā | saiva dvijavaro vijño vedadharmāsthito dvija: ||61|| yenaivaṃ nirjitā: kleśāścaturbrahmavihāriṇā | svacitte bhāvitaṃ brahma sa eva brāhmaṇottama: ||62|| tasmātputra mayā proktaṃ śrutvā lokahitotsuka: | sarvakleśān vinirjitya saddharmābhirato bhava ||63|| iti piturvaca: śrutvā subhūti: so’numodita: | krtāñjalistathā natvā pitaramityabhāṡata ||64|| tathā satyaṃ manastāta rocate tapase mama | tadājñāṃ dehi me tāta cariṡye brahma sadvratam ||65|| tenaivaṃ prārthyamāno’sau subhūtinā pitā tata: | pariṡvajyātmajaṃ putraṃ punarapyabravīnmudā ||66|| evaṃ cettava vāñchāsti putra brahmasusādhanai: | cara brahmavrataṃ samyagdhīra cittasamāhita: ||67|| ādau krodharipuṃ jitvā duṡṭabhārān vinirjaya | yāvatkrodhamanirjitya duṡṭāñjetuṃ na śaknuyā: ||68|| yāvadduṡṭānanirjitya dharma sthātuṃ na śaknuyā: | asusaṃsthitadharmāṇaṃ hanyurmārā hi sarvathā ||69|| tasmādvāñchati yo brahma tenādau cittakoṭarāt | vini:krṡya prayatnena hantavya: krodhapannaga: ||70|| krodho hi vasate yasya citte mānamadākule | tāvatsadguṇayukto’pi sevyate naiva sajjanai: ||71|| tasmātsarvaprayatnena krodhajiṡṇu: samāhita: | pravrajyāṃ samupāsi(śri)tya cara brāhmaṇyamādarāt ||72|| tathetyasau pratiśrutya subhūti: saṃpramodita: | sahasā pitarau natvā munīnāmāśramaṃ yayau ||73|| tatra prāpto munīnnatvā krtāñjalipuṭo mudā | brāhmaṇyasaṃvaraṃ prāptuṃ pravrajyāṃ samayācata ||74|| @270 guro brahmavidāṃ śreṡṭha kalyāṇavartmadeśaka | pravrajyāṃ dehi me satyaṃ careyaṃ bhavamuktaye ||75|| iti tasya vaca: śrutvā gururbrahmavidāṃ vara: | ehi vatsa cara brahmacaryaṃ jitvā ṡaḍindriyam ||76|| ityukto guruṇā so’bhūtsubhūtirmuniveṡabhrt | brahmavihārasaṃpanno vinīta: śraddhayānvita: ||77|| tathāpi daivasāmarthyātkrodhasaṃraktamānasa: | kiṃcinnimittamātre’pi vigrahavānasaṃyata: ||78|| vedasiddhāntaśāstreṡu vivādī krodhabāhula: | atīva roṡasaṃkraṡṭo vicikṡepa yatīnapi ||79|| dharmārthakāmamokṡeṡu nirapekṡa: sutīkṡṇavāk | sarvatra munibhiścāpi vijagrāhāsamāhita: ||80|| ityenaṃ krodhasaṃraktaṃ vedasiddhāntamāninam | subhūtiṃ brāhmaṇaṃ drṡṭvā guruścaivamacintayat ||81|| aho daivabalādhānātsubhūtirbrāhmaṇo’pyayam | svasiddhāntasamāno’dya krūravāgvigrahotsuka: ||82|| agnikalpo mahātīkṡṇa: sarvaśāstrārthakovida: | viśārado mahābhijño dharmasaṃyamatatpara: ||83|| tapaścaraṇasaṃraktastīkṡṇabuddhi: krtodyama: | mahotsāho mahāvīra: siddhavidyo mahotkaṭa: ||84|| sarvaśāstrakalābhijño mantrasiddhiprayogavit | vedasiddhāntayogānāṃ pāragaśca mahāsudhī: ||85|| kiṃ tu krodhāviśuddhātmā vigrahī vādasaṃrata: | kiṃcinnimittamātre’pi vikruṡṭo’tha ruṡāśaya: ||86|| kadācitkupito ruṡṭe: saṃkleśādhīracetana: | śāpāśaniprahāreṇa loke’narthaṃ kariṡyati ||87|| tadahaṃ saṃprabodhyainaṃ subhūtiṃ dvijasattamam | samādhidhyānacaryāsu yojayeyaṃ ca sarvathā ||88|| iti matvā guruścainaṇ subhūtiṃ samabodhayat | śrṇu vatsa hitaṃ vakṡye tatra bhava samāhita: ||89|| @271 sarvavarṇāgrajo vipra: sarvajātivarottama: | brāhmaṇo’smītyahaṃkāro na kartavya: kadācana ||90|| na jīvo brāhmaṇastāvadyasmātsaṃskārato dvija: | jīvaścedbrāhmaṇastāvadvrthā syāddharmasaṃskrtai: ||91|| ādyante paśavo devā iti vede’pi kathyate | tato dharmābhisaṃskārai: sarve syurmānavā dvijā: ||92|| śvapacā api dharmasthā: saṃskrtā: syurdvijādhamā: | guṇadharmānusāraiśca devā daityāśca mānuṡā: ||93|| sattvadharmadharā devā rajodharmadharā narā: | tamodharmadharā daityā iti siddhāntasaṃmatam ||94|| iti dharmaguṇādhānāttraidhātukabhavālaye | caturyonisamudbhūtā: ṡaḍgatiṡu bhramanti te ||95|| tatrāpi karmabhedena jātibhedā hyanekaśa: | jātiṡvapi ca sarvāsu svakarmapariṇāmata: ||96|| sattvā naikavidhā jātā adhamottamamadhyamā: | ye sattvāstāmasā raudrā hiṃsākarmānusaṃratā: | te’dhobhuvanasaṃjātā vasanti kleśabhāgina: ||97|| rajodharmaratā ye hi rāgacaryānusāriṇa: | te sattvā bhūmisaṃjātā vasanti mānuṡādaya: ||98|| sattvadharmaratā ye tu sātvikā: śāntacāriṇa: | te devā nirmalānandā vasanti svargatiṃ gatā: ||99|| tathaite sarvasattvāśca guṇadharmānusārata: | svakrtaṃ karma bhuñjanto bhrāmyanti tribhavālaye ||100|| vrddhiṃ prāpya guṇāścetthamekaikaṃ guṇavrddhita: | * * * * * ||101|| ākāśasya guṇaścaika: śabda eva na cāpara: | śabdasparśau ca vāyorvai dvau guṇau parikīrtitau ||102|| agne: śabdaśca sparśaśca rūpameva trayo guṇā: | śabdasparśarūparasāścatvāryeva samīraṇe ||103|| sparśa: śabdo raso rūpaṃ gandhaśca prthivīguṇā: | evaṃ militayogaiśca brahmāṇotpattirucyate ||104|| @272 sarve jīvā militvaiva brahmāṇāṃśca samudbhavā: | caturaśītilakṡāśca proktā vai jīvajātaya: ||105|| dharmata: sukhino bhūtā: pāpato du:khabhāgina: | miśrato miśrabhuktāra ityuktamavadānikai: ||106|| bhārate’pi tathā proktamrṡibhi: karmavādibhi: | sapta vyādhā daśāraṇye mrgā: kāliñjare girau ||107|| cakravākau śaradvīpe haṃsā: sarasi mānase | te’pi jātā: kurukṡetre brāhmaṇā vedapāragā: ||108|| uktaṃ ca mānave dharma muninā manunā * * | mithyājīvena jīvan ya: patito brāhmaṇo hyasau ||109|| vrṡalīphenapītasya ni:śvāsopahatasya ca | tayaiva sahasuptasya niṡkrtirnopalabhyate ||110|| śūdrīhastena yo bhuṅkte māsamekaṃ nirantaram | jīvamāno bhavecchūdro mrtaśca sap rajāyate ||111|| adhītya caturo vedān sāṅgopāṅgāṃśca tattvata: | śūdrātpratigrahagrāhī brāhmaṇo jāyate khara: ||112|| kharo dvādaśa janmāni ṡaṡṭijanmāni sūkara: | śvāna: saptatijanmāni ityevaṃ manurabravīt ||113|| tathoktamavadāne’pi buddhenādvayavādinā | brāhmaṇo’dattamādāya babhūva vānarādhipa: ||114|| tatra sa buddhanāthāya dadau ca paṇasaṃ mudā | tataśca mānavo bhūtvā pāṃśudātā hyabhūcchiśu: ||115|| tatkarmaphalato rājā sarvānando babhūva sa: | tatrāpi buddhanāthāya piṇḍapātaṃ dadau mudā ||116|| taddīpaṃkaraprasādena bodhisattvo’bhavannrpa: | sarvapāramitā: pūrya buddho’pi sa bhaviṡyati ||117|| ityuktamavadāne’pi jinenādvayavādinā | tasmāccaivaṃ vijānīyā na jīvo brāhmaṇa: khalu ||118|| jātyāpi brāhmaṇo naiva saṃskrtastu dvijo bhavet | jātyā cedbrāhmaṇo bhūto vrthā syātsaṃskrtervidhi: ||119|| @273 smrtau hi tattathā proktaṃ nā jātyā dharmato dvija: | * * * * * * * * ||120|| dharmasaṃskrtivrttistha: śvapaco’pi dvijo bhavet | tathā hi mānave dharma manunābhihitaṃ khalu ||121|| araṇīgarbhasaṃbhūta: kaṭhinākhyo mahāmuni: | tapasā brāhmaṇo jātastasmājjātirakāraṇam ||122|| kaivartigarbhasaṃbhūto vyāso nāma mahāmuni: | tapasā brāhmaṇo jātastasmājjātirakāraṇam ||123|| urvaśīgarbhasaṃbhūto vasiṡṭhākhyo mahāmuni: | tapasā brāhmaṇo jātastasmājjātirakāraṇam ||124|| hariṇīgarbhasaṃbhūto rṡyaśrṅgo mahāmuni: | tapasā brāhmaṇo jātastasmājjātirakāraṇam ||125|| caṇḍālīgarbhasaṃbhūto viśvāmitro mahāmuni: | tapasā brāhmaṇo jātastasbhājjātirakāraṇam ||126|| tāṇḍulīgarbhasaṃbhūto nāradākhyo mahāmuni: | tapasā brāhmaṇo jātastasmājjātirakāraṇam ||127|| evamanye’pi sarve ca rṡayo brahmacāriṇa: | tapasā brāhmaṇā bhūtā na brāhmaṇīgarbhasaṃbhavā:||128|| dharmasaṃskārata: sarve mānavā brāhmaṇā: khalu | dharmavrttipramāṇena sarve syurbrāhmaṇā narā: ||129|| ekavarṇamidaṃ sarvaṃ brahmasrṡṭisamudbhavam | dharmakalpavikalpena cāturvarṇyaṃ prakalpitam ||130|| sarve vai yonijā martyā: sarve mūtrapurīṡiṇa: | ekendriyakriyārthāśca tasmācchīlaguṇairdvijā: ||131|| śūdro’pi śīlasaṃpanno guṇavān brāhmaṇo bhavet | brāhmaṇo’pi kriyāhīna: śūdrātpratyavaro bhavet ||132|| guṇadharmaistathā śīlairvarṇā hyanekajātaya: | brahmajeṡu hi sarveṡu nareṡu kiṃ viśeṡatā ||133|| yathā bhasmani sauvarṇe viśeṡa upalabhyate | brāhmaṇe cānyajātau vā n aviśeṡo’sti vai tathā ||134|| yathā prakāśatamasorviśeṡa upalabhyate | brāhmaṇe cānyajātau vā viśeṡo naiṡa vidyate ||135|| @274 na hi brāhmaṇa ākāśānmaruto vā samudbhava: | bhittvā vā prthivīṃ jāto jātavedā yathāraṇe: ||136|| brāhmaṇā yonito jātāścaṇḍālā api yonita: | śreṡṭhatve vrṡalatve ca kiṃ vāsti bhedakāraṇam ||137|| brāhmaṇo’pi mrtotsrṡṭo jugupsyo’śucirucyate | varṇāstathava cāpyanye kā nu tatra viśeṡatā ||138|| yathā siṃhādijantūnāṃ padādibhedalakṡaṇam | dehasaṃsthānaliṅgaiśca narāṇāṃ kiṃ viśeṡatā ||139|| yathā haṃsabhayūrādipakṡiṇāṃ ca viśeṡatā | mukhādivarṇaśabdaiśca narāṇāṃ nāsti bhedatā ||140|| yathā ca krmikīṭānāṃ kāyasaṃsthānabhedatā | tathaiva narajātīnāṃ naivāsti bhedalakṡaṇam ||141|| yathā bhūruhavrkṡāṇāṃ patrādyākārabhedatā | tathā nāsti manuṡyāṇāmākrterbhedalakṡaṇam ||142|| trṇauṡadhādiśasyānāṃ yathākrtiviśeṡatā | mānavānāṃ tathā nāsti saṃsthānaṃ bhinnalakṡaṇam ||143|| dhānyādivrīhijātīnāṃ varṇākārādilakṡaṇam | tathā nāsti manuṡyāṇāṃ varṇākāraviśeṡatā ||144|| jātikundādipuṡpāṇāṃ yathā varṇādibhedatā | mānavānāṃ tathā nāsti varṇagandhādibhedatā ||145|| jalajānāṃ ca puṡpāṇāṃ padmādīnāṃ viśeṡatā | varṇasaṃsthānagandhāśca narāṇāṃ tu tathā na hi ||146|| yathāmrādiphalānāṃ ca svādādiguṇabhedatā | manujānāṃ tathā nāsti māṃsāsthiguṇabhedatā ||147|| yathā ṡaḍrasajātīnāṃ guṇāsvādādibhedatā | tathā nāsti manuṡyāṇāṃ ṡaḍindriyaviśeṡatā ||148|| yathā hemādidhātūnāṃ dravyavarṇādibhedatā | tathā nāsti manuṡyāṇāṃ saṃsthānavarṇabhedatā ||149|| yathā vajrādiratnānāṃ saṃsthānavarṇabhedatā | tathā nāsti manuṡyāṇāṃ śarīrākārabhedatā ||150|| samamāṃsādibhedāśca ṡaḍindriyasamāstathā | ekāṃśato viśaṡo na kuto deheṡu bhedatā ||151|| @275 yathā hi bālakā bālā krīḍamānā mahāpathe | paṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate ||152|| idaṃ kṡīramidaṃ māṃsamidaṃ ghrtamidaṃ dadhi | na ca bālasya vacanātpāṃśavo’nnā bhavanti hi ||153|| varṇāstathaiva catvāra: subhūta iti kalpitā: | pāṃśupuñjābhidhānena yogo’pyeṡa na vidyate ||154|| na keśena na karṇena na śīrṡeṇa na cakṡuṡā | na mukhena na nāsāyā na grīvayā na bāhunā ||155|| norasā na ca pārśvena na prṡṭhenodareṇa vā | norubhyāmatha jaṅgābhyāṃ pāṇipādanakhairna ca ||156|| na svareṇa na varṇena na sarvāśairna maithunai: | naikā viśeṡatā vāpi manuṡyeṡu na vidyate ||157|| tathā nāsti yathānyāsu jāterliṅgaṃ prthakprthak | sāmānyakāraṇaṃ manye kiṃcinna bhedalakṡaṇam ||158|| saṃjñāmātreṇa kalpyante brāhmaṇā: kṡatriyāstathā | vaiśyā: śūdrāstathānye’pi saṃjñāmātre hi kīrtitā: ||159|| yathaikavrkṡajātānāṃ phalānāṃ nāsti bhedatā | tathaikamanujātānāṃ kiṃ viśeṡatvalakṡaṇam ||160|| guṇadharmānucāreṇa jātibhedā bhavanti hi | cāturvarṇyamidaṃ loke sarvaṃ hi manusaṃbhavam ||161|| guṇadharmapramāṇena jāternaiva pramāṇatā | tathā ca procyate bauddhairavadānārthakovidai: ||162|| mānavā ye praśāntāsthā satyadharmavratānvitā: | brāhmaṇāste mahāśuddhāścaturbrahmavihāriṇa: ||163|| parigrahān parityajya vanaprasthanivāsina: | ye bhajanti sadā brahma vānaprasthā hi te dvijā: ||164|| ṡaṭkarmaniratā ye tu śrotriyā grhavāsina: | mahāyajñasamācārā upādhyāyā hi te dvijā: ||165|| nirapekṡā: svadehe’pi tyaktamārābhigocarā: | bhikṡāśino vratasthāste bhikṡavo brahmavādina: ||166|| ye ca mārānvinirjitya ni:saṅgā dhīramānasā: | tapanti puṇyakṡetreṡu mānavāste tapasvina: ||167|| @276 daśākuśalanirmuktā daśākuśalasaṃratā: | satyavāco vratasthāye rṡayaste dvijottamā: ||168|| ye ca lokapracāreṡu viratā dharmamānasā: | vācaṃyamāśca te bhadrā munaya: satyavādina: ||169|| ye ca jitendriyagrāmā nirmuktabhavacārakā: | nirmamā nirahaṃkārā yatayo yogino’pi te ||170|| ye ca sthaṇḍilamāśritya caranti vratamādarāt | te’pi ca mānavā dhīrā: sthaṇḍilā jaṭilāstathā ||171|| ye ca bhasmaviliptāṅgā hārābharaṇabhūṡitā: | kāpālikāśca te vīrā: śmaśānavratacāriṇa: ||172|| ye samiddhavyadravyāṇijuhvatyagnau samāhitā: | te hotāraśca yajvāno vedadharmārthasādhakā: ||173|| ye ca kṡatrāṇi rakṡanta: pālayanti sadā prajā: | sattvarakṡāvratācārā: kṡatriyāste nrpā narā: ||174|| ye rañjayanti dharmārthe lokānnītiprayojakā: | rājānaste mahāvīrā: sarvadharmābhipālakā: ||175|| ye ca sattvahitādhāne vividhārthānukāriṇa: | veśayanti prajā dharme vaiśyāste hi narottamā: ||176|| vratācāravihīnā ye sattvarakṡārthacāriṇa: | manyante sevayā śuddhiṃ śūdrāste śreṡṭhinastathā ||177|| ye ca kṡetrāṇi karṡanti dhānyādivrīhisādhakā: | krṡikāste narā dhānyai: sattvajīvānupoṡakā: ||178|| sādhayanti mahatkāryaṃ dhanādivastusaṃgrahai: | vaṇikkarmābhisaṃyuktā vaṇijaste mahodyamā: ||179|| ye ca sārthān samāhrtya ratnākarasamāgatā: | sādhayanti ca ratnāni sārthavāhāśca te narā: ||180|| tathānye śilpavidyādīnye ca kurvanti mānavā: | śilpinaste tathānye’pi svarṇakārādayo narā: ||181|| jyotirvidyāvido ye ca gaṇayanti divāniśam | yugāntakālavijñātā gaṇakāste’pi mānavā: ||182|| dhātudoṡāṇyaṃbhijñāya lokānāṃ paricārakā: | bhaiṡajyaṃ ye dadantyeva bhiṡajaste hi vaidyakā: ||183|| @277 bhūtadoṡāṇyabhijñāya balipūjāvidhānata: | śamayanti ca ye bhūtānbhautikāste’pi mānavā: ||184|| evaṃ cānye’pi ye sattvā yadyatkarmānucāriṇa: | tattatkarmānuśīlena jātidharmapravrttikā: ||185|| tato ye mānavā: krūrā nirdayā: sattvahiṃsakā: | caṇḍavrttipracārāśca caṇḍālā iti te smrtā: ||186|| ye bhajanti śivaṃ nityaṃ śivabhaktiparāyaṇā: | te śaivā manujā jñeyā: śivadharmānucārata: ||187|| ye bhajanti viṡṇuṃ nityaṃ viṡṇubhaktiparāyaṇā: | viṡṇudharmasamācārādvaiṡṇavāste’pi mānavā: ||188|| brahmāṇaṃ ye bhajantyeva brahmabhaktiparāyaṇā: | brahmadharmasamācārādbrāhmaṇāste’pi mānavā: ||189|| ye bhajanti mahāraudraṃ bhairavabhaktimānasā: | mahāraudrāśca te khyātā bhairavikāśca mānavā: ||190|| ye ca māheśvarīṃ devīṃ bhajanti kuladharmiṇa: | māheśvarīvratādhārā: kālikāste’pi mānavā: ||191|| ye bhajanti sadā buddhaṃ bauddhadharmaparāyaṇā: | te’pi ca mānavā bauddhā: saṃbodhipadasādhina: ||192|| ye bhajanti jinaṃ caiva jainadharmaparāyaṇā: | te’pi ca manujā jainā jainadharmānucāraṇāt ||193|| evaṃ cānye’pi ye sattvā vratacaryānuliṅgina: | te’pi ca mānavā: sarve dharmacaryānuvarṇina: ||194|| yādrśaṃ sādhyate karma tādrśī jātitā bhavet | prajāpatirhi caikatve nirviśeṡo’bhavadyata: ||195|| na cendriyeṡu nānātvaṃ kriyāvādena drśyate | brāhmaṇe cānyajātau vā naiṡāṃ kiṃcidviśiṡyate ||196|| na hyātmana: samutkarṡācchreṡṭatvamiha yujyate | śukraśoṇitasaṃbhūtaṃ yonijaṃ sarvameva hi ||197|| cāturvarṇyamidaṃ lokamiti tīrthyairvikalpitam | brahmajā brāhmaṇā naivaṃ dharmasaṃskārajā: khalu ||198|| yadi vā brahmajā viprā brāhmaṇī kutra saṃbhavā | brāhmaṇyapi tathā caiva brahmajā yadi sāṃpratam ||199|| @278 brāhmaṇasya ca sā bhāryā syāccaivedaṃ na yuktita: | na bhāryā bhaginī yuktā brahmaṇāṃ brahmajā yadi ||200|| na satvā brahmaṇo jātā: karmasaṃskārajāstvamī | nihīnotkrṡṭamadhyāśca sattvā nānāśrayā: prthak ||201|| teṡāṃ hi jātisāmānyādbrāhmaṇe kṡatriye tathā | vaiśyaśūdre tathānyeṡu samaṃ jñānaṃ pravartate ||202|| śīlaṃ pradhānaṃ na kulaṃ pradhāna kulena kiṃ śīlavivarjitena | bahavo narā nīcakulaprasūtā: svargaṃ gatā: śīlamupetya dhīrā: ||203|| na jātirdrśyate devai: śīla: kalyāṇakāraka: | caṇḍālo’pi hi śīlasthastaṃ devā brāhmaṇaṃ vidu:||204|| satyaṃ brahma tapo brahma śīlaścendriyasaṃyama: | sarvabhūtadayā brahma etadbrāhmaṇalakṡaṇam ||205|| satyaṃ nāsti tapo nāsti nāsti cendriyasaṃyama: | sarvabhūtadayā nāsti etaccaṇḍālalakṡaṇam ||206|| devamanuṡyanārīṇāṃ tiryagyonigateṡvapi | maithunaṃ nādhigacchanti te narā brāhmaṇā: khalu ||207|| śūdrīhastena yo bhuṅkte māsamekaṃ nirantaram | jīvamāno bhavecchūdro mrta: sa śvā prajāyate ||208|| śūdrīparivrto vipra: śūdrī ca grhamedhinī | varjita: pitrdevaiśca rauravaṃ so’dhigacchati ||209|| tasmāddharmatapa:śīlasaṃyamajñānato dvija: | na tvetairhi vinā vipra: kiṃ syātsaṃskāramātrata: ||210|| tanna śarīrasaṃskāramātreṇa brāhmaṇo bhavet | saṃskrtena dvijo vā cecchūdro’pi saṃskrto dvija: ||211|| yadi vipra: śarīrai: syātpāvako brahmahā bhavet | brahmahatyā ca bandhūnāṃ śarīradahanādbhavet ||212|| brāhmaṇabījasaṃbhūta: śūdro’pi na kathaṃ dvija: | tasmāddhi brāhmaṇo naiva dehasaṃskāramātrata: ||213|| sadya: patati māṃsena dhātvannakṡīravikrayī | brāhmaṇo’pi bhavecchūdra: surayā lavaṇena ca ||214|| ākāśagāmino viprā: patitā māṃsabhakṡaṇāt | viprāṇāṃ patanaṃ drṡṭvā tato māṃsāni varjayet ||215|| @279 bhakṡyante yena māṃsāni bhakṡyate tena kiṃ na hi | abhakṡyabhakṡaṇāccaiva brāhmaṇa: patito bhavet ||216|| patito brāhmaṇaścaivaṃ saṃskāraṃ nārhate puna: | tasmājjñānaṃ vinā naiva śarīro brāhmaṇo bhavet ||217|| jñānavān hi bhavetpūjyo brāhmaṇā api mānavā: | samāneṡu ca deheṡu kutrāpyasti viśeṡatā ||218|| tasmājjñānapramāṇena na śarīrapramāṇatā | yathā karoti bhāṇḍāni mrttikayaiva bhārgava: ||219|| muttikāyā na bhedo’sti tatkrtabhājaneṡvapi | kiṃ tu prakṡiptavastūnāṃ saṃjñayā khyāyate khalu ||220|| prakṡiptaṃ yatra yaddravyaṃ tadbhāṇḍaṃ tena lakṡyate | jñānadharmaguṇācārairlakṡyate mānavastathā ||221|| jñānadharmaguṇācārairvihīno mānava: paśu: | jñānavijñānabhedena vartate guṇabhedatā ||222|| guṇabhedādbhaveddharmabhedā ca saṃprajāyate (?) | dharmabhedāttata: karmabhedatā saṃpravartate ||223|| karmabhedāttathācārabhedatā ca pravartate | tathācāraviśeṡeṇa jātibhedā: pravartitā: ||224|| mahābhūtasamudbhūtaskandheṡvāyataneṡu ca | sarvajantuśarīreṡu sameṡu kā viśeṡatā ||225|| jñānavijñānamātreṇa bhidyante khalu mānavā: | jñānavijñānapātratvātpūjyante nīcajā api ||226|| jñānavijñānahīnatvānmānavo’pi na pūjyate | paśuvatsa narākāra: tata: pūjā na cākrte: ||227|| jñānenāpi dvijo naiva karmācārapramāṇata: | jñānena yadi vā vipra: śūdro’pi brāhmaṇo bhavet ||228|| anye’pi bahava: santi sakaivartādinīcajā: | jñānavantaśca ye dhīrāste’pi syurbrāhmaṇā: khalu ||229|| tasmācca jñānamātreṇa brāhmaṇo na bhavetkhalu | karmācārapramāṇena na jñānasya pramāṇatā ||230|| karmaṇāpi dvijo naivaṃ śuddhācārapramāṇata: | karmaṇā vai dvijāścaivaṃ sarve syurbrāhmaṇā: khalu ||231|| @280 santi hi bahavo loke mahāyajñādikarmiṇa: | kṡatriyavaiśyaśūdrāśca kathaṃ na brāhmaṇā nu te ||232|| tasmānna karmamātreṇa brāhmaṇā: syurnarā: khalu | nāpi svācāramātreṇa brāhmaṇā: syustathā narā: ||233|| yadi svācārato vipra: sarve syurbrāhmaṇā: khalu | ye ye svācāravantaśca te te syurbrāhmaṇā: kila ||234|| santi ca bahava: śūdrā: śuddhācārasamanvitā: | vratopavāsadharmiṡṭhā nīcajā api santi ca ||235|| te’pi syurbrāhmaṇāścaivaṃ yadyācārapramāṇatā | tasmādācāramātreṇa brāhmaṇā naiva mānuṡā: ||236|| vedenāpi tathā naiva brāhmaṇā: syurnarottamā: | yadi vedairbhavedvipro rākṡaso’pi dvija: khalu ||237|| tathābhūdrāvaṇo nāma rākṡaso vedapāraga: | sarve’pi rākṡasāścaivaṃ vedakarmānucārakā: ||238|| kathaṃ te brāhmaṇā naiva yadi vedād dvijo bhavet | tasmācca vedamātreṇa naiva syurbrāhmaṇā: khalu ||239|| satyadharmapramāṇena sarvamekaṃ jagaddhruvam | cāturvarṇyamidaṃ lokaṃ tīrthikairiti kalpitam ||240|| tathā ca kalpyate lokabodhārthamiti tīrthikai: | svayaṃbhūdehasaṃbhūtaṃ cāturvarṇyamidaṃ khalu ||241|| mukhato brāhmaṇo jāto bāhubhyāṃ kṡatriya: smrta: | ūrubhyāṃ saṃbhavo vaiśya: padbhayāṃ śūdra: samudbhava: ||242|| tathā ceddhi bhaveddoṡo dharmeṡu varṇavādinām | agamyagamanāccaivaṃ kathaṃ dharmaviśuddhitā ||243|| yadi vipro mukhājjāto brāhmaṇī kutra saṃbhavā | brāhmaṇyapi mukhājjātā svasā bhāryā kathaṃ nanu ||244|| tathā ca kṡatriyā jātā bāhubhyāmeva cettathā | kṡatriyasya bhavedbhāryā kṡatriyā bhaginī khalu ||245|| vaiśyāpi hi tathā caivamūrubhyāmeva saṃbhavā | vaiśyasyāpi bhavedbhāryā vaiśyā tu bhaginī viśa: ||246|| padbhyāṃ jāto yathā śūdra: śūdrī cāpi tathodbhavā | śūdrasyāpi bhavedbharyā śūdrī hi bhaginī khalu ||247|| @281 na yuktā bhaginī bhāryā tathā dharma: kathaṃ bhavet | agamyagamanāccaivamadharma eva saṃbhavet ||248|| tato'tyantaviruddhaṃ syādbrahmajā brāhmaṇā yadi | dharmakriyāviśeṡāttu varṇāvasthā: pratiṡṭhitā: ||249|| bhārate’pi tathā caivaṃ dharmarājo yudhiṡṭhira: | vaiśampāyanamāgamya prāñjali: paryaprcchata ||250|| ke te ye brāhmaṇā: proktā: kiṃ vā brāhmaṇalakṡaṇam | etadicchāmi bho jñātuṃ tadbhavān vyākarotu me ||251|| iti śrutvā mahāvijño vaiśampāyana ādarāt | pratyuvāceti kaunteya śrṇu tatkathyate mayā ||252|| kṡāntyādibhirguṇairyuktastyaktadaṇḍo nirāmiṡa: | na hanti sarvabhūtāni prathamaṃ brāhmalakṡaṇam ||253|| yadā sarvaparadravyaṃ pathi vā yadi vā grhe | adattaṃ naiva grhṇāti dvitīyaṃ brāhmalakṡaṇam ||254|| tyaktakrūrasvabhāvastu nirmamo ni:parigraha: | muktaścarati yo nityaṃ trtīyaṃ brāhmalakṡaṇam ||255|| devamanuṡyanārīṇāṃ tiryagyonigateṡvapi | maithunaṃ hi sadā tyaktaṃ caturthaṃ brāhmalakṡaṇam ||256|| satyaṃ śaucaṃ dayā śaucaṃ śaucamindriyanigraha: | sarvabhūtadayā śaucaṃ tapa: śaucaṃ ca pañcamam ||257|| pañcalakṡaṇasaṃpanna īdrśo yo bhaved dvija: | tamahaṃ brāhmaṇaṃ brūyāṃ śeṡā: śūdrā: yudhiṡṭhira ||258|| na kulena na jātyā ca kriyābhirbrāhmaṇo na ca | cāṇḍālo’pi hi vrttastho brāhmaṇa: sa yudhiṡṭhira ||259|| ahiṃsā brahmacaryaṃ ca viśuddhātmāparigraha: | phaleṡvanabhilipsātha brāhmaṇa: syādyudhiṡṭhira ||260|| ekavarṇamidaṃ viśvaṃ pūrvamāsīdyudhiṡṭhira | karmakriyāviśeṡeṇa cāturvarṇyaṃ pratiṡṭhitam ||261|| sarve vai yonijā martyā: sarve mūtrapurīṡiṇa: | ekendriyakriyārthāśca tasmācchīlaguṇairdvijā: ||262|| śūdro’pi śīlasaṃpanno guṇavān brāhmaṇo bhavet | brāhmaṇo’pi kriyāhīna: śūdrātpratyavaro bhavet ||263|| @282 pañcendriyārṇavaṃ ghoraṃ yadi śūdro’pi tīrṇavān | tasmai dānaṃ pradātavyamaprameyaṃ yudhiṡṭhira ||264|| na jātirdrśyate rājan guṇā: kalyāṇakārakā: | guṇavidyānidhirvidvān brāhmaṇo brahmacāraṇāt ||265|| jīvitaṃ yasya lokārthe dhamārthe yasya jīvitam | ahorātraṃ carenmuktastaṃ devā brāhmaṇaṃ vidu: ||266|| parityajya grhāvāsaṃ ye sthitā mokṡakāṅkṡiṇa: | kāmeṡvasaktā: kaunteya brāhmaṇāste yudhiṡṭhira ||267|| ahiṃsā nirmamatvaṃ vāsatkrtyasya vivarjanam | rāgadveṡanivrttiśca etadbrāhmaṇalakṡaṇam ||268|| kṡamā dayā damo dānaṃ satyaṃ śaucaṃ smrtirghrṇā | vidyā vijñānamādhītyametadbrāhmaṇalakṡaṇam ||269|| gāyatrīmātrasāro’pi varaṃ vipra: suyantrita: | nādhītya caturo vedān sarvāśī sarvavikrayī ||270|| ekarātroṡitasyāpi yā gatirbrahmacāriṇa: | na tāṃ kratusahasreṇa prāpnuvanti yudhiṡṭhira ||271|| pāraga: sarvavedānāṃ sarvatīrthābhiṡiñcanai: | yuktaścarati dharmaṃ yo taṃ devā brāhmaṇaṃ vidu: ||272|| yadā na kurute pāpaṃ sarvabhūteṡu dāruṇam | kāyena manasā vācā brahma saṃpadyate tadā ||273|| yasya lokahite cittaṃ maitrīyuktamivātmaje | tena saṃpadyate brahma tasmānmaitrīṃ vibhāvaya ||274|| yasya lokeṡu kāruṇyaṃ svātmaje iva du:khite | tena saṃpadyate brahma tasmātkāruṇiko bhava ||275|| yaccittaṃ muditaṃ loke sukhībhūte ivātmaje | tasya saṃjāyate brahma talloke modavāṃścara ||276|| yasyopekṡāyutaṃ cittaṃ sarvalokeṡvivātmaje | tasya saṃjāyate brahma tadupekṡāyutaścara ||277|| etaddhi paramaṃ brahmavihāraṃ brahmasādhanam | jñātvā lokahitārthena cara brahmavihāriṇam ||278|| tata: kleśān vinirjitvā svātmacittasamāhita: | brahmapraṇidhimālamyya sthirībhava samādhiṡu ||279|| @283 tathā brahmaguṇādhānādbrahmarṡistvaṃ bhave: kila | pañcābhijñapadaprāpto brahmalokamavāpnuyā: ||280|| iti śrutvā gurorvākyaṃ sa subhūtirguṇotsuka: | tatheti pratisaṃśrutya dhyānacaryāmupāśrayat ||281|| tato’nyadvanamāśritya gurorājñāsamādhrta: | sarvendriyavinirjityā vyaharaddhyānatatpara: ||282|| tatrādhivasato’syāpi krodhāgni: samudīrita: | karmādhānabalābhyāsānnaiva śāntimupāyayau ||283|| tatra ca vanaṡaṇḍe yā vasantī vanadevatā | sā subhūtiṃ mahākrodhaṃ drṡṭvaivaṃ samacintayat ||284|| subhūtirbrāhmaṇo hyeṡa sarvavedārthapāraga: | sarvamantravidhānajñā: sutīkṡṇakrodhabāhula: ||285|| kadācitkupitaścāyaṃ krodhata: śāpavahninā | dhakṡyati parvatāṃścāpi sapakṡijantumānavān ||286|| samādhīdhyānayukto’pi naiva cittasamāhita: | jñānavijñānadharmeṡu viśeṡaṃ nādhigacchati ||287|| yadi bauddheṡu dharmeṡu niyukto’yaṃ dvijottama: | kṡipra kleśān vinirjitya bodhicittaṃ ca lapsyati ||288|| bodhicitte pralabdhe tu tadālokahite caret | bodhisattvo mahāvijño bhaviṡyati na saṃśaya: ||289|| iti niścitya sā devī kāruṇyahitamānasā | taṃ subhūtiṃ samāgamya jagādaivaṃ pura: sthitā ||290|| śrṇu vatsa mahābhāga yanmayā hitamucyate | dhanyo’si tvaṃ mahādhīra maharṡirdvijasattama ||291|| kimarthaṃ vasase caivamekākī nirjane vane | niścitta: pratisaṃlīna: kāṡṭapāṡāṇavadvrthā ||292|| dharmārthakāmamokṡeṡu yadi vāñchāsti te yate | buddhasya vacanaṃ śrutvā cara saṃbodhisatpathe ||293|| buddho hi bhagavānnātha: sarvajño lokanāyaka: | munīndra: śrīdhana: śāstā sarvadharmānupālaka: ||294|| tasyaiva dharmatā śuddhā daśakuśalasaṃmatā | ṡaṭ ca pāramitā: khyātā: paratreha śivaṃkarā: ||295|| @284 dhanyāste bhikṡavaścaiva buddhasyopāsakāśca ye | sarvasattvahitārthena saṃbodhiguṇasādhakā: ||296|| tvaṃ cāpi hi tathā matvā svaparātmahitārthata: | triratnaśaraṇaṃ gatvā cara brahman vratottamam ||297|| tata: kleśagaṇān hitvā brahmacāriñjinendravat | sākṡādarhatpadaṃ prāpya nirvrtisukhamāpnuyā: ||298|| iti śrutvā subhūti: sa triratnaguṇavarṇanām | tathānumodita: prāha tāṃ devatāṃ pura: sthitām ||299|| tathāhaṃ devate yāmi saṃbuddhadarśanaṃ prati | triratnasamayaṃ prāptumicchāmi tvatprasādata: ||300|| yadi te’sti krpā devi mayi mokṡārthasādhini | saṃbuddhaṃ darśaya kṡipraṃ taddharmeṡu niveśaya ||301|| triratnaśaraṇaṃ gatvā cariṡye tad vratottamam | tathāśu krpayā nītvā māṃ vihāre praveśaya ||302|| iti śrutvā vacastasya subhūtervanadevatā | vijñāya bodhimārgeṡu cittaṃ tathānumoditam ||303|| tata eva samāgrhya subhūtiṃ brahmacāriṇam | rddhyā sākāśamārgeṇa nināya jinamandiram ||304|| subhūtistatra saṃprāpto dadarśa jinabhāskaram | bhagavantaṃ mahāsaumyaṃ lakṡaṇai: samalaṃkrtam ||305|| vyañjanaiśca virājantaṃ vyāmaprabhāmahojjvalam | sahasrakiraṇādhikyaṃ ratnāṅgamiva jaṅgamam ||306|| samantato mahābhadraṃ jagannāthaṃ munīśvaram | sarvadevādhipaṃ samyaksaṃbodhiguṇasāgaram ||307|| drṡṭvaiva sahasā cātha subhūtestasya sarvathā | āghāto yaśca sattveṡu sa prativigato’pyabhūt ||308|| tata: prasādajāto’sau subhūtirdvijasattama: | natvā pādau munerdharmaṃ śrotuṃ tasthau mudā pura: ||309|| tato’sau bhagavāṃstasya subhūteścittaśuddhatām | jñātvāryasatyadharmāṇi dideśaivaṃ savistaram ||310|| śrṇu vipra mahābhāga sarvasattvahitārthata: | yadi te dharmavāñchāsti saṃbodhipadasādhane ||311|| @285 bhāvanīyā sadā maitrī sattveṡvevaṃ yathātmaje | dharmamātā yato maitrī tanna tyājyā kadācana ||312|| karuṇā ca tathā kāryā sattveṡvapi yathātmaje | kāruṇyādvardhate dharmastatkāruṇyaṃ sadā kuru ||313|| muditāpi sadā sādhyā sattveṡu ca yathātmaje | muditāṃ hi samālambya bodhipadamavāpnuyā: ||314|| upekṡāpi sadā dhāryā sattveṡvapi yathātmaje | upekṡāto labhetsaukhyaṃ tadupekṡāṃ sadā bhaja ||315|| ime dharmā hi catvāraścaturvargaphalāptaye | tatprāptyai sādhyatāṃ yatnāccaturbrahmavihāratā ||316|| iti śrutvāryadharmāṇi sa subhūti: pramodita: | kleśasaṃghān vinirjitya buddhadharmaṃ samaikṡata ||317|| satkāyadrṡṭiśailaṃ ca viṃśatiśikharodgatam | vidārya jñānavajreṇa saṃsāraratini:sprha: ||318|| srotāpattiphalaṃ sākṡātkrtvā śiṡyo’bhavanmune: | drṡṭasatyo’tha saṃbuddhaṃ natvā caiva krtāñjali: ||319|| pravrajyāprārthanāṃ cakre svākhyātadharmasādhane | namaste bhagavanātha sarvasattvānupālaka ||320|| adyāgreṇa jagadbandho yāmi te śaraṇaṃ sadā | tathā dharme ca saṃgheṡu saṃbodhiguṇaprāptaye ||321|| pravrajyāṃ dehi me nātha saddharmeṡu niveśaya | brahmacaryaṃ cariṡye’haṃ tvadājñāṃ śirasā vahan ||322|| ityukte bhagavān drṡṭvā hastena tacchira: sprśan | ehi bhikṡo carasveti pravadaṃstaṃ samagrahīt ||323|| ehīti prokta: sa jinena muṇḍo pātrī susaṃghāṭiparītadeha: | sadya: praśāntendriya eva tasthau bhikṡu: subhūti: sugataprabhāvāt ||324|| saccittalabdha: sa mune: prasādātprayujyamāno vyaharatsamādhau | vyāyacchamāna: khalu bodhimārge saṃbuddhadharme ghaṭamāna eva ||325|| sarvaṃ ca saṃsāramanityatāhataṃ matvā ca saṃsāragatiṃ vibhaṅginīm | kleśāṃśca sarvān pravihāya saṃyata: sākṡācca so’rthannabhavanmaharddhika: ||326|| suvītarāga: samaloṡṭahemā ākāśacitto dhanasāravāsī | bhindannavidyādrimivāṇḍakośaṃ prāpadabhijñā: pratisaṃvidaśca ||327|| @286 satkāralābheṡu parāṅmukhatvātsaśakradevāsuramānuṡāṇām | pūjyaśca mānyo abhivādanīyo babhūva sa brahmavihāracārī ||328|| atha subhūtirāyuṡmān samanvāharadātmavān | kutaścyuto’hamāyāta: kutra kena ca karmaṇā ||329|| apaśyatsa tataśceti pañcajanmaśatāni ca | nāgayonisamutpannastataścyutvāhamāgata: ||330|| yad dveṡābhyāsataśvāsaṃ krūro lokopaghātaka: | tenaiva hetunā cāhaṃ mahadvyasanamāptavān ||331|| idānīṃ tu tathā caitaṃ krodhaṃ prahātumācare | yasyaiva hetunā lokā bhramanti narakeṡu te ||332|| tasmādahaṃ cariṡyāmi ni:saṅgo nirahaṃkrti: | saṅgāddhi jāyate māyā māyāyāṃ jāyate rati: ||333|| ratau rāgo’bhijāyeta rāge moha: pravardhate | mūḍhasya dūyate cittaṃ sveṡṭakāryopaghātata: ||334|| upaghātā hate citte krodhāgni: paridīpyate | krodhānalasamuddīpto dahate sa parānapi ||335|| yāvatkrodhānaloddīptaṃ svacittaṃ kleśavāyubhi: | tāvatkiṃ tapasāpyetannirarthaṃ du:khahetave ||336|| dharmaṃ sucaritaṃ puṇyaṃ dānaśīlādisādhanam | krtaṃ kalpasahasrairyaddahetkrodhānala: kṡaṇāt ||337|| tasmātkodhāgniśāntyarthaṃ krtvendriyavinigraham | ekānte hi vaseyaṃ ca viviktāraṇyagocare ||338|| yadā ca garuḍenāhaṃ balādākrṡya bhakṡita: | yatīn drṡṭvānumodaṃ ca kurvan mrtyumavāptavān ||339|| tenaiva hetunā cādya dvijātikulasaṃbhava: | sarvakleśān vinirjitya brahmacārī bhavāmyaham ||340|| adyāpi cettathā cātra vaseyaṃ janapadāśrame | kenacitkleśitaścāhaṃ bhraṡṭimevamavāpnuyām ||341|| iti niścitya cittena subhūtirnirahaṃkrti: | vivikte’raṇyavāse sa ni:saṅgo nyavasasudhī: ||342|| tathaikākī vasaṃstatra caturthadhyānasaṃyukta | phalamūlāmbusaṃtuṡṭo brahmacārī mumoda ||343|| @287 atha saṅge’pi grāmeṡu deśe janapadeṡu ca | bhikṡāhetorvihartuṃ vā sa sakāmo’bhavadyadā ||344|| tadā pūrvamasau drṡṭvā gocaramabhyalakṡayat | aho deśeṡu sarvatra bhavanti nirguṇā janā: ||345|| mānino madamohāndhā duṡṭā matsariṇa: śaṭhā: | tatkathaṃ saṃcariṡye’tra bhikṡāheto: kule kule ||346|| dūṡayiṡyanti cittāni kecid drṡṭvaiva māṃ yatim | yaddhetorjanāścaivaṃ bhramanti durgatiṡvapi ||347|| kalpakoṭisahasrāṇi naiva muktāśca durgate: | tadahaṃ sarvasattveṡu kuntapipīlikādiṡu ||348|| dayācittaṃ samālambya vaseyaṃ dhyānasaṃrata: | yenaivaṃ sarvasattvānāṃ bhaveccittaṃ prasāditam | tameva dharmamādhāya yatirmokṡamavāpnuyāt ||349|| iti saṃnahya cittena sa subhūti: subuddhimān | vivikte’raṇyadeśe’pi nyavasaddhyānasaṃrata: ||350|| atha so’rhaṃstrimāsānāmatyayādbodhimānasa: | ityevaṃ cintayāmāsa lokānugrahakāraṇāt ||351|| kimatra dhyānasaṃlīna: karomi lokabodhanam | kiyatkālaṃ ca jīveyaṃ kāṡṭhapāṡāṇavatsthita: ||352|| kevalaṃ svamanastuṡṭhyai dhyānaṃ saukhyārthasādhanam | sukhaṃ labdhvāpi kiṃ sāraṃ sattvānugrahaṇaṃ vinā ||353|| tasmāddhyānātsamutthāya sattvānugrahakāraṇāt | rddhiṃ pradarśya saṃbodhau sthāpayiṡye mahajjanān ||354|| iti niścitya cittena sa subhūti: samrddhimān | sattvānāṃ vinayārthena prātihāryamadarśayat ||355|| tadrddhinirmitānyeva garuḍānāṃ mahaujasām | pañca kulaśatānyatra prasasrire samantata: ||356|| etāṃśca garuḍān drṡṭvā nāgā: saṃtrasitāstata: | itastata: samudbhrāntā: subhūte: śaraṇaṃ yayu: ||357|| atha svarddhibalenaiva samāśvāsya subhūtinā | sarve nāgā: suparṇebhya: paritrātāśca sarvata: ||358|| @288 punastena suparṇānāṃ vinayārthaṃ subhūtinā | svarddhibalaprabhāveṇa mahānnāgo vinirmita: ||359|| tenāpyevaṃ suparṇānāṃ pañcakulaśatāni ca | abhidrutāni nāgena samantata itastata: ||360|| tenaivābhidrutā: sarve garuḍāstrāsamāgatā: | itastata: samudbhrāntā: subhūte: śaraṇaṃ yayu: ||361|| subhūtinā tathā caivaṃ sarve te garuḍā api | svarddhibalaprabhāveṇa samāśvāsya surakṡitā: ||362|| evamrddhiprabhāvāṇi subhūtestasya sadyate: | drṡṭvā sarve janaughāste saharṡādbhutamāyayu: ||363|| dhanyo’yamrddhimān bhikṡurarhan saṃbuddhasevaka: | yenaite rakṡitā: sarve nāgāśca garuḍā api ||364|| iti so’rhan subhūtistān sarvān drṡṭvā prasannitān | saddharme vinayārthena maitrīdharmamupādiśat ||365|| śrṇudhvaṃ madvaca: sarve nāgāścaṃ garuḍāstathā | yadi me śaraṇaṃ yātha ramadhyaṃ maitramānasā: ||366|| ye ete sukhino loke sarve te maitracāriṇa: | ye ete du:khino loke sarve te krodhino narā: ||367|| tasmātkrodhaprahāṇāya kriyatāṃ yatnamādarāt | yāvaccitte sthitaṃ krodhaṃ tāvanmaitrī na bhāvyate ||368|| na ca dveṡasamaṃ pāpaṃ na ca maitrīsamaṃ tapa: | tasmānmaitrī prayatnena bhāvanīyā sadādarāt ||369|| mana: śamaṃ na grhṇāti na prītisukhamaśnute | na nidrāṃ na dhrtiṃ yāti dveṡaśalye hrdisthite ||370|| na dviṡanta: kṡayaṃ yānti yāvajjīvamapi ghnata: | krodhamekaṃ tu yo hanyāttena sarve dviṡo hatā: ||371|| vikalpendhanadīptena jantu: krodhahavirbhujā | dahatyātmānamevādau purān dhakṡyati vā na vā ||372|| jarā rūpavatāṃ krodhastamaścakṡuṡmatāmapi | bandho dharmārthakāmānāṃ tasmātkrodho nivāryatām ||373|| divyabhogānubhoktā ca prāsāde maṇimaṇḍite | supto’pi na labhennidrāṃ krodhaparyākulo nara: ||374|| @289 rṡibhiryogibhiścāmbuphalamūlāditoṡitai: | dagdhā janapadāścāpi krodhācchāpahutāśanai: ||375|| yacchaṃkaro mahāraudro nirghrṇo drkprabhānalai: | dadāha brahmajaṃ kāmaṃ tacca krodhaprabhāvata: ||376|| yadrājāno viruddhāśca yuddhaṃ krtvā parasparam | mrtyuṃ yānti janai: sārdhaṃ taccāpi krodhabhāvata: ||377|| suhrdo yatsahāyāṃśca snehaviśrambhacāriṇa: | satyadharmāvanādrtya ghnanti krodhādanāryakā: ||378|| sādhavo ye mahātmāna: saṃvrtidharmacāriṇa: | tānapi saṃmukhaṃ ghnanti durvāgbāṇai ruṡā khalā: ||379|| mātaraṃ janmadātrīṃ ca dhātrīrvā snehapālinī: | svātmajānnirdayā ghnanti tacca krodhaprabhāvata: ||380|| svātmajā: pitaraṃ yacca snehasatkārapālakam | avigaṇayya pāpāni ghnanti krodhaprabhāvata: ||381|| gurūn saddharbhaśāstr#ṃśca kalyāṇādhvāvatārakān | anādrtya bhayaṃ pāpā ghnanti krodhoddhatā narā: ||382|| yatpitā svātmajaṃ putraṃ putrīṃ vā bālakāmapi | nirdayastāḍayan hanti tasmātkrodho mahāripu: ||383|| bhrātara: sahajāścāpi roṡitā bheditāśayā: | vigrhṇanti mahākruddhāstasmātkrodho mahāripu: ||384|| yattvayaṃ pariṇītāpi bhāryā dharmānucāriṇī | tāḍitā tyajyate bhartrā krodhāttato mahadbhayam ||385|| pramadāṡi ca bhartāraṃ svāminaṃ snehakāriṇam | kuladharmamanādrtya jahāti krodhatastathā ||386|| ye śāntā yatayo dhīrāścaturbrahmavihāriṇa: | tānapi saṃmukhaṃ duṡṭāstāḍayanti ruṡānvitā: ||387|| śāntātmā hitakrdyogī kṡāntivādī vane vasan | so’pi śakalito rājñā svayamevāsinā ruṡā ||388|| dānavā ghnanti devāṃśca devāśca ghnanti dānavān | anyonyaṃ vigrahaṃ krtvā pramathnanti rupākulā: ||389|| @290 ātmānamātmanā hatvā viṡaśastrānalādibhi: | vasanti narake ghore te’pi sarve ruṡānvitā: ||390|| ye ye duṡṭāśayā: krūrā: svaparārthābhighātakā: | patanti narake ghore te’pi sarve ruṡāśrayāt ||391|| krodhena bhidyate loka: krodhena paribhāṡyate | krodhena hiṃsyate jantustasmātkrodho mahāripu: ||392|| krodhenaiva mahārudraściccheda brahmaṇa: śira: | tenaiva pātakenaiva bhrāntacitto’bhavacchiva: ||393|| krodhenaiva tathā rudra: surajyeṡṭhātmajasya ca | śvaśurasyāpi dakṡasya cchedayāmāsa mastakam | tatpāpakarmaṇā hyeva śivo’pyabhūddigambara: ||394|| krodhena dhvaṃsyate dharma: krodhena vilayaṃ gata: | krodhena tyajyate satyaṃ tasmātkrodho mahāripu: ||395|| yāni mahānti pāpāni mahādu:khabhayāni ca | tāni sarvāṇi duṡṭāni krodhacittodbhavāni ca ||396|| tatkrodhādaparo vaira: pātako’nyo na vidyate | tasmātkrodhavināśāya prayatadhvaṃ samāhitā: ||397|| yena krodho jito vairo jñānavajreṇa sādhunā | tena sarve jitā duṡṭā: śatravo du:khadāyakā: ||398|| yasya citte dayā nāsti krodhānalavidāhinī | sa sādhupuruṡaścāpi naiva viśvasyate janai: ||399|| krodhakalaṅkito yo hi sadguṇālaṃkrto yadi | sa vidvānapi nāsevyo yathā vrkṡo’hiveṡṭita: ||400|| dānaśīlādisaddharmavrttaiśca yadi bhūṡita: | krodhavānna vibhātyeva ahipūrṇo yathā hrada: ||401|| sarvavidyākalājño’pi samrddha: śilpavānapi | astramantrādyabhijño’pi krodhavānnaiva sevyatām ||402|| krodhavān hasyate lokai: krodhavān vadhyate janai: | krodhavān hīyate mitrai: krodhavān paribhūyate ||403|| krodho dharmaviruddhatvāccaturvargavināśakrt | tasmātkrodhavināśāya prayatadhvaṃ samāhitā: ||404|| @291 krodhena bhidyate cittaṃ bhinnacitto vikīryate | vikīrṇa: kliśyate mārai: kleśito’dhairyatāṃ vrajet ||405|| adhairyatvādbhavenmūḍho mūḍho duṡṭavaśaṃ vrajet | duṡṭamitropadeśena kupathe carate kudhī: ||406|| asanmārge samārūḍho viparītaṃ samācaret | viparītānubodhena bhavedāryāpavādaka: ||407|| saddharmādīn pratikṡipya pratimādīn vighātayet | ityādipātakaṃ krtvā pañcānantaryamāpnuyāt ||408|| tataśca narakān yāyādrauravādīn samantata: | narakānnarakaṃ gatvā mahādu:khamavāpnuyāt ||409|| itthaṃ du:khānuvedī sa narakeṡu sadā vaset | narakebhyastamuddhartuṃ jino’pi naiva śaknuyāt ||410|| yāvanti pāpadu:khāni durvrttiprabhavāni hi | tāni sarvāṇi jānīdhvaṃ krodhacittodbhavāni hi ||411|| sarveṡāṃ pātakānāṃ tatkrodhaṃ mūlaṃ jagurjinā: | dharmāṇāṃ tu kṡamā mūlaṃ yata: saukhyaṃ pravartate ||412|| iti krodhaṃ vinirjitya kṡamaiva sādhyatāṃ sadā | maitrīcittaṃ samālambya viharadhvaṃ yathāsukham ||413|| ātmanīva dayā syāccetsvajane vā yathā jane | kasya nāma bhaveccittamadharmapraṇayāśivam ||414|| dayāviyogato loka: paramāmeti vikriyām | manovākkāyavispandai: svajane’pi yathā jane ||415|| dharmārthī na tyajedasmāddayāmiṡṭaphalodayām | suvrṡṭiriva śasyāni guṇān sā hi prasūyate ||416|| dayākrāntaṃ cittaṃ na bhavati paradroharabhasaṃ śucau tasmin vāṇī vrajati vikrtaṃ naiva ca tanu: | vivrddhā tasyaivaṃ parahitarucirmaitryanugatā pradānakṡāntyādīñjanayati guṇān kīrtyanusrtān ||417|| dayālurnodvegaṃ janayati pareṡāmupaśamā- ddayālurviśvāsyo bhavati jagatāṃ bāndhava iva | na saṃrambhakṡobha: prabhavati dayādhīrahrdaye na kopāgniścitte jvalati hi dayātoyaśiśire ||418|| @292 saṃkṡepeṇa dayāmata: sthiratayā paśyanti dharmaṃ budhā: ko nāmāsti guṇa: sa sādhudayito yo nānuyāto dayām | tasmātputra ivātmanīva ca dayāṃ nītvā prakarṡaṃ jane sanmaitryā viharanta eva muditāṃ prodbhāvayadhvaṃ sadā ||419|| dayālorhrdaye jātā maitrī saddharmasādhanī | tasmāddayāṃ hrdi sthāpya maitrī loke prasāryatām ||420|| maitrīmān puruṡa: sādhurdevairapi praśasyate | viśvasyate sadā sadbhirbāndhavai: svajanairjanai: ||421|| maitrīmān sajjano loke nirguṇo’pi praśobhate | maitrīmān sanmatirbandhurlokānāṃ jagatāmapi ||422|| maitrīmāñjagatāmiṡṭo maitrīmāñjagatāṃ suhrt | maitrīmāñjagatāṃ mitro maitrīmāñjagatāṃ sakhā ||423|| maitrīmān puruṡa: śrīmān yatra yatra pragacchati | tatra tatraiva saṃrvatra pūjyate svajanairyathā ||424|| buddho hi jagatāṃ bandhustrailokyādhipanāyaka: | so’pi śāstā vibhātyevaṃ maitryā saṃsphārayañjagat ||425|| ye ye sattvā mahābhijñā: sarvalokānukampakā: | pūjyante sattvalokaiśca te’pi maitryā: prabhāvata: ||426|| bodhisattvā mahāsattvā bodhisaṃbhārasādhakā: | sarvasattvahitārthasthāste’pi maitrīpracāriṇa: ||427|| yanmātā du:khitāpyevamā garbhādvālakaṃ sutam | pāti snehopacāreṇa tacca maitrīprabhāvata: ||428|| yatpitā bālakaṃ putramabhuñjāna: svayaṃ sukham | pāti snehopacāreṇa tacca maitrīprabhāvata: ||429|| yacca rājā prajā: pāti svayaṃ vīravrataṃ dadhat | durjanān madayan sarvān tacca maitrīprabhāvata: ||430|| yacca vidvān guru: śiṡyān saddharmārthopadarśayan | prabodhya bālakāñchāsti tacca maitrīprabhāvata: ||431|| yacca vīrā raṇe sthitvā sahantyarīn prahāriṇa: | prarakṡanti svapakṡāṃśca tacca maitrīprabhāvata: ||432|| @293 sārthavāho’mbudhiṃ gatvā yatnai ratnāni sādhayan | sattvān pāti dadaddānaṃ tacca maitrīprabhāvata: ||433|| yacca bhāryānuyātyeva mrtena svāminā saha | anapekṡya svajīve’pi tacca maitrīprabhāvata: ||434|| pitrbhyo mrtakebhyo’pi dadāti piṇḍamādarāt | anuśocan muhuścāpi tacca maitrīprabhāvata: ||435|| tiryagyonyudbhavāścāpi paśava: krūramānasā: | svasutān snehata: pānti tacca maitrīprabhāvata: ||436|| krmyādikīṭayaścāpi krūrā grdhrādipakṡiṇa: | svabandhūn snehata: pānti taddhi maitrīprabhāvata: ||437|| caṇḍālā nirghrṇā raudrā: sattvahiṃsāratā: khalā: | bāndhavāṃste’pi rakṡanti taddhi maitrīprabhāvata: ||438|| yaddadanti mahāsattvā: svadehe’pyanapekṡitā: | arthibhya: prārthitaṃ vastu taddhi maitrīprabhāvata: ||439|| evamanye’pi ye lokā bhojayanta: parasparam | pālayanti mahāsnehāttacca maitrīprabhāvata: ||440|| maitrī hi jagatāṃ mātā pitā śāstā guru: prabhu: | patirmitrasuhrdbandhustasmānmaitrī prasādhyatām ||441|| maitriṃ vinā na jāyeta karuṇā svātmaje’pi ca | na muditā na copekṡā tasmānmaitrī pradhīyatām ||442|| etā brahmavihārākhyā: saṃbodhipadasādhakā: | trailokyabhartrkā nāthā: sarvasattvānupālakā: ||443|| etā vinā na śobhanti mahābhijñāstapasvina: | kalpakoṭisahasrāṇi taptvāpi duṡkaraṃ tapa: ||444|| etā hi paramācāryā: saddharmaguṇadāyakā: | etā vinā na sidhyanti sarvapāramitāratā: ||445|| yāvanti sukhabhogyāni puṇyasiddhāni sarvathā | tāni sarvāṇi jānīta maitrīmūlodbhavāni hi ||446|| tasmātsarvaprayatnena krodhaṃ jitvāṃvarairapi (?) | maitrīṃ citte samādhāya kurudhvaṃ prāṇipu kṡamām ||447|| @294 tato dharmaprabhāveṇa yūyaṃ sarve’numoditā: | yāvajjīvaṃ sukhaṃ bhuktvā saukhāvatīṃ gamiṡyatha ||448|| iti śrutvā vacastasya nāgāśca garuḍā yate: | vairānuśayatāṃ tyaktvā babhūvurmaitricāriṇa: ||449|| iti drṡṭvā ca te sattvā vismayaharṡasaṃyutā: | dharmānumodanaṃ krtvā babhūvurmaitricāriṇa: ||550|| evaṃ subhūtinā tena nāgāśca garuḍāśca te | maitrīdharmopadeśena vinītā dharmasatpathe ||451|| atha śrībhagavān buddha: sarvadarśī vināyaka: | bhikṡūnāmantrayāmāsa saṃvrticārakānapi ||452|| paśyadhvaṃ bhikṡavo yūyaṃ subhūtiṃ brahmacāriṇam | yenaite garuḍā nāgā vinītā dharmasatpathe ||453|| eṡa me śrāvakāṇāṃ ca bhikṡūṇāṃ brahmacāriṇām | subhūti: kulaputro’yamagro’raṇāvihāriṇām ||454|| iti tena munīndreṇa subhūtireva sadyati: | nirdiṡṭa: sarvabhikṡūṇāmagro’raṇāvihāriṇām ||455|| atha te bhikṡava: sarve saṃśayoddhatamānasā: | chettāraṃ saṃśayānāṃ taṃ papracchurevamīśvaram ||456|| kāni bhadanta karmāṇi krtānyapi subhūtinā | nirdiṡṭo bhavatā yena jyeṡṭho’raṇāvihāriṇām ||457|| iti tairbhikṡubhi: prṡṭo bhagavānityudāharat | śrṇudhvaṃ bhikṡava: sarve tatkrtaṃ yatsubhūtinā ||458|| subhūtinā krtaṃ karma tatko’nya: paribhokṡyate | yenaiva yatkrtaṃ karma tenaiva tatprabhūjyate ||459|| bhūtapūrvamatīte’dhvanyasmin kalpe ca bhadrake | varṡasahasramāyuśca viṃśatiguṇitaṃ yadā ||460|| tasmiṃśca samaye buddha: kāśyapo nāma nāyaka: | vidyācaraṇasaṃpanna: sugato lokavijjina: ||461|| śāstā devamanuṡyāṇāṃ puruṡadamyasārathi: | sarvajño bhagavānnātha: ṡaḍabhijño munīśvara: ||462|| @295 vārāṇasīmupāśritya mrgadāve jināśrame | vyaharatsarvasattvānāṃ saddharmaṃ samupādiśan ||463|| tasyaiva śāsane śuddhe svākhyāte dharmavanaiye | ayaṃ pravrajito bhūtvā mahādātāpyabhūttadā ||464|| daśavarṡasahasrāṇi brahmacaryamapālayat | praṇidhānaṃ tathā cāyamakarodbrahmavittama: ||465|| anena kuśalenāhaṃ bhaveyaṃ bauddhasadyati: | yosau bhagavatānena kāśyapena sutāyinā ||466|| māṇava uttaro nāma vyākrta iti bodhaye | māṇava tvaṃ prajānāṃ tu yadā varṡaśatāyuṡi ||467|| śākyamunirmahābuddha: sarvajño lokanāyaka: | saṃbuddho bhagavānnāthastathāgato bhaviṡyasi ||468|| asyaiva śāsane cāhaṃ bhaveyaṃ śrāvakottama: | arhatāmagrasaṃprāpto bhūtvāraṇāvihāriṇām ||469|| tenaiva karmaṇā cādya praviṡṭo mama śāsane | arhatāṃ jyeṡṭhatāṃ prāptastathāraṇāvihāriṇām ||470|| kāni punaranenaiva karmāṇi prakrtānyapi | yenaiva nāgayonau ca samutpanno babhūva sa: ||471|| yatta: kleśāprahīṇatvadudbhrāntendriyacetasā | śaikṡāśaikṡagaṇānāṃ ca bhikṡuṇāṃ brahmacāriṇām ||472|| anena ruṡṭacittena paruṡābaddhacetasā | cittāni saṃpradūṡyaiva vikalāni krtānyapi ||473|| sadāśīviṡavādena vikruśyābhāṇi sāṃdhike | tenaiva pātakenaivaṃ pañcajanmaśatānyapi ||474|| nāgayonisamutpanno babhūvāyaṃ mahāviṡa: | yaccānena punastatra pravrajya buddhaśāsane ||475|| sadā dānāni saṃdattvā brahmacaryaṃ ca pālitam | tenedānīṃ tathārhatvaṃ prāpya sākṡātkrtaṃ mudā ||476|| araṇāvihāriṇāṃ cāgro nirdiṡṭo’yaṃ mayā khalu | iti hi bhikṡavo yūyaṃ jānīdhvaṃ karmatāphalam ||477|| @296 yenaiva yatkrtaṃ karma tasyaiva tatphalaṃ dhruvam | na naśyanti hi karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||478|| abhuktaṃ kṡīyate naiva karma kvāpi kathaṃcana | nāgnibhirdahyate karma vāyubhirnāpi śuṡyati || udakai: klidyate naiva bhūmiṡvapi na naśyati ||479|| anyathāpi ca no bhūtā sarvathā karmaṇāṃ gati: | śuklānāṃ śuklatā nityaṃ krṡṇānāṃ krṡṇatā khalu || miśrataiva tu miśrāṇāṃ ṡaḍgatau bhujyate dhruvam ||480|| tasmādapāsya krṡṇāni karmāṇi miśritāni ca | yatitavyaṃ śubheṡveva karmasu sukhavāñchibhi: ||481|| tatheti bhikṡava: śrutvā te ca lokā: prabhāṡitā: | buddhavacomrtaṃ pītvā nananduranumoditā: ||482|| evametanmahārāja śrutaṃ me gurubhāṡitam | iti matvā tvayā rājan parātmaśubhavāñchinā ||483|| krodhāriṃ yatnato jitvā kṡamādharmapuraskrta: | maitrīṃ bhāvaya sattveṡu svātmajeṡu yathā sadā ||484|| iti subhāṡitaṃ śrutvā upaguptasya sadguro: | tatheti nrparāja: sa nananda sasabhājana: ||485|| ye maitrībhāvadharmaṃ kalimatiharaṇaṃ tatsubhūteścaritraṃ śrṇvanti śrāvayanti tribhuvanasukhadaṃ saṃnipātya janaughān | | te lokā maitracittāstribhuvanasukhadā: kṡāntisaurabhyayuktā: yātā: saukhāvatīṃ te’pyamitarucimunerdharmamārādhayanti ||486|| @297 dvitīyaṃ pariśiṡṭam | puna: puna: prayuktānāṃ kathāṃśānāṃ sūcī | {1. ##The stereo-typed description of Buddha:-##) buddho bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍa: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnara- mahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: || 2 ##Description of a house-holder:-## āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇa- dhanapratispardhī || 3 ##Description of the physical characteristics of Buddha:-## dadarśa bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānuvyañjanairvirājita- gātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | 4 ##Result on an## upāsaka ##of seeing miraculous powers of buddhā#:- prasādajāto mūlanikrtta iva drumo hrṡṭatuṡṭapramudita udagraprītisaumanasyajāto bhagavata: pādayornipatya || 5 ##Effe of the smile of Buddha:-## smita prāvirakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā: arciṡo mukhānniścārya kāści- dadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡu uṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvā evaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpya- nyatropapannā:, api tu ayamapūrvadarśana: sattva:, asyānubhāvena asmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭād gacchanti, tāścātu- rmahārājikāṃstrāyastriṃśān yāmāṃstuṡitān nirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubha- krtsnānanabhrakān puṇyaprasavān vrhatphalānavrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhopayanti, gāthādvayaṃ ca bhāṡante.. @298 ārabhadhvaṃ niṡkāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavān atītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’nta- rdhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunorantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyeka- bodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata uṡṇīpe’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vakrāntarānniṡkasita: kalāpa: | avabhāṡitā yena diśa: samantāddivākareṇodayatā yathaiva ||3|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetu bhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā: taṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti || @299 6 ##Conclusion of a story:-## tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yacchāstāraṃ satkariṡyāmo gurukariṡyāmo mānayi- ṡyāma: pūjayiṡyāma: | śāstāraṃ satkrtya gurukrtya mānayitvā pūjayitvopaniśritya vihariṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || 7 ##The concluding sentence of a story:-## idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || 8 ##The formula of## praṇidhāna:- anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam, atīrṇānāṃ sattvānāṃ tārayitā, amuktānāṃ mocayitā, anā- śvastānāmāśvāsayitā aparinirvrtānāṃ parinirvāpayitā || 9 ##Marriage, birth of a son of daughter, and his of her bringing up:-## tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃjātā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako (dārikā vā) jāto’bhirupo darśanīya: prāsādika: | tasya jātau jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate…. | …… dāraka: aṡṭābhyo dhātrībhyo datta:-dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || 10 ##Wailings of a childless house-holder, his prayers to gods, reasons for his not hacing a child, conception and treatment of his wife during pregnancy:-## (1) tasya krīḍato ramamāṇasya naiva putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham | na me putro na duhitā | mamātyayāta sarvasvāpateyamaputrakamiti krtvā rājavidheyaṃ bhaviṡyatīti | (2) sa śramaṇabrāhmaṇanaimittikasuhrtsaṃbandhibāndhavairucyate-devatāyācanaṃ kuruṡveti | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyadekaikasya putrasahasramabhaviṡyat tadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharvaśca pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | @300 (3) tathā hyasau śramaṇabrāhmaṇanaimittikasuhrtsaṃbandhibāndhavavipralabdho’putra: putrābhi- nandī śivavaruṇakuveraśakrabrahmādīnanyāṃśca devatāviśeṡānāyācate sma | tadyathā-ārāmadevatā vanadevatāścatvaradevatā: śrṅgāṭakadevatā balipratigrāhikā devatā: | sahajā: sahadhārmikā nityānubandhā api devatā āyācate sma | (4) pañca āveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti viraktaṃ puruṡaṃ jānāti | kālaṃ jānāti rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśād garbho’vakrāmati taṃ jānāti | dārakaṃ jānāti dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ viśritya tiṡṭhati | (5) sā āttamanāttamanā: svāmina ārocayati-diṡṭyā āryaputra vardhase | āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyatīti | (6) so’pyāttamanāttamanā: pūrvakāyamabhyunnamayya dakṡiṇaṃ bāhumabhiprasārya udāna- mudānayati-apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: prativimryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni datvā krtyāni krtvā asmākaṃ nāmnā dakṡiṇāmādekṡyate-idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | (7) āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati-śīte śītopakaraṇairuṡṇe uṡṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu- kairnātikapāyaistiktāmlalavaṇamadhurakaṭukakaṡāyavivarjitairāhārai: | hārārdhahāravibhūṡitagātrīmapsa- rasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyā: kiṃcidamanojñaśravaṇaṃ yāvadeva garbhasya paripākāya || 11 ##Insight of the Buddha in helping persons in distress:-## atrāntare nāsti kiṃcid buddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekākṡarāṇāṃ śamathavipaśyanā- vihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhayānāmaṡṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśavalavalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavarti- prativiśiṡṭānāṃ tri rātrestrirdivasasya buddhacakṡupā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko @301 hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭa- saṃbodhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra: | kamahamapāyāduddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām, kamāryadhanavirahita- māryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṡurviśodhayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripāca- yeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet || 12 ##The## agraprajñaptisūtra:-## tisra imā brāhmaṇagrhapatayo’graprajñaptaya: | katamāstisra: ? buddhe’graprajñapti:, dharme’graprajñapti:, saṃghe’graprajñapti: || buddhe’graprajñapti: katamā ? ye kecid brāhmaṇagrhapataya: sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñina:, tathāgato’rhan samyaksaṃbuddhasteṡāmagra ākhyāta: | ye kecid buddhe’bhiprasannā:, agre te’bhi- prasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṅkṡitavya:, deveṡu vā devabhūtānām, manuṡyeṡu vā manuṡyabhūtānām | iyamucyate brāhmaṇagrhapatayo buddhe agraprajñapti: | dharme agraprajñapti: katamā ? ye keciddharmā: saṃskrtā vā asaṃskrtā vā, virāgo dharmasteṡāmagra ākhyāta: | ye kecid dharme’bhiprasannā:, agre te’bhiprasannā: | teṡāmagre prasannānāmagra eva vipāka: pratikāṅkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡya- bhūtānām | iyamucyate brāhmaṇagrhapatayo dharme agraprajñapti: | saṃgheṡu agraprajñapti: katamā ? ye kecit saṃghā vā gaṇā vā pūgā vā pariṡado vā, tathāgataśrāvakasaṃghasteṡāmagra ākhyāta: | ye kicit saṃghe’bhiprasannā:, agre te’bhiprasannā: | teṡāmagre’bhiprasannānāmagra eva vipāka: pratikāṅkṡitavyo deveṡu vā devabhūtānāṃ manuṡyeṡu vā manuṡyabhūtānām | iyamucyate brāhmaṇagrhapataya: saṃghe’graprajñapti: || 13 ##Description of## samsāra ##and attainment of Arhattva:-## (tena yujyamānena ghaṭamānena vyāyacchamānena) idameva pañcagaṇḍakaṃ saṃsāracakraṃ calā- calaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam || 14 ##The effect of Buddha’s sermon on the audience:-## atha bhagavāṃsteṡāṃ xxx āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśīṃ caturārya- satyasaṃprativedhikīṃ dharmadeśanāṃ krtavān, yāṃ śrutvā anekai: srota āpattiphalāni prāptāni, @302 kaiścit sakrdāgāmiphalāni, kaiścidanāgāmiphalāni, kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanutta- rāyāṃ samyaksaṃbodhau | sarvā ca sā parṡad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā || 15 ##Acts of## tathāgata ##of any other person in his previous life:-## tathāgatenaiva bhikṡava: pūrvamanyāsu jātiṡu karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni || ##There is an addition to the above in some stories:-## mayaivaitāni karmāṇi krtānyupacitāni | ko'nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyu- dhātau | api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi api(kalpakoṭi)śatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām || 16 satkāyadrṡṭi: 1 viṃśati śikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā || 17 ##Description of the king and his kingdom:-## rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam akhilamakaṇṭakam | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati priyamivaikaputrakaṃ rājyaṃ paripālayati || 18 ##An Arhat:-## arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana: ākāśapāṇitalasamacitto vāsīcandanakalpa: vidyāvidāritāṇḍhakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāra- parāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | 19 ##Description of the entry of Buddha in a city:-## atha bhagavān dānto dāntaparivāra: śānta: śāntaparivāro mukto muktaparivāra: āśvasta āśvastaparivāro vinīto vinītaparivāra: arhan arhatparivāra: vītarāgo vītarāga- parivāra: prāsādika: prāsādikaparivāra:, vrṡabha iva gogaṇaparivrta:, gaja iva kalabhagaṇa parivrta:, siṃha iva daṃṡṭrigaṇaparivrta:, haṃsa iva haṃsagaṇaparivrta:, suparṇīva pakṡigaṇaparivrta:, vipra iva śiṡyagaṇaparivrta:, svaśva iva turagagaṇaparivrta:, śūra iva yodhagaṇaparivrta:, deśika iva adhvagagaṇaparivrta:, sārthavāha iva vaṇiggaṇaparivrta:, śreṡṭhīva pauragaṇaparivrta:, koṭṭarāja iva mantrigaṇaparivrta:, cakravartīva putrasahasraparivrta:, candra iva nakṡatragaṇaparivrta:, sūrya iva @303 raśmisahasraparivrta:, dhrtarāṡṭra iva gandharvagaṇaparivrta:, virūḍha iva kumbhāṇḍagaṇaparivrta:, virūpākṡa iva nāgagaṇaparivrta:, dhanada iva yakṡagaṇaparivrta:, vemacitrīva asuragaṇaparivrta:, śakra iva tridaśagaṇaparivrta:, brahma iva brahmakāyikaparivrta:, stimita iva jalanidhi:, sajala iva jaladhara:, vimada iva gajapati:, sudāntairindriyairasaṃkṡobhiteryāpathapracāra:, anekairāveṇikai- rbuddhadharmai: parivrto bhagavāṃstat puraṃ praviśati || 20 ##Effect of Buddha’s entry in a place:-## bhagavata: purapraveśe evaṃrūpāṇyadbhutāni bhavanti, anyāni ca | tadyathā-saṃkṡiptāni viśālībhavanti, hastina: krośanti, aśvāśca hreṡante, rṡabhā nardanti, grhagatāni vividha- vādyabhāṇḍāni svayaṃ nadanti, andhāścakṡūṃpi pratilabhante, badhirā: śrotram, mūkā: pravyāharaṇa- samarthā bhavanti, pariśiṡṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante, madyamadākṡiptā vimadībhavanti, viṡapītā nirviṡībhavanti, anyonyavairiṇo maitrīṃ pratilabhante, gurviṇya: svastinā prajāyante, bandhanavaddhā vimucyante, adhanā dhanāni pratilabhante, āntarikṡāśca devāsuragaruḍa- kinnaramahoragā divyaṃ puṡpa (varṡa) mutsrjanti || 21 ##Exclamations of a person who realises the Truth:-## idamasmākaṃ bhadanta na mātrā krtam, na pitrā, na rājñā, na devatābhi:, neṡṭena svajanabandhuvargeṇa na pūrvapretai:, na śramaṇabrāhmaṇai:, yadbhagavatā asmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||1|| tvadāśrayāccāptamapetadoṡaṃ mayādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||2|| naravarendra narāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||3|| 22 ##Newly-born God on a visit to Buddha:-## (1) dharmatā khalu devaputrasya vā devakanyāyā vā aciropasaṃpannasya trīṇi cittā- nyutpadyante-kutaścyuta:, kutropapanna:, kena karmaṇeti | paśyati xx cyutā:, praṇīteṡu deveṡu trāyastriṃśeṡūpapannā:, bhagavato’ntike cittaṃ prasādyeti | atha xx devaputrasya(kanyāyā) eta- dabhavat-na mama pratirūpaṃ syādyadahaṃ paryuṡitaparivāso bhagavantaṃ darśanāyopasaṃkrāmeyam, yannvahamaparyuṡitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha xx devaputraścala- @304 vimalakuṇḍaladharo hārārdhahāravirācitagātro maṇiratnacitracūḍa: kuṅkumatamālapatrasprkkādisaṃsrṡṭa- gātrastasyāmeva rātrau divyānāmutpalapadmakumudapuṇḍarīkamandāravāṇāṃ puṡpāṇāmutsaṅgaṃ pūrayitvā x x udāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇo dharmaśravaṇāya || 23 ##Salutation of a newly born god to Buddha:-## avanamya tata: pralambahāraścaraṇau dvāvabhivandya jātaharṡa: | parigamya ca dakṡiṇaṃ jitāriṃ suralokābhimukho divaṃ jagāma || 24 ##Return of god after the visit:-## atha x x devaputro vaṇigiva labdhalābha:, saṃpannasasya iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivātura: yayā vibhūtyā bhagavatsakāśamāgata:, tayaiva vibhūtyā.. 25 ##Query of monks of Buddha re: the divine visitor:-## bhikṡava: pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti | tairdrṡṭo bhagavato’ntike udāro’vabhāsa: | yaṃ drṡṭvā saṃdigdhā bhagavantaṃ papracchu:-kiṃ bhagavan asyāṃ rātryāṃ bhagavantaṃ darśanāya brahmā sahāṃpati: śakro devendraścatvāro lokapālā upasaṃkrāntā: ? bhagavānāha-na bhikṡavo brahmā sahāṃpatirna śakro devendro nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntā:, api tu yo’sau x x x sa mamāntike cittamabhiprasādya praṇīteṡu deveṡu trāyastriṃśeṡūpapanna:, so'syāṃ rātrau mama sakāśamupasaṃkrānta: | tasya mayā dharmo deśita: | drṡṭasatyaśca svabhavanaṃ gata: || 26 ##Acts and their maturity:-## iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānā- mekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam ||